Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 78 ( Chapter 10.78)

shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat dasham skandh,srimad bhagwatam canto 10, chapter 78, uttarardh,

 

Bhagwat chapter 10.78
Bhagwat chapter 10.78



             श्रीशुक उवाच

 

शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः।

परलोकगतानां च कुर्वन्पारोक्ष्यसौहृदम् ॥१॥

 

एकः पदातिः सङ्क्रुद्धो गदापाणिः प्रकम्पयन्।

पद्भ्यामिमां महाराज महासत्त्वो व्यदृश्यत ॥२॥

 

तं तथायान्तमालोक्य गदामादाय सत्वरः।

अवप्लुत्य रथात्कृष्णः सिन्धुं वेलेव प्रत्यधात् ॥३॥

 

गदामुद्यम्य कारूषो मुकुन्दं प्राह दुर्मदः।

दिष्ट्या दिष्ट्या भवानद्य मम दृष्टिपथं गतः ॥४॥

 

त्वं मातुलेयो नः कृष्ण मित्रध्रुङ्मां जिघांससि।

अतस्त्वां गदया मन्द हनिष्ये वज्रकल्पया ॥५॥

 

तर्ह्यानृण्यमुपैम्यज्ञ मित्राणां मित्रवत्सलः।

बन्धुरूपमरिं हत्वा व्याधिं देहचरं यथा ॥६॥

 

एवं रूक्षैस्तुदन्वाक्यैः कृष्णं तोत्रैरिव द्विपम्।

गदयाताडयन्मूर्ध्नि सिंहवद्व्यनदच्च सः ॥७॥

 

गदयाभिहतोऽप्याजौ न चचाल यदूद्वहः।

कृष्णोऽपि तमहन्गुर्व्या कौमोदक्या स्तनान्तरे ॥८॥

 

गदानिर्भिन्नहृदय उद्वमन्रुधिरं मुखात्।

प्रसार्य केशबाह्वङ्घ्रीन्धरण्यां न्यपतद्व्यसुः ॥९॥

 

ततः सूक्ष्मतरं ज्योतिः कृष्णमाविशदद्भुतम्।

पश्यतां सर्वभूतानां यथा चैद्यवधे नृप ॥१०॥

 

विदूरथस्तु तद्भ्राता भ्रातृशोकपरिप्लुतः।

आगच्छदसिचर्माभ्यामुच्छ्वसंस्तज्जिघांसया ॥११॥

 

तस्य चापततः कृष्णश्चक्रेण क्षुरनेमिना।

शिरो जहार राजेन्द्र सकिरीटं सकुण्डलम् ॥१२॥

 

एवं सौभं च शाल्वं च दन्तवक्रं सहानुजम्।

हत्वा दुर्विषहानन्यैरीडितः सुरमानवैः ॥१३॥

 

मुनिभिः सिद्धगन्धर्वैर्विद्याधरमहोरगैः।

अप्सरोभिः पितृगणैर्यक्षैः किन्नरचारणैः ॥१४॥

 

उपगीयमानविजयः कुसुमैरभिवर्षितः।

वृतश्च वृष्णिप्रवरैर्विवेशालङ्कृतां पुरीम् ॥१५॥

 

एवं योगेश्वरः कृष्णो भगवान्जगदीश्वरः।

ईयते पशुदृष्टीनां निर्जितो जयतीति सः ॥१६॥

 

श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः।

तीर्थाभिषेकव्याजेन मध्यस्थः प्रययौ किल ॥१७॥

 

स्नात्वा प्रभासे सन्तर्प्य देवर्षिपितृमानवान्।

सरस्वतीं प्रतिस्रोतं ययौ ब्राह्मणसंवृतः ॥१८॥

 

पृथूदकं बिन्दुसरस्त्रितकूपं सुदर्शनम्।

विशालं ब्रह्मतीर्थं च चक्रं प्राचीं सरस्वतीम् ॥१९॥

 

यमुनामनु यान्येव गङ्गामनु च भारत।

जगाम नैमिषं यत्र ऋषयः सत्रमासते ॥२०॥

 

तमागतमभिप्रेत्य मुनयो दीर्घसत्रिणः।

अभिनन्द्य यथान्यायं प्रणम्योत्थाय चार्चयन् ॥२१॥

 

सोऽर्चितः सपरीवारः कृतासनपरिग्रहः।

रोमहर्षणमासीनं महर्षेः शिष्यमैक्षत॥२२॥

 

अप्रत्युत्थायिनं सूतमकृतप्रह्वणाञ्जलिम्।

अध्यासीनं च तान्विप्रांश्चुकोपोद्वीक्ष्य माधवः ॥२३॥

 

यस्मादसाविमान्विप्रानध्यास्ते प्रतिलोमजः।

धर्मपालांस्तथैवास्मान्वधमर्हति दुर्मतिः ॥२४॥

 

ऋषेर्भगवतो भूत्वा शिष्योऽधीत्य बहूनि च।

सेतिहासपुराणानि धर्मशास्त्राणि सर्वशः ॥२५॥

 

