भागवत माहात्म्य स्कन्द पुराण प्रथम अध्याय(संस्कृत)

Sooraj Krishna Shastri
By -
0
भागवत माहात्म्य स्कन्द पुराण प्रथम अध्याय(संस्कृत)
भागवत माहात्म्य स्कन्द पुराण प्रथम अध्याय(संस्कृत)


भागवत माहात्म्य स्कन्द पुराण प्रथम अध्याय(संस्कृत)

श्रीसच्चिदानन्दघन स्वरूपिणे

     कृष्णाय चानन्तसुखाभिवर्षिणे ।

 विश्वोद्‌भवस्थाननिरोधहेतवे

     नुमो नु वयं भक्तिरसाप्तयेऽनिशम् ॥ १ ॥

 नैमिषे सूतमासीनं अभिवाद्य महामतिम् ।

 कथामृतरसास्वाद कुशला ऋषयोऽब्रुवन् ॥ २ ॥

             ऋषयः ऊचुः

वज्रं श्रीमाथुरे देशे स्वपौत्रं हस्तिनापुरे ।

 अभिषिच्य गते राज्ञि तौ कथं किंच चक्रतुः ॥ ३ ॥

             सूत उवाच

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

 देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ४ ॥

 महापथं गते राज्ञि परीक्षित् पृथिवीपतिः ।

 जगाम मथुरां विप्रा वज्रनाभदिदृक्षया ॥ ५ ॥

 पितृव्यमागतं ज्ञात्वा वज्रः प्रेमपरिप्लुतः ।

 अभिगम्याभिवाद्याथ निनाय निजमन्दिरम् ॥ ६ ॥

 परिष्वज्य स तं वीरः कृष्णैकगतमानसः ।

 रोहिण्याद्या हरेः पत्‍नीः ववन्दायतनागतः ॥ ७ ॥

 ताभिः संमानितोऽत्यर्थं परीक्षित् पृथिवीपतिः ।

 विश्रान्तः सुखमासीनो वज्रनाभमुवाच ह ॥ ८ ॥

                परीक्षिदुवाच

 तात त्वत्पितृभिः नूनं अस्मत् पितृपितामहाः ।

 उद्‌धृता भूरिदुःखौघादहं च परिरक्षितः ॥ ९ ॥

 न पारयाम्यहं तात साधु कृत्वोपकारतः ।

 त्वामतः प्रार्थयाम्यङ्‌ग सुखं राज्येऽनुयुज्यताम् ॥ १० ॥

 कोशसैन्यादिजा चिन्ता तथारिदमनादिजा ।

 मनागपि न कार्या ए सुसेव्याः किन्तु मातरः ॥ ११ ॥

 निवेद्य मयि कर्तव्यं सर्वाधिपरिवर्जनम् ।

 श्रुत्वैतत् परमप्रीतो वज्रस्तं प्रत्युवाच ह ॥ १२ ॥

             वज्रनाभ उवाच

 राज उचितमेतत्ते यदस्मासु प्रभाषसे ।

 त्वत्पित्रोपकृतश्चाहं धनुर्विद्याप्रदानतः ॥ १३ ॥

 तस्मात् नाल्पापि मे चिन्ता क्षात्रं दृढमुपेयुषः ।

 किन्त्वेका परमा चिन्ता तत्र किञ्चिद् विचार्यताम् ॥ १४ ॥

 माथुरे त्वभिषिक्तोऽपि स्थितोऽहं निर्जने वने ।

 क्व गता वै प्रजात्रत्या अत्र राज्यं प्ररोचते ॥ १५ ॥

 इत्युक्तो विष्णुरातस्तु नदादीनां पुरोहितम् ।

 शाण्डिल्यमाजुहावाशु वज्रसन्देहमुत्तये ॥ १६ ॥

 अथोटजं विहायाशु शाण्डिल्यः समुपागतः ।

 पूजितो वज्रनाभेन निषसादासनोत्तमे ॥ १७ ॥

 उपोद्‌घातं विष्णुरातः चकाराशु ततस्त्वसौ ।

 उवाच परमप्रीतस्तावुभौ परिसान्त्वयन् ॥ १८ ॥

             शाण्डिल्य उवाच

 श्रृणुतं दत्तचित्तौ मे रहस्यं व्रजभूमिजम् ।

 व्रजनं व्याप्तिरित्युक्त्या व्यापनाद् व्रज उच्यते ॥ १९ ॥

 गुणातीतं परं ब्रह्म व्यापकं व्रज उच्यते ।

 सदानन्दं परं ज्योतिः मुक्तानां पदमव्ययम् ॥ २० ॥

 तस्मिन् नन्दात्मजः कृष्णः सदानन्दाङ्‍‌गविग्रहः ।

