Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

भागवत द्वादश स्कन्ध अध्याय 4 (Chapter 12.04)

shrimad bhagwat mahapuran, bhagwat shloka, sampooran bhagwat shloka, srimad bhagwat dwadash skandh, srimad bhagwatam canto12, chapter 4,

 

Bhagwat chapter 12.4
Bhagwat chapter 12.4


              श्रीशुक उवाच

 

 कालस्ते परमाण्वादिः द्विपरार्धावधिर्नृप ।

 कथितो युगमानं च श्रृणु कल्पलयावपि ॥ १ ॥

 

 चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते ।

 स कल्पो यत्र मनवः चतुर्दश विशांपते ॥ २ ॥

 

 तदन्ते प्रलयस्तावान् ब्राह्मी रात्रिरुदाहृता ।

 त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि ॥ ३॥

 

 एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक् ।

 शेतेऽनन्तासनो विश्वं आत्मसात् कृत्य चात्मभूः ॥ ४ ॥

 

 द्विपरार्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः ।

 तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै ॥ ५ ॥

 

 एष प्राकृतिको राजन् प्रलयो यत्र लीयते ।

 अण्डकोषस्तु सङ्‌घातो विघाट उपसादिते ॥ ६ ॥

 

 पर्जन्यः शतवर्षाणि भूमौ राजन्न वर्षति ।

 तदा निरन्ने ह्यन्योन्यं भक्ष्यमाणाः क्षुधार्दिताः ॥ ७ ॥

 

 क्षयं यास्यन्ति शनकैः कालेनोपद्रुताः प्रजाः ।

 सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः ॥ ८ ॥

 

 रश्मिभिः पिबते घोरैः सर्वं नैव विमुञ्चति

 ततः संवर्तको वह्निः सङ्‌कर्षणमुखोत्थितः ॥ ९ ॥

 

 दहत्यनिलवेगोत्थः शून्यान् भूविवरानथ ।

 उपर्यधः समन्ताच्च शिखाभिर्वह्निसूर्ययोः ॥ १० ॥

 

 दह्यमानं विभात्यण्डं दग्धगोमयपिण्डवत् ।

 ततः प्रचण्डपवनो वर्षाणामधिकं शतम् ॥ ११ ॥

 

 परः सांवर्तको वाति धूम्रं खं रजसाऽऽवृतम् ।

 ततो मेघकुलान्यङ्‌ग चित्र वर्णान्यनेकशः ॥ १२ ॥

 

 शतं वर्षाणि वर्षन्ति नदन्ति रभसस्वनैः ।

 तत एकोदकं विश्वं ब्रह्माण्डविवरान्तरम् ॥ १३ ॥

 

 तदा भूमेर्गन्धगुणं ग्रसन्त्याप उदप्लवे ।

 ग्रस्तगन्धा तु पृथिवी प्रलयत्वाय कल्पते ॥ १४ ॥

 

 अपां रसमथो तेजः ता लीयन्तेऽथ नीरसाः ।

 ग्रसते तेजसो रूपं वायुस्तद्रहितं तदा ॥ १५ ॥

 

 लीयते चानिले तेजो वायोः खं ग्रसते गुणम् ।

 स वै विशति खं राजन् ततश्च नभसो गुणम् ॥ १६ ॥

 

 शब्दं ग्रसति भूतादिः नभस्तमनु लीयते ।

 तैजसश्चेन्द्रियाण्यङ्‌ग देवान्वैकारिको गुणैः ॥ १७ ॥

 

 महान् ग्रसत्यहङ्‌कारं गुणाः सत्त्वादयश्च तम् ।

 ग्रसतेऽव्याकृतं राजन् गुणान् कालेन चोदितम् ॥ १८ ॥

 

 न तस्य कालावयवैः परिणामादयो गुणाः ।

 अनाद्यनन्तमव्यक्तं नित्यं कारणमव्ययम् ॥ १९ ॥

 

