![]()  | 
| bhagwat chapter 8.16 | 
            श्रीशुक उवाच
एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा । 
हृते त्रिविष्टपे दैत्यैः पर्यतप्यद् अनाथवत् ॥ १ ॥
एकदा कश्यपस्तस्या आश्रमं भगवान् अगात् । 
निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ २ ॥ 
स पत्नीं दीनवदनां कृतासनपरिग्रहः । 
सभाजितो यथान्यायं इदमाह कुरूद्वह ॥ ३ ॥ 
अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनाऽऽगतम् । 
न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः ॥ ४ ॥ 
अपि वाकुशलं किञ्चिद्गृहेषु गृहमेधिनि । 
धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् ॥ ५ ॥ 
अपि वा अतिथयोऽभ्येत्य कुटुंबासक्तया त्वया । 
गृहादपूजिता याताः प्रत्युत्थानेन वा क्वचित् ॥ ६ ॥ 
गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि । 
यदि निर्यान्ति ते नूनं फेरुराजगृहोपमाः ॥ ७ ॥ 
अप्यग्नयस्तु वेलायां न हुता हविषा सति । 
त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८ ॥ 
यत्पूजया कामदुघान् याति लोकान् गृहान्वितः । 
ब्राह्मणोऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम् ॥ ९ ॥ 
अपि सर्वे कुशलिनः तव पुत्रा मनस्विनि । 
लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥ १० ॥ 
अदितिरुवाच
भद्रं द्विजगवां ब्रह्मन् धर्मस्यास्य जनस्य च । 
त्रिवर्गस्य परं क्षेत्रं गृहमेधिन् गृहा इमे ॥ ११ ॥ 
अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सवः । 
सर्वं भगवतो ब्रह्मन् अनुध्यानान्न रिष्यति ॥ १२ ॥ 
को नु मे भगवन् कामो न सम्पद्येत मानसः । 
यस्या भवान् प्रजाध्यक्ष एवं धर्मान् प्रभाषते ॥ १३ ॥ 
तवैव मारीच मनःशरीरजाः 
          प्रजा इमाः सत्त्वरजस्तमोजुषः । 
समो भवान् तास्वसुरादिषु प्रभो 
            तथापि भक्तं भजते महेश्वरः ॥ १४
॥ 
तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत । 
हृतश्रियो हृतस्थानान् सपत्नैः पाहि नः प्रभो ॥ १५ ॥ 
परैर्विवासिता साहं मग्ना व्यसनसागरे । 
ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम ॥ १६ ॥ 
यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः । 
तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥ १७ ॥ 
              श्रीशुक
उवाच
एवं अभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव । 
अहो मायाबलं विष्णोः स्नेहबद्धं इदं जगत् ॥ १८ ॥ 
क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः । 
कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ १९ ॥ 
उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् । 
सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् ॥ २० ॥ 
स विधास्यति ते कामान् हरिर्दीनानुकंपनः । 
अमोघा भगवद्भक्तिः न इतरेति मतिर्मम ॥ २१ ॥ 
               अदितिरुवाच
केनाहं विधिना ब्रह्मन् उपस्थास्ये जगत्पतिम् । 
यथा मे सत्यसंकल्पो विदध्यात् स मनोरथम् ॥ २२ ॥ 
आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् । 
आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः ॥ २३॥
            कश्यप
उवाच
एतन्मे भगवान् पृष्टः प्रजाकामस्य पद्मजः । 
यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ २४ ॥ 
फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम् । 
अर्चयेत् अरविन्दाक्षं भक्त्या परमयान्वितः ॥ २५ ॥ 
सिनीवाल्यां मृदालिप्य स्नायात् क्रोडविदीर्णया । 
यदि लभ्येत वै स्रोतसि एतं मंत्रं उदीरयेत् ॥ २६ ॥ 
त्वं देव्यादिवराहेण रसायाः स्थानमिच्छता । 
उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ २७ ॥ 
निर्वर्तितात्मनियमो देवं अर्चेत् समाहितः । 
अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरौ अपि ॥ २८ ॥ 
नमस्तुभ्यं भगवते पुरुषाय महीयसे । 
सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ २९ ॥ 
नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च । 
चतुर्विंशद्गुणज्ञाय गुणसंख्यानहेतवे ॥ ३० ॥ 
