Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

भागवत द्वादश स्कन्ध अध्याय 12 (Chapter 12.12)

shrimad bhagwat mahapuran, bhagwat shloka, sampooran bhagwat shloka, srimad bhagwat dwadash skandh, srimad bhagwatam canto12, chapter 12,

 

Bhagwat chapter 12.12
Bhagwat chapter 12.12


                  सूत उवाच

 

 नमो धर्माय महते नमः कृष्णाय वेधसे ।

 ब्रह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान् ॥ १ ॥

 

 एतद् वः कथितं विप्रा विष्णोश्चरितमद्‌भुतम् ।

 भवद्‌भिः यदहं पृष्टो नराणां पुरुषोचितम् ॥ २ ॥

 

 अत्र सङ्‌कीर्तितः साक्षात् सर्वपापहरो हरिः ।

 नारायणो हृषीकेशो भगवान् सात्वतां पतिः ॥ ३ ॥

 

 अत्र ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम् ।

 ज्ञानं च तदुपाख्यानं प्रोक्तं विज्ञानसंयुतम् ॥ ४ ॥

 

 भक्तियोगः समाख्यातो वैराग्यं च तदाश्रयम् ।

 पारीक्षितं उपाख्यानं नारदाख्यानमेव च ॥ ५ ॥

 

 प्रायोपवेशो राजर्षेः विप्रशापात् परीक्षितः ।

 शुकस्य ब्रह्मर्षभस्य संवादश्च परीक्षितः ॥ ६ ॥

 

 योगधारणयोत्क्रान्तिः संवादो नारदाजयोः ।

 अवतारानुगीतं च सर्गः प्राधानिकोऽग्रतः ॥ ७ ॥

 

 विदुरोद्धवसंवादः क्षत्तृमैत्रेययोस्ततः ।

 पुराणसंहिताप्रश्नो महापुरुषसंस्थितिः ॥ ८ ॥

 

 ततः प्राकृतिकः सर्गः सप्त वैकृतिकाश्च ये ।

 ततो ब्रह्माण्डसम्भूतिः वैराजः पुरुषो यतः ॥ ९ ॥

 

 कालस्य स्थूलसूक्ष्मस्य गतिः पद्मसमुद्‌भवः ।

 भुव उद्धरणेऽम्भोधेः हिरण्याक्षवधो यथा ॥ १० ॥

 

 ऊर्ध्वतिर्यगवाक्सर्गो रुद्रसर्गस्तथैव च ।

 अर्धनारीश्वरस्याथ यतः स्वायंभुवो मनुः ॥ ११ ॥

 

 शतरूपा च या स्त्रीणां आद्या प्रकृतिरुत्तमा ।

 सन्तानो धर्मपत्‍नीनां कर्दमस्य प्रजापतेः ॥ १२ ॥

 

 अवतारो भगवतः कपिलस्य महात्मनः ।

 देवहूत्याश्च संवादः कपिलेन च धीमता ॥ १३ ॥

 

 नवब्रह्मसमुत्पत्तिः दक्षयज्ञविनाशनम् ।

 ध्रुवस्य चरितं पश्चात् पृथोः प्राचीनबर्हिषः ॥ १४ ॥

 

 नारदस्य च संवादः ततः प्रैयव्रतं द्विजाः ।

 नाभेस्ततोऽनुचरितं ऋषभस्य भरतस्य च ॥ १५ ॥

 

 द्वीपवर्षसमुद्राणां गिरिनद्युपवर्णनम् ।

 ज्योतिश्चक्रस्य संस्थानं पातालनरकस्थितिः ॥ १६ ॥

 

 दक्षजन्म प्रचेतोभ्यः तत्पुत्रीणां च सन्ततिः ।

 यतो देवासुरनराः तिर्यङ्‌नगखगादयः ॥ १७ ॥

 

 त्वाष्ट्रस्य जन्मनिधनं पुत्रयोश्च दितेर्द्विजाः ।

 दैत्येश्वरस्य चरितं प्रह्रादस्य महात्मनः ॥ १८ ॥

 

 मन्वन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् ।

 मन्वन्तरावताराश्च विष्णोर्हयशिरादयः ॥ १९ ॥

 

 कौर्मं धान्वतरं मात्स्यं वामनं च जगत्पतेः ।

 क्षीरोदमथनं तद्वद् अमृतार्थे दिवौकसाम् ॥ २० ॥

 

