![]()  | 
| bhagwat chapter 9.12 | 
              श्रीशुक
उवाच 
 कुशस्य चातिथिस्तस्मात् निषधस्तत्सुतो
नभः ।
 पुण्डरीकोऽथ तत्पुत्रः
क्षेमधन्वाभवत्ततः ॥ १ ॥
 देवानीकस्ततोऽनीहः पारियात्रोऽथ
तत्सुतः ।
 ततो बलस्थलः तस्मात्
वज्रनाभोऽर्कसंभवः ॥ २ ॥
 खसगणः तत्सुतः तस्माद्
विधृतिश्चाभवत्सुतः ।
 ततो हिरण्यनाभोऽभूद् योगाचार्यस्तु
जैमिनेः ॥ ३ ॥
 शिष्यः कौशल्य आध्यात्मं
याज्ञवल्क्योऽध्यगाद् यतः ।
 योगं महोदयं ऋषिः हृदयग्रन्थि भेदकम्
॥ ४ ॥
 पुष्यो हिरण्यनाभस्य ध्रुवसन्धिः
ततोऽभवत् ।
 सुदर्शनोऽथाग्निवर्णः शीघ्रस्तस्य
मरुः सुतः ॥ ५ ॥
 सोऽसावास्ते योगसिद्धः
कलापग्राममास्थितः ।
 कलेरन्ते सूर्यवंशं नष्टं भावयिता
पुनः ॥ ६ ॥
 तस्मात् प्रसुश्रुतः तस्य सन्धिः
तस्याप्यमर्षणः ।
 महस्वांन् तत्सुतः तस्माद्
विश्वबाहुरजायत ॥ ७ ॥
 ततः प्रसेनजित् तस्मात् तक्षको भविता
पुनः ।
 ततो बृहद्बलो यस्तु पित्रा ते समरे
हतः ॥ ८ ॥
 एते हि ईक्ष्वाकुभूपाला अतीताः
श्रृण्वनागतान् ।
 बृहद्बलस्य भविता पुत्रो नाम्ना
बृहद्रणः ॥ ९ ॥
 ऊरुक्रियः सुतस्तस्य वत्सवृद्धो
भविष्यति ।
 प्रतिव्योमस्ततो भानुः दिवाको
वाहिनीपतिः ॥ १० ॥
 सहदेवस्ततो वीरो बृहदश्वोऽथ भानुमान्
।
 प्रतीकाश्वो भानुमतः सुप्रतीकोऽथ
तत्सुतः ॥ ११ ॥
 भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्करः
।
 तस्यान्तरिक्षः तत्पुत्रः सुतपास्तद्
अमित्रजित् ॥ १२ ॥
 बृहद्राजस्तु तस्यापि बर्हिस्तस्मात्
कृतञ्जयः ।
 रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः ॥
१३ ॥
 तस्माच्छाक्योऽथ शुद्धोदो
लांगलस्तत्सुतः स्मृतः ।
 ततः प्रसेनजित् तस्मात् क्षुद्रको
भविता ततः ॥ १४ ॥
 रणको भविता तस्मात् सुरथस्तनयस्ततः ।
 सुमित्रो नाम निष्ठान्त एते बार्हद्बलान्वयाः
॥ १५ ॥
 इक्ष्वाकूणां अयं वंशः सुमित्रान्तो
भविष्यति ।
 यतस्तं प्राप्य राजानं संस्थां
प्राप्स्यति वै कलौ ॥ १६ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे द्वाशोऽध्यायः ॥ १२ ॥

