Home सूरज कृष्ण शास्त्री भागवत प्रथम स्कन्ध अष्टादश अध्याय (bhagwat 1.18) भागवत प्रथम स्कन्ध अष्टादश अध्याय (bhagwat 1.18) By -Sooraj Krishna Shastri January 31, 2022 0 bhagwat chapter 1.18 सूत उवाचयो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः ।अनुग्रहाद् भगवतः कृष्णस्याद्भुतकर्मणः ॥ १ ॥ब्रह्मकोपोत्थिताद् यस्तु तक्षकात् प्राणविप्लवात् ।न सम्मुमोहोरुभयाद् भगवत्यर्पिताशयः ॥ २ ॥उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः ।वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ ३ ॥नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् ।स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ ४ ॥तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वतः ।यावदीशो महानुर्व्यां आभिमन्यव एकराट् ॥ ५ ॥यस्मिन्नहनि यर्ह्येव भगवान् उत्ससर्ज गाम् ।तदैवेहानुवृत्तोऽसौ अधर्मप्रभवः कलिः ॥ ६ ॥नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् ।कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ ७ ॥किं नु बालेषु शूरेण कलिना धीरभीरुणा ।अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते ॥ ८ ॥उपवर्णितमेतद् वः पुण्यं पारीक्षितं मया ।वासुदेव कथोपेतं आख्यानं यदपृच्छत ॥ ९ ॥या याः कथा भगवतः कथनीयोरुकर्मणः ।गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः ॥ १० ॥ ऋषय ऊचुःसूत जीव समाः सौम्य शाश्वतीर्विशदं यशः ।यस्त्वं शंससि कृष्णस्य मर्त्यानां अमृतं हि नः ॥ ११ ॥कर्मण्यस्मिन् अनाश्वासे धूमधूम्रात्मनां भवान् ।आपाययति गोविन्द पादपद्मासवं मधु ॥ १२ ॥तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।भगवत् सङ्गिसंगस्य मर्त्यानां किमुताशिषः ॥ १३ ॥को नाम तृप्येद् रसवित्कथायां महत्तमैकान्त परायणस्य ।नान्तं गुणानां अगुणस्य जग्मुः योगेश्वरा ये भवपाद्ममुख्याः ॥ १४ ॥तन्नो भवान् वै भगवत्प्रधानो महत्तमैकान्त परायणस्य ।हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् ॥ १५ ॥स वै महाभागवतः परीक्षिद् येनापवर्गाख्यमदभ्रबुद्धिः ।ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ॥ १६ ॥तन्नः परं पुण्यमसंवृतार्थं आख्यानमत्यद्भुत योगनिष्ठम् ।आख्याह्यनन्ता चरितोपपन्नं पारीक्षितं भागवताभिरामम् ॥ १७ ॥ सूत उवाचअहो वयं जन्मभृतोऽद्य हास्म वृद्धानुवृत्त्यापि विलोमजाताः ।दौष्कुल्यमाधिं विधुनोति शीघ्रं महत्तमानामभिधानयोगः ॥ १८ ॥कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्त परायणस्य ।योऽनन्तशक्तिः भगवाननन्तो महद्गुणत्वाद् यमनन्तमाहुः ॥ १९ ॥एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य ।हित्वेतरान् प्रार्थयतो विभूतिः यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सोः ॥ २० ॥अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः ।सेशं पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः ॥ २१ ॥यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम् ।व्रजन्ति तत्पारमहंस्यमन्त्यं यस्मिन्नहिंसोपशमः स्वधर्मः ॥ २२ ॥अहं हि पृष्टोऽर्यमणो भवद्भिः आचक्ष आत्मावगमोऽत्र यावान् ।नभः पतन्त्यात्मसमं पतत्त्रिणः तथा समं विष्णुगतिं विपश्चितः ॥ २३ ॥एकदा धनुरुद्यम्य विचरन्मृगयां वने ।मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम् ॥ २४ ॥जलाशयमचक्षाणः प्रविवेश तमाश्रमम् ।ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥ २५ ॥प्रतिरुद्धेन्द्रियप्राण मनोबुद्धिमुपारतम् ।स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६ ॥विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च ।विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥ २७ ॥अलब्धतृणभूम्यादिः असम्प्राप्तार्घ्यसूनृतः ।अवज्ञातं इवात्मानं मन्यमानश्चुकोप ह ॥ २८ ॥अभूतपूर्वः सहसा क्षुत्तृड्भ्यामर्दितात्मनः ।ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा ।विनिर्गच्छन् धनुष्कोट्या निधाय पुरमागत् ॥ ३० ॥एष किं निभृताशेष करणो मीलितेक्षणः ।मृषा समाधिराहोस्वित् किं नु स्यात् क्षत्रबन्धुभिः ॥ ३१ ॥तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकैः ।राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥ ३२ ॥अहो अधर्मः पालानां पीव्नां बलिभुजामिव ।स्वामिन्यघं यद् दासानां द्वारपानां शुनामिव ॥ ३३ ॥ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः ।स कथं तद्गृहे द्वाःस्थः सभाण्डं भोक्तुमर्हति ॥ ३४ ॥कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् ।तद् भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥ ३५ ॥इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः ।कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥इति लङ्घितमर्यादं तक्षकः सप्तमेऽहनि ।दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥ ३७ ॥ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् ।पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह ॥ ३८ ॥स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् ।उन्मील्य शनकैर्नेत्रे दृष्ट्वा चांसे मृतोरगम् ॥ ३९ ॥विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि ।केन वा तेऽपकृतं इत्युक्तः स न्यवेदयत् ॥ ४० ॥निशम्य शप्तमतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत् ।अहो बतांहो महदद्य ते कृतं अल्पीयसि द्रोह उरुर्दमो धृतः ॥ ४१ ॥न वै नृभिर्नरदेवं पराख्यं सम्मातुमर्हस्यविपक्वबुद्धे ।यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभयाः प्रजाः ॥ ४२ ॥अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयमङ्ग लोकः ।तदा हि चौरप्रचुरो विनङ्क्ष्यति अरक्ष्यमाणोऽविव रूथवत् क्षणात् ॥ ४३ ॥तदद्य नः पापमुपैत्यनन्वयं यन्नष्टनाथस्य वसोर्विलुम्पकात् ।परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थाम् पुरुदस्यवो जनाः ॥ ४४ ॥तदाऽऽर्यधर्मः प्रविलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमयः ।ततोऽर्थकामाभिनिवेशितात्मनां शुनां कपीनामिव वर्णसङ्करः ॥ ४५ ॥धर्मपालो नरपतिः स तु सम्राड् बृहच्छ्रवाः ।साक्षान् महाभागवतो राजर्षिर्हयमेधयाट् ॥ ४६ ॥क्षुत्तृट्श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥ ४६.५ ।अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना ।पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७ ॥तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि ।नास्य तत्प्रतिकुर्वन्ति तद्भक्ताः प्रभवोऽपि हि ॥ ४८ ॥इति पुत्रकृताघेन सोऽनुतप्तो महामुनिः ।स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ ४९ ॥प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः ।न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः ॥ ५० ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायांप्रथमस्कन्धे विप्रशापोपलम्भनं नाम्ना अष्टादशोऽध्यायः ॥ १८ ॥ Tags: भागवत पाठभागवत प्रथम स्कन्धभागवत मूल श्लोक वाचनसूरज कृष्ण शास्त्री Facebook Twitter Whatsapp Newer Older