 आत्मारामस्चाप्तकामः प्रेमाक्तैरनुभूयते ॥ २१ ॥

 आत्मा तु राधिका तस्य तयैव रमणादसौ ।

 आत्मारामतया प्राज्ञैः प्रोच्यते बूढवेदिभिः ॥ २२ ॥

 कामास्तु वाञ्छितास्तस्य गावो गोपाश्च गोपिकाः ।

 नित्यां सर्वे विहाराद्या आप्तकामस्ततस्त्वयम् ॥ २३ ॥

 रहस्यं त्विदमेतस्य प्रकृतेः परमुच्यते ।

 प्रकृत्या खेलतस्तस्य लीलान्यैरनुभूयते ॥ २४ ॥

 सर्गस्थित्यप्यया जत्र रजःसत्त्वतमोगुणैः ।

 लीलैवं द्विविधा तस्य वास्तवी व्यावहारिकी ॥ २५ ॥

 वास्तवी तत्स्वसंवेद्या जीवानां व्यावहारिकी ।

 आद्यां विना द्वितीया न द्वितीया नाद्यगा क्वचित् ॥ २६ ॥

 युवयोः गोचरेयं तु तल्लीला व्यावहारिकी ।

 यत्र भूरादयो लोका भुवि माथुरमण्डलम् ॥ २७ ॥

 अत्रैव व्रजभूमिः सा यत्र तत्वं सुगोपितम् ।

 भासते प्रेमपूर्णानां कदाचिदपि सर्वतः ॥ २८ ॥

 कदाचित् द्वापरस्यान्ते रहोलीलाधिकारिणः ।

 समवेता यदात्र स्युः यथेदानीं तदा हरिः ॥ २९ ॥

 स्वैः सहावतरेत् स्वेषु समावेशार्थमीप्सिताः ।

 तदा देवादयोऽप्यन्ये ऽवरन्ति समन्ततः ॥ ३० ॥

 सर्वेषां वाञ्छितं कृत्वा हरिरन्तर्हितोऽभवत् ।

 तेनात्र त्रिविधा लोकाः स्थिताः पूर्वं न संशयः ॥ ३१ ॥

 नित्यास्तल्लिप्सवश्चैव देवाद्याश्चेति भेदतः ।

 देवाद्यास्तेषु कृष्णेन द्वारिकां प्रापिताः पुरा ॥ ३२ ॥

 पुनर्मौसलमार्गेण स्वाधिकारेषु चापिताः ।

 तल्लिप्सूंश्च सदा कृष्णः प्रेमानन्दैकरूपिणः ॥ ३३ ॥

 विधाय स्वीयनित्येषु समावेशितवांस्तदा ।

 नित्याः सर्वेऽप्ययोग्येषु दर्शनाभावतां गताः ॥ ३४ ॥

 व्यावकारिकलीलास्थाः तत्र यन्नाधिकारिणः ।

 पश्यन्त्यत्रागतास्तत्मात् निर्जनत्वं समन्ततः ॥ ३५ ॥

 तस्माच्चिन्ता न ते कार्या वज्रनाभ मदाज्ञया ।

 वासयात्र बहून् ग्रामान् संसिद्धिस्ते भविष्यति ॥ ३६ ॥

 कृष्णलीलानुसारेण कृत्वा नामानि सर्वतः ।

 त्वया वासयता ग्रामान् संसेव्या भूरियं परा ॥ ३७ ॥

 गोवर्द्धने दीर्घपुरे मथुरायां महावने ।

 नन्दिग्रामे बृहत्सानौ कार्या राज्यस्थितिस्त्वया ॥ ३८ ॥

 नद्यद्रिद्रोणिकुण्डादि कुञ्जान् संसेवतस्तव ।

 राज्ये प्रजाः सुसम्पन्नास्त्वं च प्रीतो भविष्यसि ॥ ३९ ॥

 सच्चिदानन्दभूरेषा त्वया सेव्या प्रयत्‍नतः ।

 तव कृष्णस्थलान्यत्र स्फुरन्तु मदनुग्रहात् ॥ ४० ॥

 वज्र संसेवनादस्य उद्धवस्त्वां मिलिष्यति ।

 ततो रहस्यमेतस्मात् प्राप्स्यसि त्वं समातृकः ॥ ४१ ॥

 एवमुक्त्वा तु शाण्डिल्यो गतः कृष्णमनुस्मरन् ।

 विष्णूरातोऽथ वज्रश्च परां प्रीत्तिमवापतुः ॥ ४२ ॥

 

 

इति श्रीस्कान्दे महापुराण् एकशीतिसाहस्र्यां संहितायां द्वितीये

   वैष्णवखण्डे श्रीमद् भागवतमाहात्म्ये शाण्डील्योपदिष्ट 

     व्रजभूमिमाहात्म्यवर्णनं नाम प्रथोमोऽध्यायः॥१॥

           हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!