|  | 
| bhagwat chapter 9.18 | 
               श्रीशुक
उवाच
 यतिर्ययातिः संयातिः आयतिर्वियतिः
कृतिः ।
षडिमे नहुषस्यासन् इन्द्रियाणीव देहिनः ॥ १ ॥
 राज्यं नैच्छद् यतिः पित्रा दत्तं
तत्परिणामवित् ।
 यत्र प्रविष्टः पुरुष आत्मानं
नावबुध्यते ॥ २ ॥
 पितरि भ्रंशिते स्थानाद् इन्द्राण्या
धर्षणाद् द्विजैः ।
 प्रापितेऽजगरत्वं वै ययातिरभवन्नृपः ॥
३ ॥
 चतसृष्वादिशद् दिक्षु भ्रातॄन् भ्राता
यवीयसः ।
 कृतदारो जुगोपोर्वीं काव्यस्य
वृषपर्वणः ॥ ४ ॥
                श्रीराजोवाच
 ब्रह्मर्षिर्भगवान् काव्यः
क्षत्रबन्धुश्च नाहुषः ।
 राजन्यविप्रयोः कस्माद् विवाहः
प्रतिलोमकः ॥ ५ ॥
              श्रीशुक उवाच
 एकदा दानवेन्द्रस्य शर्मिष्ठा नाम
कन्यका ।
 सखीसहस्रसंयुक्ता गुरुपुत्र्या च
भामिनी ॥ ६ ॥
 देवयान्या पुरोद्याने
पुष्पितद्रुमसंकुले ।
 व्यचरत् कलगीतालि नलिनीपुलिनेऽबला ॥ ७
॥
 ता जलाशयम आसाद्य कन्याः कमललोचनाः ।
 तीरे न्यस्य दुकूलानि विजह्रुः
सिञ्चतीर्मिथः ॥ ८ ॥
 वीक्ष्य व्रजन्तं गिरिशं सह देव्या
वृषस्थितम् ।
 सहसोत्तीर्य वासांसि
पर्यधुर्व्रीडिताः स्त्रियः ॥ ९ ॥
 शर्मिष्ठाजानती वासो गुरुपुत्र्याः
समव्ययत् ।
 स्वीयं मत्वा प्रकुपिता देवयानी
इदमब्रवीत् ॥ १० ॥
 अहो निरीक्ष्यतामस्या दास्याः कर्म
ह्यसाम्प्रतम् ।
 अस्मद्धार्यं धृतवती शुनीव हविरध्वरे
॥ ११ ॥
 यैरिदं तपसा सृष्टं मुखं पुंसः परस्य
ये ।
 धार्यते यैरिह ज्योतिः शिवः पन्थाः
प्रदर्शितः ॥ १२ ॥
 यान् वन्दन्ति उपतिष्ठन्ते लोकनाथाः
सुरेश्वराः ।
 भगवानपि विश्वात्मा पावनः श्रीनिकेतनः
॥ १३ ॥
 वयं तत्रापि भृगवः शिष्योऽस्या नः
पितासुरः ।
 अस्मद्धार्यं धृतवती शूद्रो वेदमिवासती ॥ १४ ॥      
 एवं क्षिपन्तीं शर्मिष्ठा गुरुपुत्रीं
अभाषत ।
 रुषा श्वसन्ति उरंगीघ्गीव धर्षिता
दष्टदच्छदा ॥ १५ ॥
 आत्मवृत्तमविज्ञाय कत्थसे बहु
भिक्षुकि ।
 किं न प्रतीक्षसेऽस्माकं गृहान्
बलिभुजो यथा ॥ १६ ॥
 एवंविधैः सुपरुषैः
क्षिप्त्वाऽऽचार्यसुतां सतीम् ।
 शर्मिष्ठा प्राक्षिपत् कूपे वासे आदाय
मन्युना ॥ १७ ॥
 तस्यां गतायां स्वगृहं ययातिर्मृगयां
चरन् ।
 प्राप्तो यदृच्छया कूपे जलार्थी तां
ददर्श ह ॥ १८ ॥
 दत्त्वा स्वमुत्तरं वासः तस्यै राजा
विवाससे ।
 गृहीत्वा पाणिना पाणिं उज्जहार दयापरः
॥ १९ ॥
 तं वीरमाहौशनसी प्रेमनिर्भरया गिरा ।
 राजन् त्वया गृहीतो मे पाणिः
परपुरञ्जय ॥ २० ॥
 हस्तग्राहोऽपरो मा भूद्
गृहीतायास्त्वया हि मे ।
 एष ईशकृतो वीर सम्बन्धो नौ न पौरुषः ।
 यदिदं कूपमग्नाया भवतो दर्शनं मम ॥ २१
॥
 न ब्राह्मणो मे भविता हस्तग्राहो
महाभुज ।
 कचस्य बार्हस्पत्यस्य शापाद् यमशपं
पुरा ॥ २२ ॥
 ययातिरनभिप्रेतं दैवोपहृतमात्मनः ।
 मनस्तु तद्गतं बुद्ध्वा प्रतिजग्राह
तद्वचः ॥ २३ ॥
 गते राजनि सा धीरे तत्र स्म रुदती
पितुः ।
 न्यवेदयत् ततः सर्वं उक्तं शर्मिष्ठया
कृतम् ॥ २४ ॥
 दुर्मना भगवान् काव्यः पौरोहित्यं
विगर्हयन् ।
 स्तुवन् वृत्तिं च कापोतीं दुहित्रा स
ययौ पुरात् ॥ २५ ॥
 वृषपर्वा तमाज्ञाय प्रत्यनीक
विवक्षितम् ।
