Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

भागवत नवम स्कन्ध अष्टादश अध्याय (bhagwat 9.18)

shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat navam skandh,srimad bhagwatam canto 9, chapter 18, bhagwatdarshan

bhagwat chapter 9.18
bhagwat chapter 9.18






 

               श्रीशुक उवाच

 

 यतिर्ययातिः संयातिः आयतिर्वियतिः कृतिः ।

 षडिमे नहुषस्यासन् इन्द्रियाणीव देहिनः ॥ १ ॥

 

 राज्यं नैच्छद् यतिः पित्रा दत्तं तत्परिणामवित् ।

 यत्र प्रविष्टः पुरुष आत्मानं नावबुध्यते ॥ २ ॥

 

 पितरि भ्रंशिते स्थानाद् इन्द्राण्या धर्षणाद्‌ द्विजैः ।

 प्रापितेऽजगरत्वं वै ययातिरभवन्नृपः ॥ ३ ॥

 

 चतसृष्वादिशद् दिक्षु भ्रातॄन् भ्राता यवीयसः ।

 कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वणः ॥ ४ ॥

 

                श्रीराजोवाच

 

 ब्रह्मर्षिर्भगवान् काव्यः क्षत्रबन्धुश्च नाहुषः ।

 राजन्यविप्रयोः कस्माद् विवाहः प्रतिलोमकः ॥ ५ ॥

 

               

              श्रीशुक उवाच

 

 एकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यका ।

 सखीसहस्रसंयुक्ता गुरुपुत्र्या च भामिनी ॥ ६ ॥

 

 देवयान्या पुरोद्याने पुष्पितद्रुमसंकुले ।

 व्यचरत् कलगीतालि नलिनीपुलिनेऽबला ॥ ७ ॥

 

 ता जलाशयम आसाद्य कन्याः कमललोचनाः ।

 तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीर्मिथः ॥ ८ ॥

 

 वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृषस्थितम् ।

 सहसोत्तीर्य वासांसि पर्यधुर्व्रीडिताः स्त्रियः ॥ ९ ॥

 

 शर्मिष्ठाजानती वासो गुरुपुत्र्याः समव्ययत् ।

 स्वीयं मत्वा प्रकुपिता देवयानी इदमब्रवीत् ॥ १० ॥

 

 अहो निरीक्ष्यतामस्या दास्याः कर्म ह्यसाम्प्रतम् ।

 अस्मद्धार्यं धृतवती शुनीव हविरध्वरे ॥ ११ ॥

 

 यैरिदं तपसा सृष्टं मुखं पुंसः परस्य ये ।

 धार्यते यैरिह ज्योतिः शिवः पन्थाः प्रदर्शितः ॥ १२ ॥

 

 यान् वन्दन्ति उपतिष्ठन्ते लोकनाथाः सुरेश्वराः ।

 भगवानपि विश्वात्मा पावनः श्रीनिकेतनः ॥ १३ ॥

 

 वयं तत्रापि भृगवः शिष्योऽस्या नः पितासुरः ।

 अस्मद्धार्यं धृतवती शूद्रो वेदमिवासती ॥ १४ ॥     

 

 एवं क्षिपन्तीं शर्मिष्ठा गुरुपुत्रीं अभाषत ।

 रुषा श्वसन्ति उरंगीघ्गीव धर्षिता दष्टदच्छदा ॥ १५ ॥

 

 आत्मवृत्तमविज्ञाय कत्थसे बहु भिक्षुकि ।

 किं न प्रतीक्षसेऽस्माकं गृहान् बलिभुजो यथा ॥ १६ ॥

 

 एवंविधैः सुपरुषैः क्षिप्त्वाऽऽचार्यसुतां सतीम् ।

 शर्मिष्ठा प्राक्षिपत् कूपे वासे आदाय मन्युना ॥ १७ ॥

 

 तस्यां गतायां स्वगृहं ययातिर्मृगयां चरन् ।

 प्राप्तो यदृच्छया कूपे जलार्थी तां ददर्श ह ॥ १८ ॥

 

 दत्त्वा स्वमुत्तरं वासः तस्यै राजा विवाससे ।

 गृहीत्वा पाणिना पाणिं उज्जहार दयापरः ॥ १९ ॥

 