 न यत्र वाचो न मनो न सत्त्वं

             तमो रजो वा महदादयोऽमी ।

 न प्राणबुद्धीन्द्रियदेवता वा

           न सन्निवेशः खलु लोककल्पः ॥ २० ॥

 

 न स्वप्नजाग्रन्न च तत्सुषुप्तं

             न खं जलं भूरनिलोऽग्निरर्कः ।

 संसुप्तवत् शून्यवदप्रतर्क्यं

                 तन्मूलभूतं पदमामनन्ति ॥ २१ ॥

 

 लयः प्राकृतिको ह्येष पुरुषाव्यक्तयोर्यदा ।

 शक्तयः सम्प्रलीयन्ते विवशाः कालविद्रुताः ॥ २२ ॥

 

 बुद्धीन्द्रियार्थरूपेण ज्ञानं भाति तदाश्रयम् ।

 दृश्यत्वाव्यतिरेकाभ्यां आद्यन्तवदवस्तु यत् ॥ २३ ॥

 

 दीपश्चक्षुश्च रूपं च ज्योतिषो न पृथग्भवेत् ।

 एवं धीः खानि मात्राश्च न स्युरन्यतमादृतात् ॥ २४ ॥

 

 बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति चोच्यते ।

 मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥ २५ ॥

 

 यथा जलधरा व्योम्नि भवन्ति न भवन्ति च ।

 ब्रह्मणीदं तथा विश्वमवयव्युदयाप्ययात् ॥ २६ ॥

 

 सत्यं ह्यवयवः प्रोक्तः सर्वावयविनामिह ।

 विनार्थेन प्रतीयेरन् पटस्येवाङ्‌ग तन्तवः ॥ २७ ॥

 

 यत्सामान्यविशेषाभ्यां उपलभ्येत स भ्रमः ।

 अन्योन्यापाश्रयात् सर्वमाद्यन्तवदवस्तु यत् ॥ २८ ॥

 

 विकारः ख्यायमानोऽपि प्रत्यगात्मानमन्तरा ।

 न निरूप्योऽस्त्यणुरपि स्याच्चेच्चित्सम आत्मवत् ॥ २९ ॥

 

 न हि सत्यस्य नानात्वमविद्वान्यदि मन्यते ।

 नानात्वं छिद्रयोर्यद्वत् ज्योतिषोर्वातयोरिव ॥ ३० ॥

 

 यथा हिरण्यं बहुधा समीयते

           नृभिः क्रियाभिर्व्यवहारवर्त्मसु ।

 एवं वचोभिर्भगवानधोक्षजो

         व्याख्यायते लौकिकवैदिकैर्जनैः ॥ ३१ ॥

 

 यथा घनोऽर्कप्रभवोऽर्कदर्शितो

           ह्यर्कांशभूतस्य च चक्षुषस्तमः ।

 एवं त्वहं ब्रह्मगुणस्तदीक्षितो

          ब्रह्मांशकस्यात्मन आत्मबन्धनः ॥ ३२ ॥

 

 घनो यदार्कप्रभवो विदीर्यते

            चक्षुः स्वरूपं रविमीक्षते तदा ।

 यदा ह्यहङ्‌कार उपाधिरात्मनो

          जिज्ञासया नश्यति तर्ह्यनुस्मरेत् ॥ ३३ ॥

 

 यदैवमेतेन विवेकहेतिना

          मायामयाहङ्‌करणात्मबन्धनम् ।

 छित्त्वाच्युतात्मानुभवोऽवतिष्ठते

       तमाहुरात्यन्तिकमङ्‌ग सम्प्लवम् ॥ ३४ ॥

 

 नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप ।

 उत्पत्तिप्रलयौ एके सूक्ष्मज्ञाः सम्प्रचक्षते ॥ ३५ ॥

 

 कालस्रोतोजवेनाशु ह्रियमाणस्य नित्यदा ।

 परिणामिनामवस्थास्ता जन्मप्रलयहेतवः ॥ ३६ ॥

 