अदान्तस्याविनीतस्य वृथा पण्डितमानिनः।

न गुणाय भवन्ति स्म नटस्येवाजितात्मनः ॥२६॥

 

एतदर्थो हि लोकेऽस्मिन्नवतारो मया कृतः।

वध्या मे धर्मध्वजिनस्ते हि पातकिनोऽधिकाः ॥२७॥

 

एतावदुक्त्वा भगवान्निवृत्तोऽसद्वधादपि।

भावित्वात्तं कुशाग्रेण करस्थेनाहनत्प्रभुः ॥२८॥

 

हाहेतिवादिनः सर्वे मुनयः खिन्नमानसाः।

ऊचुः सङ्कर्षणं देवमधर्मस्ते कृतः प्रभो ॥२९॥

 

अस्य ब्रह्मासनं दत्तमस्माभिर्यदुनन्दन।

आयुश्चात्माक्लमं तावद्यावत्सत्रं समाप्यते ॥३०॥

 

अजानतैवाचरितस्त्वया ब्रह्मवधो यथा।

योगेश्वरस्य भवतो नाम्नायोऽपि नियामकः ॥३१॥

 

यद्येतद्ब्रह्महत्यायाः पावनं लोकपावन।

चरिष्यति भवांल्लोक सङ्ग्रहोऽनन्यचोदितः ॥३२॥

 

             श्रीभगवानुवाच

 

चरिष्ये वधनिर्वेशं लोकानुग्रहकाम्यया।

नियमः प्रथमे कल्पे यावान्स तु विधीयताम् ॥३३॥

 

दीर्घमायुर्बतैतस्य सत्त्वमिन्द्रि यमेव च।

आशासितं यत्तद्ब्रूते साधये योगमायया ॥३४॥

 

               ऋषय ऊचुः

 

अस्त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च।

यथा भवेद्वचः सत्यं तथा राम विधीयताम् ॥३५॥

 

             श्रीभगवानुवाच

 

आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम्।

तस्मादस्य भवेद्वक्ता आयुरिन्द्रि यसत्त्ववान् ॥३६॥

 

किं वः कामो मुनिश्रेष्ठा ब्रूताहं करवाण्यथ।

अजानतस्त्वपइ!तिं यथा मे चिन्त्यतां बुधाः ॥३७॥

 

              ऋषय ऊचुः

 

इल्वलस्य सुतो घोरो बल्वलो नाम दानवः।

स दूषयति नः सत्रमेत्य पर्वणि पर्वणि ॥३८॥

 

तं पापं जहि दाशार्ह तन्नः शुश्रूषणं परम्।

पूयशोणितविन्मूत्र सुरामांसाभिवर्षिणम् ॥३९॥

 

ततश्च भारतं वर्षं परीत्य सुसमाहितः।

चरित्वा द्वादशमासांस्तीर्थस्नायी विशुध्यसि ॥४०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां  संहितायां

दशमस्कन्धे उत्तरार्धे बलदेवचरित्रे बल्वलवधोपक्रमो

         नामाष्टसप्ततितमोऽध्यायः॥७८॥


COMMENTS

BLOGGER

FOLLOW ME

नाम

अध्यात्म,200,अनुसन्धान,21,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,22,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,121,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,50,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,49,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,28,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,27,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),3,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,15,भागवत माहात्म्य(हिन्दी),7,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,7,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,48,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय संविधान,1,भारतीय संस्कृति,2,भारतीय सम्राट,1,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,महाकुम्भ 2025,2,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,125,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,150,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,35,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,454,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हँसना मना है,6,हमारी प्राचीन धरोहर,1,हमारी विरासत,2,हमारी संस्कृति,98,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,darshan,16,Download,3,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,38,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,
ltr
item
भागवत दर्शन: भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 78 ( Chapter 10.78)
भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 78 ( Chapter 10.78)
shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat dasham skandh,srimad bhagwatam canto 10, chapter 78, uttarardh,
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEie7Vc-jdPSfy55jO7Xr6AQ5IbxCdkwjb0jhFcSNow053XcA0E9LX3VjFayf7KUcV473huV2dlXw6WfMJSOH6mz5_a457-j3jGflsqFKcfdN4yrT6DpS6stEX2rCWcZC0idK_wES8oXGCB1y1vPHCAb5hTreTo2Ni-p8KJ18Y1gcHq12I0qQsljP_LfJII/s320/bhagwat%2010.78.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEie7Vc-jdPSfy55jO7Xr6AQ5IbxCdkwjb0jhFcSNow053XcA0E9LX3VjFayf7KUcV473huV2dlXw6WfMJSOH6mz5_a457-j3jGflsqFKcfdN4yrT6DpS6stEX2rCWcZC0idK_wES8oXGCB1y1vPHCAb5hTreTo2Ni-p8KJ18Y1gcHq12I0qQsljP_LfJII/s72-c/bhagwat%2010.78.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/06/78-chapter-1078.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/06/78-chapter-1078.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content