 देवासुरमहायुद्धं राजवंशानुकीर्तनम् ।

 इक्ष्वाकुजन्म तद्वंशः सुद्युम्नस्य महात्मनः ॥ २१ ॥

 

 इलोपाख्यानमत्रोक्तं तारोपाख्यानमेव च ।

 सूर्यवंशानुकथनं शशादाद्या नृगादयः ॥ २२ ॥

 

 सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः ।

 खट्वाङ्‌गस्य च मान्धातुः सौभरेः सगरस्य च ॥ २३ ॥

 

 रामस्य कोशलेन्द्रस्य चरितं किल्बिषापहम् ।

 निमेरङ्‌गपरित्यागो जनकानां च सम्भवः ॥ २४ ॥

 

 रामस्य भार्गवेन्द्रस्य निःक्षतृईकरणं भुवः ।

 ऐलस्य सोमवंशस्य ययातेर्नहुषस्य च ॥ २५ ॥

 

 दौष्मन्तेर्भरतस्यापि शान्तनोस्तत्सुतस्य च ।

 ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशोऽनुकीर्तितः ॥ २६ ॥

 

 यत्रावतीर्णो भगवान् कृष्णाख्यो जगदीश्वरः ।

 वसुदेवगृहे जन्म ततो वृद्धिश्च गोकुले ॥ २७ ॥

 

 तस्य कर्माण्यपाराणि कीर्तितान्यसुरद्विषः ।

 पूतनासुपयःपानं शकटोच्चाटनं शिशोः ॥ २८ ॥

 

 तृणावर्तस्य निष्पेषः तथैव बकवत्सयोः ।

 धेनुकस्य सहभ्रातुः प्रलम्बस्य च संक्षयः ॥ २९ ॥

 

 गोपानां च परित्राणं दावाग्नेः परिसर्पतः ।

 दमनं कालियस्याहेः महाहेर्नन्दमोक्षणम् ॥ ३० ॥

 

 व्रतचर्या तु कन्यानां यत्र तुष्टोऽच्युतो व्रतैः ।

 प्रसादो यज्ञपत्‍नीभ्यो विप्राणां चानुतापनम् ॥ ३१ ॥

 

 गोवर्धनोद्धारणं च शक्रस्य सुरभेरथ ।

 यज्ञाभिषेकं कृष्णस्य स्त्रीभिः क्रीडा च रात्रिषु ॥ ३२ ॥

 

 शङ्‌खचूडस्य दुर्बुद्धेः वधोऽरिष्टस्य केशिनः ।

 अक्रूरागमनं पश्चात् प्रस्थानं रामकृष्णयोः ॥ ३३ ॥

 

 व्रजस्त्रीणां विलापश्च मथुरालोकनं ततः ।

 गजमुष्टिकचाणूर कंसादीनां तथा वधः ॥ ३४ ॥

 

 मृतस्यानयनं सूनोः पुनः सान्दीपनेर्गुरोः ।

 मथुरायां निवसता यदुचक्रस्य यत्प्रियम् ।

 कृतमुद्धवरामाभ्यां युतेन हरिणा द्विजाः ॥ ३५ ॥

 

 जरासन्धसमानीत सैन्यस्य बहुशो वधः ।

 घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम् ॥ ३६ ॥

 

 आदानं पारिजातस्य सुधर्मायाः सुरालयात् ।

 रुक्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरेः ॥ ३७ ॥

 

 हरस्य जृम्भणं युद्धे बाणस्य भुजकृन्तनम् ।

 प्राग्ज्योतिषपतिं हत्वा कन्यानां हरणं च यत् ॥ ३८ ॥

 

 चैद्यपौण्ड्रकशाल्वानां दन्तवक्रस्य दुर्मतेः ।

 शम्बरो द्विविदः पीठो मुरः पञ्चजनादयः ॥ ३९ ॥

 

 माहात्म्यं च वधस्तेषां वाराणस्याश्च दाहनम् ।

 भारावतरणं भूमेः निमित्तीकृत्य पाण्डवान् ॥ ४० ॥

 

 विप्रशापापदेशेन संहारः स्वकुलस्य च ।

 उद्धवस्य च संवादो वसुदेवस्य चाद्‌भुतः ॥ ४१ ॥

 

 यत्रात्मविद्या ह्यखिला प्रोक्ता धर्मविनिर्णयः ।

 ततो मर्त्यपरित्याग आत्मयोगानुभावतः ॥ ४२ ॥

 

