धीरसमीरे यमुनातीरे वसति वने वनमाली जयदेव जी की बहुत ही सुन्दर रचना । गीत गोविन्द।

Sooraj Krishna Shastri
By -
0

रतिसुखसारे गतमभिसारे मवनमनोहरवेषम् । 

न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥ 

धीरसमीरे यमुनातीरे वसति वने वनमाली 

पीनपयोधरपरिसरमर्वनचञ्चलकरयुगशाली ॥ ध्रुवम् ॥


नामसमेतं कृतसङ्केतं वादयते मृदुवेणुम् । 

बहु मनुते ननु ते तनुसङ्गतपवनचलितमपि रेणुम् ॥ धीर० ॥


पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् । 

रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥ धीर० ॥


मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिषु लोलम् । 

चल सखि कुञ्जं सतिमिरपुचं शीलय नीलनिचोलम् ॥ धीर० ॥


उरसि मुरारेरुपहितहारे घन इव तरलबलाके। 

तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ धीर० ॥


विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् । 

किसलयशयने पङ्कजनयने निधिमिव हर्षनिधानम् ॥ धीर० ॥


हरिरभिमानी रजनिरिदानीमियमपि याति विरामम । 

प्रमुदितहवयं हरिमतिसवयं नमत सुकृतकमनीयम् ॥ धीर० ॥


कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ 

श्रीजयदेवं कृतहरिसेवे भणति परमरमणीयम् ।धीर० ॥

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!