 अनाद्यन्तवतानेन कालेनेश्वरमूर्तिना ।

 अवस्था नैव दृश्यन्ते वियति ज्योतिषामिव ॥ ३७ ॥

 

 नित्यो नैमित्तिकश्चैव तथा प्राकृतिको लयः ।

 आत्यन्तिकश्च कथितः कालस्य गतिरीदृशी ॥ ३८ ॥

 

 एताः कुरुश्रेष्ठ जगद्विधातुः

               नारायणस्याखिलसत्त्वधाम्नः ।

 लीलाकथास्ते कथिताः समासतः

           कार्त्स्न्येन नाजोऽप्यभिधातुमीशः ॥ ३९ ॥

 

 संसारसिन्धुमतिदुस्तरमुत्तितीर्षोः

       नान्यः प्लवो भगवतः पुरुषोत्तमस्य ।

 लीलाकथारसनिषेवणमन्तरेण

          पुंसो भवेद्विविधदुःखदवार्दितस्य ॥ ४० ॥

 

 पुराणसंहितामेताम् ऋषिर्नारायणोऽव्ययः ।

 नारदाय पुरा प्राह कृष्णद्वैपायनाय सः ॥ ४१ ॥

 

 स वै मह्यं महाराज भगवान् बादरायणः ।

 इमां भागवतीं प्रीतः संहितां वेदसम्मिताम् ॥ ४२ ॥

 

 इमां वक्ष्यत्यसौ सूत ऋषिभ्यो नैमिषालये ।

 दीर्घसत्रे कुरुश्रेष्ठ सम्पृष्टः शौनकादिभिः ॥ ४३ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां

संहितायां द्वादशस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥


COMMENTS

BLOGGER
नाम

अध्यात्म,200,अनुसन्धान,19,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,21,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,121,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,49,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,49,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,28,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,27,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),3,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,15,भागवत माहात्म्य(हिन्दी),7,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,7,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,48,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय संविधान,1,भारतीय संस्कृति,1,भारतीय सम्राट,1,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,महाकुम्भ 2025,2,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,125,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,150,लघुकथा,38,लेख,180,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,35,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,454,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हँसना मना है,6,हमारी प्राचीन धरोहर,1,हमारी विरासत,1,हमारी संस्कृति,97,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,darshan,16,Download,3,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,38,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,
ltr
item
भागवत दर्शन: भागवत द्वादश स्कन्ध अध्याय 4 (Chapter 12.04)
भागवत द्वादश स्कन्ध अध्याय 4 (Chapter 12.04)
shrimad bhagwat mahapuran, bhagwat shloka, sampooran bhagwat shloka, srimad bhagwat dwadash skandh, srimad bhagwatam canto12, chapter 4,
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEg5BJi5F2Y0e6uEHsG7IzLPAypgEV-UrHBosjHV2gjsBeDHiwglHo8n6QU-651OT7pMj5kwoIMyGvcD6XAfh6n5JLIx2IQEjzQWYyfRvAw24Czpqvd6KtET_v-UA_VCt6UgLmryDrTTetMxQd3dpWU1dZP5Y_jSVPkSl8nKlhyJe9EwsnSPQ1Lh4cMhyphenhyphenMQ/w320-h320/bhagwat%2012.4.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEg5BJi5F2Y0e6uEHsG7IzLPAypgEV-UrHBosjHV2gjsBeDHiwglHo8n6QU-651OT7pMj5kwoIMyGvcD6XAfh6n5JLIx2IQEjzQWYyfRvAw24Czpqvd6KtET_v-UA_VCt6UgLmryDrTTetMxQd3dpWU1dZP5Y_jSVPkSl8nKlhyJe9EwsnSPQ1Lh4cMhyphenhyphenMQ/s72-w320-c-h320/bhagwat%2012.4.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/06/4-chapter-1204.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/06/4-chapter-1204.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content