 युगलक्षणवृत्तिश्च कलौ नॄणामुपप्लवः ।

 चतुर्विधश्च प्रलय उत्पत्तिस्त्रिविधा तथा ॥ ४३ ॥

 

 देहत्यागश्च राजर्षेः विष्णुरातस्य धीमतः ।

 शाखाप्रणयनं ऋषेः मार्कण्डेयस्य सत्कथा ॥

 महापुरुषविन्यासः सूर्यस्य जगदात्मनः ॥ ४४ ॥

 

 इति चोक्तं द्विजश्रेष्ठा यत्पृष्टोऽहं इहास्मि वः ।

 लीलावतारकर्माणि कीर्तितानीह सर्वशः ॥ ४५ ॥

 

 पतितः स्खलितश्चार्तः क्षुत्त्वा वा विवशो ब्रुवन् ।

 हरये नम इत्युच्चैः मुच्यते सर्वपातकात् ॥ ४६ ॥

 

 सङ्‌कीर्त्यमानो भगवान् अनन्तः

          श्रुतानुभावो व्यसनं हि पुंसाम् ।

 प्रविश्य चित्तं विधुनोत्यशेषं

         यथा तमोऽर्कोऽभ्रमिवातिवातः ॥ ४७ ॥

 

 मृषा गिरस्ता ह्यसतीरसत्कथा

          न कथ्यते यद्‌भगवानधोक्षजः ।

 तदेव सत्यं तदुहैव मङ्‌गलं

           तदेव पुण्यं भगवद्‌गुणोदयम् ॥ ४८ ॥

 

 तदेव रम्यं रुचिरं नवं नवं

           तदेव शश्वन्मनसो महोत्सवम् ।

 तदेव शोकार्णवशोषणं नृणां

            यदुत्तमःश्लोकयशोऽनुगीयते ॥ ४९ ॥

 

 न यद्वचश्चित्रपदं हरेर्यशो

           जगत्पवित्रं प्रगृणीत कर्हिचित् ।

 तद् ध्वाङ्‌क्षतीर्थं न तु हंससेवितं

         यत्राच्युतस्तत्र हि साधवोऽमलाः ॥ ५० ॥

 

 तद्वाग्विसर्गो जनताघसंप्लवो

         यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।

 नामान्यनन्तस्य यशोऽङ्‌कितानि यत्

      श्रृण्वन्ति गायन्ति गृणन्ति साधवः ॥ ५१ ॥

 

 नैष्कर्म्यमप्यच्युत भाववर्जितं

           न शोभते ज्ञानमलं निरञ्जनम् ।

 कुतः पुनः शश्वदभद्रमीश्वरे

           न ह्यर्पितं कर्म यदप्यनुत्तमम् ॥ ५२ ॥

 

 यशःश्रियामेव परिश्रमः परो

              वर्णाश्रमाचारतपःश्रुतादिषु ।

 अविस्मृतिः श्रीधरपादपद्मयोः

           गुणानुवादश्रवणादरादिभिर्हरेः ॥ ५३ ॥

 

 अविस्मृतिः कृष्णपदारविन्दयोः

        क्षिणोत्यभद्राणि च शं तनोति च ।

 सत्त्वस्य शुद्धिं परमात्मभक्तिं

             ज्ञानं च विज्ञानविरागयुक्तम् ॥ ५४ ॥

 

 यूयं द्विजाग्र्या बत भूरिभागा

            यच्छश्वदात्मन्यखिलात्मभूतम् ।

 नारायणं देवमदेवमीशं

              अजस्रभावा भजताविवेश्य ॥ ५५ ॥

 

 अहं च संस्मारित आत्मतत्त्वं

              श्रुतं पुरा मे परमर्षिवक्त्रात् ।

 प्रायोपवेशे नृपतेः परीक्षितः

        सदस्यृषीणां महतां च श्रृण्वताम् ॥ ५६ ॥

 

 एतद्वः कथितं विप्राः कथनीयोरुकर्मणः ।

 माहात्म्यं वासुदेवस्य सर्वाशुभविनाशनम् ॥ ५७ ॥

 

 य एतत्श्रावयेन्नित्यं यामक्षणमनन्यधीः ।

 श्रद्धावान् योऽनुश्रृणुयात् पुनात्यात्मानमेव सः ॥ ५८ ॥

 

 द्वादश्यामेकादश्यां वा श्रृण्वन्नायुष्यवान् भवेत् ।

 पठत्यनश्नन् प्रयतः ततो भवत्यपातकी ॥ ५९ ॥

 