 तं वीरमाहौशनसी प्रेमनिर्भरया गिरा ।

 राजन् त्वया गृहीतो मे पाणिः परपुरञ्जय ॥ २० ॥

 

 हस्तग्राहोऽपरो मा भूद् गृहीतायास्त्वया हि मे ।

 एष ईशकृतो वीर सम्बन्धो नौ न पौरुषः ।

 यदिदं कूपमग्नाया भवतो दर्शनं मम ॥ २१ ॥

 

 न ब्राह्मणो मे भविता हस्तग्राहो महाभुज ।

 कचस्य बार्हस्पत्यस्य शापाद् यमशपं पुरा ॥ २२ ॥

 

 ययातिरनभिप्रेतं दैवोपहृतमात्मनः ।

 मनस्तु तद्‍गतं बुद्ध्वा प्रतिजग्राह तद्वचः ॥ २३ ॥

 

 गते राजनि सा धीरे तत्र स्म रुदती पितुः ।

 न्यवेदयत् ततः सर्वं उक्तं शर्मिष्ठया कृतम् ॥ २४ ॥

 

 दुर्मना भगवान् काव्यः पौरोहित्यं विगर्हयन् ।

 स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् ॥ २५ ॥

 

 वृषपर्वा तमाज्ञाय प्रत्यनीक विवक्षितम् ।

 गुरुं प्रसादयन् मूर्ध्ना पादयोः पतितः पथि ॥ २६ ॥

 

 क्षणार्ध मन्युर्भगवान् शिष्यं व्याचष्ट भार्गवः ।

 कामोऽस्याः क्रियतां राजन् नैनां त्यक्तुमिहोत्सहे ॥ २७ ॥

 

 तथेति अवस्थिते प्राह देवयानी मनोगतम् ।

 पित्रा दत्ता यतो यास्ये सानुगा यातु मामनु ॥ २८ ॥

 

 स्वानां तत् संकटं वीक्ष्य तदर्थस्य च गौरवम् ।

 देवयानीं पर्यचरत् स्त्रीसहस्रेण दासवत् ॥ २९ ॥

 

 नाहुषाय सुतां दत्त्वा सह शर्मिष्ठयोशना ।

 तमाह राजन् शर्मिष्ठां आधास्तल्पे न कर्हिचित् ॥ ३० ॥

 

 विलोक्यौशनसीं राजन् शर्मिष्ठा सप्रजां क्वचित् ।

 तमेव वव्रे रहसि सख्याः पतिमृतौ सती ॥ ३१ ॥

 

 राजपुत्र्यार्थितोऽपत्ये धर्मं चावेक्ष्य धर्मवित् ।

 स्मरन् शुक्रवचः काले दिष्टमेवाभ्यपद्यत ॥ ३२ ॥

 

 यदुं च तुर्वसुं चैव देवयानी व्यजायत ।

 द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ ३३ ॥

 

 गर्भसंभवमासुर्या भर्तुर्विज्ञाय मानिनी ।

 देवयानी पितुर्गेहं ययौ क्रोधविमूर्छिता ॥ ३४ ॥

 

 प्रियां अनुगतः कामी वचोभिः उपमन्त्रयन् ।

 न प्रसादयितुं शेके पादसंवाहनादिभिः ॥ ३५ ॥

 

 शुक्रस्तमाह कुपितः स्त्रीकामानृतपूरुष ।

 त्वां जरा विशतां मन्द विरूपकरणी नृणाम् ॥ ३६ ॥

 

              श्रीययातिरुवाच

 

 अतृप्तोऽस्म्यद्य कामानां ब्रह्मन् दुहितरि स्म ते ।

 व्यत्यस्यतां यथाकामं वयसा योऽभिधास्यति ॥ ३७ ॥

 

 इति लब्धव्यवस्थानः पुत्रं ज्येष्ठमवोचत ।

 यदो तात प्रतीच्छेमां जरां देहि निजं वयः ॥ ३८ ॥

 

 मातामहकृतां वत्स न तृप्तो विषयेष्वहम् ।

 वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥ ३९ ॥

 

                यदुरुवाच

 

 नोत्सहे जरसा स्थातुं अन्तरा प्राप्तया तव ।

 अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुषः ॥ ४० ॥

 

