उत्तमो यज्जनः त्वं भवितुमर्हति

Sooraj Krishna Shastri
By -
0

उत्तमो यज्जनः त्वं भवितुमर्हति

तर्हि पितरौ सदा आदरं दीयताम्॥


उच्चपदवीं यतो प्रापितुं इच्छति।

लक्ष्यमेकं कुरु साहसं स्वीकुरु॥

शैलपथदुष्करं त्वं समुल्लंघितुं ।

धैर्यताः वीर्यताः परिचयं दीयताम्॥



सत्समाजस्य यन्नायकस्त्वं भवेत्।

सद्गुरोः स्त्रीजनं आदरं क्रियताम्॥

निश्चयं कुरु स्वपर्यावरणरक्षणे।

तरुलतापक्षिपशु रक्षणं क्रियताम्॥ 



भारतस्य प्रतिष्ठाद्वयं वर्तते

संस्कृतं संस्कृतिः सैव सेवामहे।

येन प्राप्नोति सर्वोच्चता गौरवं

स्वर्णविहगः गुरुस्त्वं पुनः प्राप्यताम्॥


रचनाकारः -

सूरज कृष्ण शास्त्री

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!