 पुष्करे मथुरायां च द्वारवत्यां यतात्मवान् ।

 उपोष्य संहितामेतां पठित्वा मुच्यते भयात् ॥ ६० ॥

 

 देवता मुनयः सिद्धाः पितरो मनवो नृपाः ।

 यच्छन्ति कामान् गृणतः श्रृण्वतो यस्य कीर्तनात् ॥ ६१ ॥

 

 ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते ।

 मधुकुल्या घृतकुल्याः पयःकुल्याश्च तत्फलम् ॥ ६२ ॥

 

 पुराणसंहितां एतां अधीत्य प्रयतो द्विजः ।

 प्रोक्तं भगवता यत्तु तत्पदं परमं व्रजेत् ॥ ६३ ॥

 

 विप्रोऽधीत्याप्नुयात् प्रज्ञां राजन्योदधिमेखलाम् ।

 वैश्यो निधिपतित्वं च शूद्रः शुध्येत पातकात् ॥ ६४ ॥

 

 कलिमलसंहतिकालनोऽखिलेशो

          हरिरितरत्र न गीयते ह्यभीक्ष्णम् ।

 इह तु पुनर्भगवानशेषमूर्तिः

         परिपठितोऽनुपदं कथाप्रसङ्‌गैः ॥ ६५ ॥

 

 तमहमजमनन्तमात्मतत्त्वं

        जगदुदयस्थितिसंयमात्मशक्तिम् ।

 द्युपतिभिरजशक्रशङ्‌कराद्यैः

        दुरवसितस्तवमच्युतं नतोऽस्मि ॥ ६६ ॥

 

 उपचितनवशक्तिभिः स्व आत्मनि

         उपरचितस्थिरजङ्‌गमालयाय ।

 भगवत उपलब्धिमात्रधाम्ने

         सुरऋषभाय नमः सनातनाय ॥ ६७ ॥

 

 स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावोऽपि

         अजितरुचिरलीलाकृष्टसारस्तदीयम् ।

 व्यतनुत कृपया यः तत्त्वदीपं पुराणं

      तमखिलवृजिनघ्नं व्याससूनुं नतोऽस्मि ॥ ६८ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

    द्वादशस्कन्धे द्वादशस्कन्धार्थनिरूपणं नाम

            द्वादशोऽध्यायः ॥ १२ ॥


COMMENTS

BLOGGER

FOLLOW ME

नाम

अध्यात्म,200,अनुसन्धान,21,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,22,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,121,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,50,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,49,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,28,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,27,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),3,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,15,भागवत माहात्म्य(हिन्दी),7,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,7,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,48,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय संविधान,1,भारतीय संस्कृति,2,भारतीय सम्राट,1,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,महाकुम्भ 2025,2,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,125,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,150,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,35,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,454,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हँसना मना है,6,हमारी प्राचीन धरोहर,1,हमारी विरासत,2,हमारी संस्कृति,98,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,darshan,16,Download,3,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,38,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,
ltr
item
भागवत दर्शन: भागवत द्वादश स्कन्ध अध्याय 12 (Chapter 12.12)
भागवत द्वादश स्कन्ध अध्याय 12 (Chapter 12.12)
shrimad bhagwat mahapuran, bhagwat shloka, sampooran bhagwat shloka, srimad bhagwat dwadash skandh, srimad bhagwatam canto12, chapter 12,
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi5KjzZcUDT6rVIaDsMt-75Lyo0rUCUToz5elswtbEgIS82qIcUQnEPgC6ARWOH1MXQLuHu_edVX_yt-ZlDuAWFWMIhCqJTlrNlzInGQ2XOTlGQ5sFAxHt8NIcRMs_nS-LCR5AJPPAJxvxdxMeMiZUvUCz7AW46FlaaC9wDtkZvUaO3pLpmLO9OVl_g5KA/w320-h320/bhagwat%2012.12.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi5KjzZcUDT6rVIaDsMt-75Lyo0rUCUToz5elswtbEgIS82qIcUQnEPgC6ARWOH1MXQLuHu_edVX_yt-ZlDuAWFWMIhCqJTlrNlzInGQ2XOTlGQ5sFAxHt8NIcRMs_nS-LCR5AJPPAJxvxdxMeMiZUvUCz7AW46FlaaC9wDtkZvUaO3pLpmLO9OVl_g5KA/s72-w320-c-h320/bhagwat%2012.12.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/06/12-chapter-1212.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/06/12-chapter-1212.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content