नमो द्विशीर्ष्णे त्रिपदे चतुःश्रृंगाय तन्तवे । 
सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ॥ ३१ ॥ 
नमः शिवाय रुद्राय नमः शक्तिधराय च । 
सर्वविद्याधिपतये भूतानां पतये नमः ॥ ३२ ॥ 
नमो हिरण्यगर्भाय प्राणाय जगदात्मने । 
योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ ३३ ॥ 
नमस्ते आदिदेवाय साक्षिभूताय ते नमः । 
नारायणाय ऋषये नराय हरये नमः ॥ ३४ ॥ 
नमो मरकतश्याम वपुषेऽधिगतश्रिये । 
केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ ३५ ॥ 
त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ । 
अतस्ते श्रेयसे धीराः पादरेणुं उपासते ॥ ३६ ॥ 
अन्ववर्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः । 
स्पृहयन्त इवामोदं भगवान् मे प्रसीदताम् ॥ ३७ ॥ 
एतैः मंत्रैः हृर्हृषीकेशं आवाहनपुरस्कृतम् । 
अर्चयेत् श्रद्धया युक्तः पाद्योपस्पर्शनादिभिः ॥ ३८ ॥ 
अर्चित्वा गन्धमाल्याद्यैः पयसा स्नपयेद्विभुम्। 
वस्त्रोपवीताभरण   पाद्योपस्पर्शनैस्ततः
।
गन्धधूपादिभिश्चार्चेद् द्वादशाक्षरविद्यया ॥ ३९ ॥
श्रृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति । 
ससर्पिः सगुडं दत्त्वा जुहुयान् मूलविद्यया ॥ ४० ॥ 
निवेदितं तद्भक्ताय दद्याद्भुञ्जीत वा स्वयम् । 
दत्त्वाऽऽचमनमर्चित्वा तांबूलं च निवेदयेत् ॥ ४१ ॥ 
जपेत् अष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् । 
कृत्वा प्रदक्षिणं भूमौ प्रणमेद् दण्डवन्मुदा ॥ ४२ ॥ 
कृत्वा शिरसि तच्छेषां देवं उद्वासयेत् ततः । 
द्व्यवरान् भोजयेद् विप्रान् पायसेन यथोचितम् ॥ ४३ ॥ 
भुञ्जीत तैरनुज्ञातः सेष्टः शेषं सभाजितैः । 
ब्रह्मचार्यथ तद् रात्र्यां श्वो भूते प्रथमेऽहनि ॥ ४४ ॥ 
स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः । 
पयसा स्नापयित्वार्चेद् यावद् व्रतसमापनम् ॥ ४५ ॥ 
पयोभक्षो व्रतमिदं चरेत् विष्णु अर्चनादृतः । 
पूर्ववत् जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥ ४६ ॥ 
एवं तु अहः अहः कुर्याद् द्वादशाहं पयोव्रतम् । 
हरेः आराधनं होमं अर्हणं द्विजतर्पणम् ॥ ४७ ॥ 
प्रतिपत्-दिनं आरभ्य यावत् शुक्लत्रयोदशीम् । 
ब्रह्मचर्यमधःस्वप्नं स्नानं त्रिषवणं चरेत् ॥ ४८ ॥ 
वर्जयेत् असद् आलापं भोगान् उच्चावचान् तथा । 
अहिंस्रः सर्वभूतानां वासुदेवपरायणः ॥ ४९ ॥ 
त्रयोदश्यां अथो विष्णोः स्नपनं पञ्चकैर्विभोः । 
कारयेत् शास्त्रदृष्टेन विधिना विधिकोविदैः ॥ ५० ॥ 
पूजां च महतीं कुर्यात् वित्त शाठ्य विवर्जितः । 
चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥ ५१ ॥ 
श्रृतेन  तेन  पुरुषं   यजेत  सुसमाहितः
। 
नैवेद्यं चातिगुणवद् दद्यात् पुरुषतुष्टिदम् ॥ ५२ ॥ 
आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः । 
तोषयेत् ऋत्विजश्चैव तद् विद्धि आराधनं हरेः ॥ ५३ ॥ 
भोजयेत् तान्गुणवता सदन्नेन शुचिस्मिते । 
अन्यांश्च ब्राह्मणान् शक्त्या ये च तत्र समागताः ॥ ५४ ॥ 
दक्षिणां गुरवे दद्याद् ऋत्विग्भ्यश्च यथार्हतः । 
अन्नाद्येन अश्वपाकांश्च प्रीणयेत् समुपागतान् ॥ ५५ ॥ 
भुक्तवत्सु च सर्वेषु दीनान्ध कृपणादिषु । 
विष्णोस्तत् प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः ॥ ५६ ॥ 
नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः । 
कारयेत् तत्कथाभिश्च पूजां भगवतोऽन्वहम् ॥ ५७ ॥ 
एतत् पयोव्रतं नाम पुरुषाराधनं परम् । 
पितामहेनाभिहितं मया ते समुदाहृतम् ॥ ५८ ॥ 
त्वं चानेन महाभागे सम्यक् चीर्णेन केशवम् । 
आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥ ५९ ॥ 
अयं वै सर्वयज्ञाख्यः सर्वव्रतमिति स्मृतम् । 
तपःसारं इदं भद्रे दानं च ईश्वरतर्पणम् ॥ ६० ॥ 
ते एव नियमाः साक्षात् ते एव च यमोत्तमाः । 
तपो दानं व्रतं यज्ञो येन तुष्यति अधोक्षजः ॥ ६१ ॥ 
तस्मात् एतद्व्रतं भद्रे प्रयता श्रद्धयाचर । 
भगवान् परितुष्टस्ते वरानाशु विधास्यति ॥ ६२ ॥ 
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 
       अष्टमस्कन्धे अदिति पयोव्रतकथनं
      
   नाम
षोडशोऽध्यायः ॥१६॥

