Home सूरज कृष्ण शास्त्री भागवत प्रथम स्कन्ध द्वादश अध्याय (bhagwat 1.12) भागवत प्रथम स्कन्ध द्वादश अध्याय (bhagwat 1.12) By -Sooraj Krishna Shastri January 29, 2022 0 bhagwat chapter 1.12 शौनक उवाचअश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा ।उत्तराया हतो गर्भ ईशेनाजीवितः पुनः ॥ १ ॥तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः ।निधनं च यथैवासीत् स प्रेत्य गतवान् यथा ॥ २ ॥तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे ।ब्रूहि नः श्रद्दधानानां यस्य ज्ञानमदाच्छुकः ॥ ३ ॥ सूत उवाचअपीपलद्धर्मराजः पितृवद् रञ्जयन् प्रजाः ।निःस्पृहः सर्वकामेभ्यः कृष्णपादानुसेवया ॥ ४ ॥सम्पदः क्रतवो लोका महिषी भ्रातरो मही ।जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् ॥ ५ ॥किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः ।अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे ॥ ६ ॥मातुर्गर्भगतो वीरः स तदा भृगुनन्दन ।ददर्श पुरुषं कञ्चिद् दह्यमानोऽस्त्रतेजसा ॥ ७ ॥अङ्गुष्ठमात्रममलं स्फुरत् पुरट मौलिनम् ।अपीव्यदर्शनं श्यामं तडिद् वाससमच्युतम् ॥ ८ ॥श्रीमद् दीर्घचतुर्बाहुं तप्तकाञ्चन कुण्डलम् ।क्षतजाक्षं गदापाणिं आत्मनः सर्वतो दिशम् ।परिभ्रमन्तं उल्काभां भ्रामयन्तं गदां मुहुः ॥ ९ ॥अस्त्रतेजः स्वगदया नीहारमिव गोपतिः ।विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥ १० ॥विधूय तदमेयात्मा भगवान् धर्मगुब् विभुः ।मिषतो दशमासस्य तत्रैवान्तर्दधे हरिः ॥ ११ ॥ततः सर्वगुणोदर्के सानुकूल ग्रहोदये ।जज्ञे वंशधरः पाण्डोः भूयः पाण्डुरिवौजसा ॥ १२ ॥तस्य प्रीतमना राजा विप्रैर्धौम्य कृपादिभिः ।जातकं कारयामास वाचयित्वा च मङ्गलम् ॥ १३ ॥हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् ।प्रादात्स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् ॥ १४ ॥तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् ।एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ ॥ १५ ॥दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि ।रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥ १६ ॥तस्मान्नाम्ना विष्णुरात इति लोके बृहच्छ्रवाः ।भविष्यति न सन्देहो महाभागवतो महान् ॥ १७ ॥ युधिष्ठिर उवाचअप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मनः ।अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः ॥ १८ ॥ ब्राह्मणा ऊचुःपार्थ प्रजाविता साक्षात् इक्ष्वाकुरिव मानवः ।ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा ॥ १९ ॥एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः ।यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् ॥ २० ॥धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः ।हुताश इव दुर्धर्षः समुद्र इव दुस्तरः ॥ २१ ॥मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव ।तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव ॥ २२ ॥पितामहसमः साम्ये प्रसादे गिरिशोपमः ।आश्रयः सर्वभूतानां यथा देवो रमाश्रयः ॥ २३ ॥सर्वसद्गुणमाहात्म्ये एष कृष्णमनुव्रतः ।रन्तिदेव इवोदारो ययातिरिव धार्मिकः ॥ २४ ॥धृत्या बलिसमः कृष्णे प्रह्राद इव सद्ग्रहः ।आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासकः ॥ २५ ॥राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् ।निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥ २६ ॥तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् ।प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदं हरेः ॥ २७ ॥जिज्ञासितात्म याथार्थ्यो मुनेर्व्याससुतादसौ ।हित्वेदं नृप गङ्गायां यास्यत्यद्धा अकुतोभयम् ॥ २८ ॥इति राज्ञ उपादिश्य विप्रा जातककोविदाः ।लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान् ॥ २९ ॥स एष लोके विख्यातः परीक्षिदिति यत्प्रभुः ।पूर्वं दृष्टमनुध्यायन् परीक्षेत नरेष्विह ॥ ३० ॥स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः ।आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम् ॥ ३१ ॥यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया ।राजा लब्धधनो दध्यौ अन्यत्र करदण्डयोः ॥ ३२ ॥तदभिप्रेतमालक्ष्य भ्रातरोऽच्युतचोदिताः ।धनं प्रहीणमाजह्रुः उदीच्यां दिशि भूरिशः ॥ ३३ ॥तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः ।वाजिमेधैः त्रिभिर्भीतो यज्ञैः समयजत् हरिम् ॥ ३४ ॥आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् ।उवास कतिचित् मासान् सुहृदां प्रियकाम्यया ॥ ३५ ॥ततो राज्ञाभ्यनुज्ञातः कृष्णया सहबन्धुभिः ।ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृतः ॥ ३६ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने परीक्षिज्जन्माद्युत्कर्षो नाम द्वादशोऽध्यायः ॥ १२ ॥ Tags: भागवत पाठभागवत प्रथम स्कन्धभागवत मूल श्लोक वाचनसूरज कृष्ण शास्त्री Facebook Twitter Whatsapp Newer Older