 गुरुं प्रसादयन् मूर्ध्ना पादयोः
पतितः पथि ॥ २६ ॥
 क्षणार्ध मन्युर्भगवान् शिष्यं
व्याचष्ट भार्गवः ।
 कामोऽस्याः क्रियतां राजन् नैनां
त्यक्तुमिहोत्सहे ॥ २७ ॥
 तथेति अवस्थिते प्राह देवयानी मनोगतम्
।
 पित्रा दत्ता यतो यास्ये सानुगा यातु
मामनु ॥ २८ ॥
 स्वानां तत् संकटं वीक्ष्य तदर्थस्य च
गौरवम् ।
 देवयानीं पर्यचरत् स्त्रीसहस्रेण
दासवत् ॥ २९ ॥
 नाहुषाय सुतां दत्त्वा सह
शर्मिष्ठयोशना ।
 तमाह राजन् शर्मिष्ठां आधास्तल्पे न
कर्हिचित् ॥ ३० ॥
 विलोक्यौशनसीं राजन् शर्मिष्ठा
सप्रजां क्वचित् ।
 तमेव वव्रे रहसि सख्याः पतिमृतौ सती ॥
३१ ॥
 राजपुत्र्यार्थितोऽपत्ये धर्मं
चावेक्ष्य धर्मवित् ।
 स्मरन् शुक्रवचः काले
दिष्टमेवाभ्यपद्यत ॥ ३२ ॥
 यदुं च तुर्वसुं चैव देवयानी व्यजायत
।
 द्रुह्युं चानुं च पूरुं च शर्मिष्ठा
वार्षपर्वणी ॥ ३३ ॥
 गर्भसंभवमासुर्या भर्तुर्विज्ञाय
मानिनी ।
 देवयानी पितुर्गेहं ययौ
क्रोधविमूर्छिता ॥ ३४ ॥
 प्रियां अनुगतः कामी वचोभिः
उपमन्त्रयन् ।
 न प्रसादयितुं शेके पादसंवाहनादिभिः ॥
३५ ॥
 शुक्रस्तमाह कुपितः
स्त्रीकामानृतपूरुष ।
 त्वां जरा विशतां मन्द विरूपकरणी
नृणाम् ॥ ३६ ॥
              श्रीययातिरुवाच
 अतृप्तोऽस्म्यद्य कामानां ब्रह्मन्
दुहितरि स्म ते ।
 व्यत्यस्यतां यथाकामं वयसा
योऽभिधास्यति ॥ ३७ ॥
 इति लब्धव्यवस्थानः पुत्रं
ज्येष्ठमवोचत ।
 यदो तात प्रतीच्छेमां जरां देहि निजं
वयः ॥ ३८ ॥
 मातामहकृतां वत्स न तृप्तो
विषयेष्वहम् ।
 वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥
३९ ॥
                यदुरुवाच
 नोत्सहे जरसा स्थातुं अन्तरा
प्राप्तया तव ।
 अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं
नैति पूरुषः ॥ ४० ॥
 तुर्वसुश्चोदितः पित्रा
द्रुह्युश्चानुश्च भारत ।
 प्रत्याचख्युरधर्मज्ञा ह्यनित्ये
नित्यबुद्धयः ॥ ४१ ॥
 अपृच्छत् तनयं पूरुं वयसोनं गुणाधिकम्
।
 न त्वं अग्रजवद् वत्स मां
प्रत्याख्यातुमर्हसि ॥ ४२ ॥
     
            पूरुरुवाच
 को नु लोके मनुष्येन्द्र
पितुरात्मकृतः पुमान् ।
 प्रतिकर्तुं क्षमो यस्य प्रसादाद्
विन्दते परम् ॥ ४३ ॥
 उत्तमश्चिन्तितं कुर्यात् प्रोक्तकारी
तु मध्यमः ।
 अधमोऽश्रद्धया कुर्याद् अकर्तोच्चरितं
पितुः ॥ ४४ ॥
 इति प्रमुदितः पूरुः
प्रत्यगृह्णाज्जरां पितुः ।
 सोऽपि तद्वयसा कामान् यथावज्जुजुषे
नृप ॥ ४५ ॥
 सप्तद्वीपपतिः सम्यक् पितृवत् पालयन्
प्रजाः ।
 यथोपजोषं विषयान्
जुजुषेऽव्याहतेन्द्रियः ॥ ४६ ॥
 देवयान्यप्यनुदिनं मनोवाग्
देहवस्तुभिः ।
 प्रेयसः परमां प्रीतिं उवाह प्रेयसी
रहः ॥ ४७ ॥
 अयजद् यज्ञपुरुषं
क्रतुभिर्भूरिदक्षिणैः ।
 सर्वदेवमयं देवं सर्ववेदमयं हरिम् ॥
४८ ॥
 यस्मिन्निदं विरचितं व्योम्नीव
जलदावलिः ।
 नानेव भाति नाभाति स्वप्नमायामनोरथः ॥
४९ ॥
 तमेव हृदि विन्यस्य वासुदेवं गुहाशयम्
।
 नारायणमणीयांसं निराशीरयजत् प्रभुम् ॥
५० ॥
 एवं वर्षसहस्राणि मनःषष्ठैर्मनःसुखम्
।
 विदधानोऽपि नातृप्यत् सार्वभौमः
कदिन्द्रियैः ॥ ५१ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥
