shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat dasham skandh,srimad bhagwatam canto 10, chapter 68, uttarardh,
Bhagwat chapter 10.68 |
श्रीशुक
उवाच
दुर्योधनसुतां राजन् लक्ष्मणां समितिंजयः ।
स्वयंवरस्थामहरत् सांबो जाम्बवतीसुतः ॥ १ ॥
कौरवाः कुपिता ऊचुः
दुर्विनीतोऽयमर्भकः ।
कदर्थीकृत्य नः कन्यां अकामां अहरद्
बलात् ॥ २ ॥
बध्नीतेमं दुर्विनीतं किं करिष्यन्ति
वृष्णयः ।
येऽस्मत् प्रसादोपचितां दत्तां नो
भुञ्जते महीम् ॥ ३ ॥
निगृहीतं सुतं श्रुत्वा यद्येष्यन्तीह
वृष्णयः ।
भग्नदर्पाः शमं यान्ति प्राणा इव
सुसंयताः ॥ ४ ॥
इति कर्णः शलो भूरिः यज्ञकेतुः
सुयोधनः ।
साम्बमारेभिरे बद्धुं
कुरुवृद्धानुमोदिताः ॥ ५ ॥
दृष्ट्वानुधावतः साम्बो
धार्तराष्ट्रान् महारथः ।
प्रगृह्य रुचिरं चापं तस्थौ सिंह
इवैकलः ॥ ६ ॥
तं ते जिघृक्षवः क्रुद्धाः तिष्ठ
तिष्ठेति भाषिणः ।
आसाद्य धन्विनो बाणैः कर्णाग्रण्यः
समाकिरन् ॥ ७ ॥
सोऽपविद्धः कुरुश्रेष्ठ
कुरुभिर्यदुनन्दनः ।
नामृष्यत् तदचिन्त्यार्भः सिंह
क्षुद्रमृगैरिव ॥ ८ ॥
विस्फूर्ज्य रुचिरं चापं सर्वान्
विव्याध सायकैः ।
कर्णादीन् षड्रथान् वीरः तावद्भिर्युगपत्
पृथक् ॥ ९ ॥
चतुर्भिश्चतुरो वाहान् एकैकेन च
सारथीन् ।
रथिनश्च महेष्वासान् तस्य
तत्तेऽभ्यपूजयन् ॥ १० ॥
तं तु ते विरथं चक्रुः चत्वारश्चतुरो
हयान् ।
एकस्तु सारथिं जघ्ने चिच्छेदान्यः
शरासनम् ॥ ११ ॥
तं बद्ध्वा विरथीकृत्य कृच्छ्रेण
कुरवो युधि ।
कुमारं स्वस्य कन्यां च स्वपुरं
जयिनोऽविशन् ॥ १२ ॥
तच्छ्रुत्वा नारदोक्तेन राजन्
सञ्जातमन्यवः ।
कुरून् प्रत्युद्यमं चक्रुः
उग्रसेनप्रचोदिताः ॥ १३ ॥
सान्त्वयित्वा तु तान् रामः
सन्नद्धान् वृष्णिपुङ्गवान् ।
नैच्छय् कुरूणां वृष्णीनां कलिं
कलिमलापहः ॥ १४ ॥
जगाम हास्तिनपुरं रथेनादित्यवर्चसा ।
ब्राह्मणैः कुलवृद्धैश्च वृतश्चन्द्र
इव ग्रहैः ॥ १५ ॥
गत्वा गजाह्वयं रामो
बाह्योपवनमास्थितः ।
उद्धवं प्रेषयामास धृतराष्ट्रं
बुभुत्सया ॥ १६ ॥
सोऽभिवन्द्याम्बिकापुत्रं भीष्मं
द्रोणं च बाह्लिकम् ।
दुर्योधनं च विधिवद् राममागतमब्रवीत्
॥ १७ ॥
तेऽतिप्रीतास्तमाकर्ण्य प्राप्तं रामं
सुहृत्तमम् ।
तमर्चयित्वाभिययुः सर्वे मङ्गलपाणयः ॥
१८ ॥
तं सङ्गम्य यथान्यायं गामर्घ्यं च
न्यवेदयन् ।
तेषां ये तत्प्रभावज्ञाः प्रणेमुः
शिरसा बलम् ॥ १९ ॥
बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा
शिवमनामयम् ।
परस्परमथो रामो बभाषेऽविक्लवं वचः ॥
२० ॥
उग्रसेनः क्षितीशेशो यद् व आज्ञापयत्
प्रभुः ।
तद् अव्यग्रधियः श्रुत्वा कुरुध्वं
माविलम्बितम् ॥ २१ ॥
यद् यूयं बहवस्त्वेकं जित्वाधर्मेण
धार्मिकम् ।
अबध्नीताथ तन्मृष्ये
बन्धूनामैक्यकाम्यया ॥ २२ ॥
वीर्यशौर्यबलोन्नद्धं आत्मशक्तिसमं
वचः ।
कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः
॥ २३ ॥
अहो महच्चित्रमिदं कालगत्या दुरत्यया
।
आरुरुक्षत्युपानद् वै शिरो
मुकुटसेवितम् ॥ २४ ॥
एते यौनेन संबद्धाः सहशय्यासनाशनाः ।
वृष्णयस्तुल्यतां नीता अस्मद्
दत्तनृपासनाः ॥ २५ ॥
चामरव्यजने शङ्खं आतपत्रं च पाण्डुरम्
।
किरीटमासनं शय्यां
भुञ्जन्त्यस्मदुपेक्षया ॥ २६ ॥
अलं यदूनां नरदेवलाञ्छनैः
दातुः प्रतीपैः फणिनामिवामृतम् ।
येऽस्मत्प्रसादोपचिता हि यादवा
आज्ञापयन्त्यद्य गतत्रपा बत ॥ २७
॥
कथमिन्द्रोऽपि कुरुभिः भीष्मद्रोणार्जुनादिभिः ।
अदत्तमवरुन्धीत सिंहग्रस्तमिवोरणः ॥
२८ ॥
श्रीबादरायणिरुवाच
जन्मबन्धुश्रीयोन्नद्ध
मदास्ते भरतर्षभ ।
आश्राव्य रामं दुर्वाच्यं असभ्याः
पुरमाविशन् ॥ २९ ॥
दृष्ट्वा कुरूनां दौःशील्यं
श्रुत्वावाच्यानि चाच्युतः ।
अवोचत् कोपसंरब्धो दुष्प्रेक्ष्यः
प्रहसन् मुहुः ॥ ३० ॥
नूनं नानामदोन्नद्धाः शान्तिं
नेच्छन्त्यसाधवः ।
तेषां हि प्रशमो दण्डः पशूनां लगुडो
यथा ॥ ३१ ॥
अहो यदून् सुसंरब्धाम् कृष्णं च
कुपितं शनैः ।
सान्त्वयित्वाहमेतेषां शममिच्छन्
इहागतः ॥ ३२ ॥
त इमे मन्दमतयः कलहाभिरताः खलाः ।
तं मामवज्ञाय मुहुः दुर्भाषान्
मानिनोऽब्रुवन् ॥ ३३ ॥
नोग्रसेनः किल विभुः
भोजवृष्ण्यन्धकेश्वरः ।
शक्रादयो लोकपाला यस्यादेशानुवर्तिनः
॥ ३४ ॥
सुधर्माऽऽक्रम्यते येन पारिजातोऽमराङ्घ्रिपः
।
आनीय भुज्यते सोऽसौ न
किलाध्यासनार्हणः ॥ ३५ ॥
यस्य पादयुगं साक्षात्
श्रीरुपास्तेऽखिलेश्वरी ।
स नार्हति किल श्रीशो नरदेवपरिच्छदान्
॥ ३६ ॥
यस्याङ्घ्रिपङ्कजरजोऽखिललोकपालैः
मौल्युत्तमैर्धृतमुपासिततीर्थतीर्थम् ।
ब्रह्मा भवोऽहमपि यस्य कलाः कलायाः
श्रीश्चोद्वहेम चिरमस्य नृपासनं
क्व ॥ ३७ ॥
भुञ्जते कुरुभिर्दत्तं भूखण्डं वृष्णयः किल ।
उपानहः किल वयं स्वयं तु कुरवः शिरः ॥
३८ ॥
अहो ऐश्वर्यमत्तानां मत्तानामिव
मानिनाम् ।
असंबद्धा गिरो रुक्षाः कः
सहेतानुशासीता ॥ ३९ ॥
अद्य निष्कौरवं पृथ्वीं
करिष्यामीत्यमर्षितः ।
गृहीत्वा हलमुत्तस्थौ दहन्निव
जगत्त्रयम् ॥ ४० ॥
लाङ्गलाग्रेण नगरं उद्विदार्य
गजाह्वयम् ।
विचकर्ष स गङ्गायां
प्रहरिष्यन्नमर्षितः ॥ ४१ ॥
जलयानमिवाघूर्णं गङ्गायां नगरं पतत् ।
आकृष्यमाणमालोक्य कौरवाः जातसंभ्रमाः
॥ ४२ ॥
तमेव शरणं जग्मुः सकुटुम्बा जिजीविषवः
।
सलक्ष्मणं पुरस्कृत्य साम्बं
प्राञ्जलयः प्रभुम् ॥ ४३ ॥
राम रामाखिलाधार प्रभावं न विदाम ते ।
मूढानां नः कुबुद्धीनां
क्षन्तुमर्हस्यतिक्रमम् ॥ ४४ ॥
स्थित्युत्पत्त्यप्ययानां त्वमेको
हेतुर्निराश्रयः ।
लोकान् क्रीडनकानीश क्रीडतस्ते वदन्ति
हि ॥ ४५ ॥
त्वमेव मूर्ध्नीदमनन्त लीलया
भूमण्डलं बिभर्षि सहस्रमूर्धन् ।
अन्ते च यः स्वात्मनि रुद्धविश्वः
शेषेऽद्वितीयः परिशिष्यमाणः ॥ ४६
॥
कोपस्तेऽखिलशिक्षार्थं न द्वेषान्न च मत्सरात् ।
बिभ्रतो भगवन् सत्त्वं
स्थितिपालनतत्परः ॥ ४७ ॥
नमस्ते सर्वभूतात्मन्
सर्वशक्तिधराव्यय ।
विश्वकर्मन् नमस्तेऽस्तु त्वां वयं
शरणं गताः ॥ ४८ ॥
श्रीशुक उवाच
एवं प्रपन्नैः
संविग्नैः वेपमानायनैर्बलः ।
प्रसादितः सुप्रसन्नो मा भैष्टेत्यभयं
ददौ ॥ ४९ ॥
दुर्योधनः पारिबर्हं कुञ्जरान्
षष्टिहायनान् ।
ददौ च द्वादशशतानि अयुतानि तुरङ्गमान्
॥ ५० ॥
रथानां षट्सहस्राणि रौक्माणां
सूर्यवर्चसाम् ।
दासीनां निष्ककण्ठीनां सहस्रं
दुहितृवत्सलः ॥ ५१ ॥
प्रतिगृह्य तु तत्सर्वं भगवान्
सात्वतर्षभः ।
ससुतः सस्नुषः प्रायात् सुहृद्भिरभिनन्दितः
॥ ५२ ॥
ततः प्रविष्टः स्वपुरं हलायुधः
समेत्य बन्धूननुरक्तचेतसः ।
शशंस सर्वं यदुपुङ्गवानां
मध्ये सभायां कुरुषु स्वचेष्टितम्
॥ ५३ ॥
अद्यापि च पुरं ह्येतत् सूचयद् रामविक्रमम् ।
समुन्नतं दक्षिणतो गङ्गायां
अनुदृश्यते ॥ ५४ ॥
इति श्रीमद्भागवते
महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे उत्तरार्धे हस्तिनपुरकर्षणरूपसंकर्षणविजयो
नाम अष्टषष्टितमोऽध्यायः ॥ ६८ ॥
COMMENTS