 तुर्वसुश्चोदितः पित्रा द्रुह्युश्चानुश्च भारत ।

 प्रत्याचख्युरधर्मज्ञा ह्यनित्ये नित्यबुद्धयः ॥ ४१ ॥

 

 अपृच्छत् तनयं पूरुं वयसोनं गुणाधिकम् ।

 न त्वं अग्रजवद् वत्स मां प्रत्याख्यातुमर्हसि ॥ ४२ ॥

 

                  पूरुरुवाच

 

 को नु लोके मनुष्येन्द्र पितुरात्मकृतः पुमान् ।

 प्रतिकर्तुं क्षमो यस्य प्रसादाद् विन्दते परम् ॥ ४३ ॥

 

 उत्तमश्चिन्तितं कुर्यात् प्रोक्तकारी तु मध्यमः ।

 अधमोऽश्रद्धया कुर्याद् अकर्तोच्चरितं पितुः ॥ ४४ ॥

 

 इति प्रमुदितः पूरुः प्रत्यगृह्णाज्जरां पितुः ।

 सोऽपि तद्वयसा कामान् यथावज्जुजुषे नृप ॥ ४५ ॥

 

 सप्तद्वीपपतिः सम्यक् पितृवत् पालयन् प्रजाः ।

 यथोपजोषं विषयान् जुजुषेऽव्याहतेन्द्रियः ॥ ४६ ॥

 

 देवयान्यप्यनुदिनं मनोवाग् देहवस्तुभिः ।

 प्रेयसः परमां प्रीतिं उवाह प्रेयसी रहः ॥ ४७ ॥

 

 अयजद् यज्ञपुरुषं क्रतुभिर्भूरिदक्षिणैः ।

 सर्वदेवमयं देवं सर्ववेदमयं हरिम् ॥ ४८ ॥

 

 यस्मिन्निदं विरचितं व्योम्नीव जलदावलिः ।

 नानेव भाति नाभाति स्वप्नमायामनोरथः ॥ ४९ ॥

 

 तमेव हृदि विन्यस्य वासुदेवं गुहाशयम् ।

 नारायणमणीयांसं निराशीरयजत् प्रभुम् ॥ ५० ॥

 

 एवं वर्षसहस्राणि मनःषष्ठैर्मनःसुखम् ।

 विदधानोऽपि नातृप्यत् सार्वभौमः कदिन्द्रियैः ॥ ५१ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां नवमस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥

COMMENTS

BLOGGER

FOLLOW ME

नाम

अध्यात्म,200,अनुसन्धान,21,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,24,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,121,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,50,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,49,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,28,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,27,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),9,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,7,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,48,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय संविधान,1,भारतीय संस्कृति,4,भारतीय सम्राट,1,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,महाकुम्भ 2025,3,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,125,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीय दिवस,2,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,151,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,36,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,454,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हँसना मना है,6,हमारी प्राचीन धरोहर,1,हमारी विरासत,3,हमारी संस्कृति,98,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,darshan,16,Download,3,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,38,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,
ltr
item
भागवत दर्शन: भागवत नवम स्कन्ध अष्टादश अध्याय (bhagwat 9.18)
भागवत नवम स्कन्ध अष्टादश अध्याय (bhagwat 9.18)
shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat navam skandh,srimad bhagwatam canto 9, chapter 18, bhagwatdarshan
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhN8vdoFEhhiKCIbiEHO68hl9YhHU51EcMtb29lfvqxfCF6QdolEMsU3VedJnMK45kNRzYgoV_-7tw-qMpfNtRC1HRjnlMXlkdWbouj6D9KxiUnbGW6dOxiJEbyxuQSC6xDGdoluSSRjwEOdl-7LC19uou0IJuQzXfWZuvIjTk6BGaHDPTHAm8p9TZm63w/s320/bhagwat%209.18.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhN8vdoFEhhiKCIbiEHO68hl9YhHU51EcMtb29lfvqxfCF6QdolEMsU3VedJnMK45kNRzYgoV_-7tw-qMpfNtRC1HRjnlMXlkdWbouj6D9KxiUnbGW6dOxiJEbyxuQSC6xDGdoluSSRjwEOdl-7LC19uou0IJuQzXfWZuvIjTk6BGaHDPTHAm8p9TZm63w/s72-c/bhagwat%209.18.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/05/bhagwat-918.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/05/bhagwat-918.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content