Home सूरज कृष्ण शास्त्री भागवत प्रथम स्कन्ध षोडश अध्याय (bhagwat 1.16) भागवत प्रथम स्कन्ध षोडश अध्याय (bhagwat 1.16) By -Sooraj Krishna Shastri January 29, 2022 0 bhagwat chapter 1.16 सूत उवाचततः परीक्षिद्द्विजवर्यशिक्षया महीं महाभागवतः शशास ह ।यथा हि सूत्यामभिजातकोविदाः समादिशन् विप्र महद्गुणस्तथा ॥ ०१ ॥स उत्तरस्य तनयामुपयेम इरावतीम् ।जनमेजयादींश्चतुरस्तस्यामुत्पादयत्सुतान् ॥ ०२ ॥आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान् ।शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः ॥ ०३ ॥निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित् ।नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥ ०४ ॥ शौनक उवाचकस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः ।नृदेवचिह्नधृक्शूद्र कोऽसौ गां यः पदाहनत् ।तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ॥ ०५ ॥अथवास्य पदाम्भोज मकरन्दलिहां सताम् ।किमन्यैरसदालापैरायुषो यदसद्व्ययः ॥ ०६ ॥क्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम् ।इहोपहूतो भगवान्मृत्युः शामित्रकर्मणि ॥ ०७ ॥न कश्चिन्म्रियते तावद्यावदास्त इहान्तकः ।एतदर्थं हि भगवानाहूतः परमर्षिभिः ।अहो नृलोके पीयेत हरिलीलामृतं वचः ॥ ०८ ॥मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै ।निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः ॥ ०९ ॥ सूत उवाचयदा परीक्षित्कुरुजाङ्गलेऽवस –त्कलिं प्रविष्टं निजचक्रवर्तिते ।निशम्य वार्तामनतिप्रियां ततः शरासनं संयुगशौण्डिराददे ॥ १०॥स्वलङ्कृतं श्यामतुरङ्गयोजितं रथं मृगेन्द्रध्वजमाश्रितः पुरात् ।वृतो रथाश्वद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतः ॥ ११॥भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् ।किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥ १२ ॥नगरांश्च वनांश्चैव नदीश्च विमलोदकाः ।पुरुषान् देवकल्पांश्च नारीश्च प्रियदर्शनाः ॥ १३ ॥अदृष्टपूर्वान् सुभगान् स ददर्श धनञ्जयः ।सदनानि च शुभ्राणि नारीश्चाप्सरसां निभाः ॥ १४ ॥तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम् ।प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम् ॥ १५ ॥आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजसः ।स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे ॥ १६ ॥तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः ।महाधनानि वासांसि ददौ हारान्महामनाः ॥ १७ ॥सारथ्यपारषदसेवनसख्यदौत्य वीरासनानुगमनस्तवनप्रणामान् ।स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोर् भक्तिं करोति नृपतिश्चरणारविन्दे ॥ १८ ॥तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम् ।नातिदूरे किलाश्चर्यं यदासीत्तन्निबोध मे ॥ १९ ॥धर्मः पदैकेन चरन् विच्छायामुपलभ्य गाम् ।पृच्छति स्माश्रुवदनां विवत्सामिव मातरम् ॥ २०॥ धर्म उवाचकच्चिद्भद्रेऽनामयमात्मनस्ते विच्छायासि म्लायतेषन्मुखेन ।आलक्षये भवतीमन्तराधिं दूरे बन्धुं शोचसि कञ्चनाम्ब ॥ २१ ॥पादैर्न्यूनं शोचसि मैकपादमात्मानं वा वृषलैर्भोक्ष्यमाणम् ।आहो सुरादीन् हृतयज्ञभागान् प्रजा उत स्विन्मघवत्यवर्षति ॥ २२ ॥अरक्ष्यमाणाः स्त्रिय उर्वि बालान् शोचस्यथो पुरुषादैरिवार्तान् ।वाचं देवीं ब्रह्मकुले कुकर्मण्यब्रह्मण्ये राजकुले कुलाग्र्यान् ॥ २३ ॥किं क्षत्रबन्धून् कलिनोपसृष्टान् राष्ट्राणि वा तैरवरोपितानि ।इतस्ततो वाशनपानवासः स्नानव्यवायोन्मुखजीवलोकम् ॥ २४ ॥यद्वाम्ब ते भूरिभरावतार कृतावतारस्य हरेर्धरित्रि ।अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानि ॥ २५ ॥इदं ममाचक्ष्व तवाधिमूलं वसुन्धरे येन विकर्शितासि ।कालेन वा ते बलिनां बलीयसा सुरार्चितं किं हृतमम्ब सौभगम् ॥ २६ ॥ धरण्युवाचभवान् हि वेद तत्सर्वं यन्मां धर्मानुपृच्छसि ।चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः ॥ २७ ॥सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् ।शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ २८ ॥ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः ।स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥ २९ ॥प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥ ३० ॥एते चान्ये च भगवन्नित्या यत्र महागुणाः ।प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥ ३१ ॥तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् ।शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ॥ ३२ ॥आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् ।देवान् पितॄनृषीन् साधून् सर्वान् वर्णांस्तथाश्रमान् ॥ ३३ ॥ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष कामास्तपः समचरन् भगवत्प्रपन्नाः ।सा श्रीः स्ववासमरविन्दवनं विहाय यत्पादसौभगमलं भजतेऽनुरक्ता ॥ ३४ ॥तस्याहमब्जकुलिशाङ्कुशकेतुकेतैः श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी ।त्रीनत्यरोच उपलभ्य ततो विभूतिं लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते ॥ ३५ ॥यो वै ममातिभरमासुरवंशराज्ञाम् अक्षौहिणीशतमपानुददात्मतन्त्रः ।त्वां दुःस्थमूनपदमात्मनि पौरुषेण सम्पादयन् यदुषु रम्यमबिभ्रदङ्गम् ॥ ३६ ॥का वा सहेत विरहं पुरुषोत्तमस्य प्रेमावलोकरुचिरस्मितवल्गुजल्पैः ।स्थैर्यं समानमहरन्मधुमानिनीनां रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः ॥ ३७ ॥तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा ।परीक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् ॥ ३८ ॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथम स्कन्धे षोडशोऽध्यायः॥१६॥ Tags: भागवत पाठभागवत प्रथम स्कन्धभागवत मूल श्लोक वाचनसूरज कृष्ण शास्त्री Facebook Twitter Whatsapp Newer Older