![]()  | 
| bhagwat chapter 10.9 | 
श्रीशुक उवाच
 एकदा गृहदासीषु यशोदा नन्दगेहिनी ।
कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि ॥ १ ॥
 यानि यानीह गीतानि तद्बालचरितानि च ।
 दधिनिर्मन्थने काले स्मरन्ती
तान्यगायत ॥ २ ॥
 क्षौमं वासः पृथुकटितटे
बिभ्रती सूत्रनद्धं
      पुत्रस्नेहस्नुतकुचयुगं जातकम्पं
च सुभ्रूः ।
 रज्ज्वाकर्षश्रमभुजचलत्कङ्कणौ
कुण्डले च
    स्विन्नं वक्त्रं कबरविगलन्मालती निर्ममन्थ ॥ ३
॥
तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरिः ।
 गृहीत्वा दधिमन्थानं
न्यषेधत्प्रीतिमावहन् ॥ ४ ॥
तमङ्कमारूढमपाययत् स्तनं
     स्नेहस्नुतं सस्मितमीक्षती मुखम्
।
 अतृप्तमुत्सृज्य जवेन सा ययौ
     उत्सिच्यमाने पयसि त्वधिश्रिते ॥
५ ॥
 सञ्जातकोपः स्फुरितारुणाधरं
     सन्दश्य दद्भिर्दधिमन्थभाजनम् ।
 भित्त्वा मृषाश्रुर्दृषदश्मना रहो
     जघास हैयङ्गवमन्तरं गतः ॥ ६ ॥
 उत्तार्य गोपी सुशृतं पयः पुनः
     प्रविश्य संदृश्य च दध्यमत्रकम् ।
 भग्नं विलोक्य स्वसुतस्य कर्म
     तज्जहास तं चापि न तत्र पश्यती ॥
७ ॥
 उलूखलाङ्घ्रेरुपरि व्यवस्थितं
     मर्काय कामं ददतं शिचि स्थितम् ।
 हैयङ्गवं चौर्यविशङ्कितेक्षणं
     निरीक्ष्य पश्चात् सुतमागमच्छनैः
॥ ८ ॥
 तां आत्तयष्टिं प्रसमीक्ष्य सत्वरः
     ततोऽवरुह्यापससार भीतवत् ।
 गोप्यन्वधावन्न यमाप योगिनां
     क्षमं प्रवेष्टुं तपसेरितं मनः ॥
९ ॥
 अन्वञ्चमाना जननी बृहच्चलत्
     श्रोणीभराक्रान्तगतिः सुमध्यमा ।
 जवेन विस्रंसितकेशबन्धन
     च्युतप्रसूनानुगतिः परामृशत् ॥ १०
॥
 कृतागसं तं प्ररुदन्तमक्षिणी
     कर्षन्तमञ्जन्मषिणी स्वपाणिना ।
 उद्वीक्षमाणं भयविह्वलेक्षणं
     हस्ते गृहीत्वा भिषयन्त्यवागुरत्
॥ ११ ॥
 त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला
।
 इयेष किल तं बद्धुं दाम्नातद्वीर्यकोविदा
॥ १२ ॥
 न चान्तर्न बहिर्यस्य न पूर्वं नापि
चापरम् ।
 पूर्वापरं बहिश्चान्तः जगतो यो जगच्च
यः ॥ १३ ॥
 तं मत्वात्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम्
।
 गोपिकोलूखले दाम्ना बबन्ध प्राकृतं
यथा ॥ १४ ॥
 तद्दाम बध्यमानस्य स्वार्भकस्य
कृतागसः ।
 द्व्यङ्गुलोनमभूत्तेन सन्दधेऽन्यच्च
गोपिका ॥ १५ ॥
 यदाऽऽसीत् तदपि न्यूनं तेनान्यदपि
सन्दधे ।
 तदपि द्व्यङ्गुलं न्यूनं यद् यद्
आदत्त बन्धनम् ॥ १६ ॥
 एवं स्वगेहदामानि यशोदा सन्दधत्यपि ।
 गोपीनां सुस्मयन्तीनां स्मयन्ती
विस्मिताभवत् ॥ १७ ॥
 स्वमातुः स्विन्नगात्राया
विस्रस्तकबरस्रजः ।
 दृष्ट्वा परिश्रमं कृष्णः कृपयाऽऽसीत्
स्वबन्धने ॥ १८ ॥
 एवं सन्दर्शिता ह्यङ्ग हरिणा
भृत्यवश्यता ।
 स्ववशेनापि कृष्णेन यस्येदं सेश्वरं
वशे ॥ १९ ॥
 नेमं विरिञ्चो न भवो न श्रीरप्यङ्गसंश्रया
।
 प्रसादं लेभिरे गोपी यत् तत्प्राप
विमुक्तिदात् ॥ २० ॥
 नायं सुखापो भगवान् देहिनां
गोपिकासुतः ।
 ज्ञानिनां चात्मभूतानां यथा भक्तिमतां
इह ॥ २१ ॥
 कृष्णस्तु गृहकृत्येषु व्यग्रायां
मातरि प्रभुः ।
 अद्राक्षीत् अर्जुनौ पूर्वं गुह्यकौ
धनदात्मजौ ॥ २२ ॥
 पुरा नारदशापेन वृक्षतां प्रापितौ
मदात् ।
 नलकूवरमणिग्रीवौ इति ख्यातौ
श्रियान्वितौ ॥ २३ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे नवमोऽध्यायः ॥ ९ ॥

