Home सूरज कृष्ण शास्त्री भागवत प्रथम स्कन्ध एकादश अध्याय (bhagwat 1.11) भागवत प्रथम स्कन्ध एकादश अध्याय (bhagwat 1.11) By -Sooraj Krishna Shastri January 29, 2022 0 bhagwat chapter 1.11 सूत उवाचआनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान् स्वकान् ।दध्मौ दरवरं तेषां विषादं शमयन्निव ॥ १ ॥स उच्चकाशे धवलोदरो दरोऽपि उरुक्रमस्य अधरशोण शोणिमा ।दाध्मायमानः करकञ्जसम्पुटे यथाब्जखण्डे कलहंस उत्स्वनः ॥ २ ॥तमुपश्रुत्य निनदं जगद्भयभयावहम् ।प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः ॥ ३ ॥तत्रोपनीतबलयो रवेर्दीपमिवादृताः ।आत्मारामं पूर्णकामं निजलाभेन नित्यदा ॥ ४ ॥प्रीत्युत्फुल्लमुखाः प्रोचुः हर्षगद्गदया गिरा ।पितरं सर्वसुहृदं अवितारं इवार्भकाः ॥ ५ ॥नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं विरिञ्चवैरिञ्च्य सुरेन्द्र वन्दितम् ।परायणं क्षेममिहेच्छतां परं न यत्र कालः प्रभवेत्परः प्रभुः ॥ ६ ॥भवाय नस्त्वं भव विश्वभावन त्वमेव माताथ सुहृत्पतिः पिता ।त्वं सद्गुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम ॥ ७ ॥अहो सनाथा भवता स्म यद्वयं त्रैविष्टपानामपि दूरदर्शनम् ।प्रेमस्मित स्निग्ध निरीक्षणाननं पश्येम रूपं तव सर्वसौभगम् ॥ ८ ॥यर्ह्यम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद् दिदृक्षया ।तत्राब्दकोटिप्रतिमः क्षणो भवेद् रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ ९ ॥इति चोदीरिता वाचः प्रजानां भक्तवत्सलः ।शृण्वानोऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत्पुरम् ॥ १० ॥मधुभोजदशार्हार्ह कुकुरान्धक वृष्णिभिः ।आत्मतुल्य बलैर्गुप्तां नागैर्भोगवतीमिव ॥ ११ ॥सर्वर्तु सर्वविभव पुण्यवृक्षलताश्रमैः ।उद्यानोपवनारामैः वृत पद्माकर श्रियम् ॥ १२ ॥गोपुरद्वारमार्गेषु कृतकौतुक तोरणाम् ।चित्रध्वजपताकाग्रैः अन्तः प्रतिहतातपाम् ॥ १३ ॥सम्मार्जित महामार्ग रथ्यापणक चत्वराम् ।सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः ॥ १४ ॥द्वारि द्वारि गृहाणां च दध्यक्षत फलेक्षुभिः ।अलङ्कृतां पूर्णकुम्भैः बलिभिः धूपदीपकैः ॥ १५ ॥निशम्य प्रेष्ठमायान्तं वसुदेवो महामनाः ।अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः ॥ १६ ॥प्रद्युम्नः चारुदेष्णश्च साम्बो जाम्बवतीसुतः ।प्रहर्षवेग उच्छशित शयनासन भोजनाः ॥ १७ ॥वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः ।शङ्खतूर्य निनादेन ब्रह्मघोषेण चादृताः ।प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागत साध्वसाः ॥ १८ ॥वारमुख्याश्च शतशो यानैः तत् दर्शनोत्सुकाः ।लसत्कुण्डल निर्भात कपोल वदनश्रियः ॥ १९ ॥नटनर्तकगन्धर्वाः सूत मागध वन्दिनः ।गायन्ति चोत्तमश्लोक चरितानि अद्भुतानि च ॥ २० ॥भगवान् तत्र बन्धूनां पौराणां अनुवर्तिनाम् ।यथाविधि उपसङ्गम्य सर्वेषां मानमादधे ॥ २१ ॥प्रह्वाभिवादन आश्लेष करस्पर्श स्मितेक्षणैः ।आश्वास्य चाश्वपाकेभ्यो वरैश्च अभिमतैर्विभुः ॥ २२ ॥स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि ।आशीर्भिः युज्यमानोऽन्यैः वन्दिभिश्चाविशत् पुरम् ॥ २३ ॥राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः ।हर्म्याण्यारुरुहुर्विप्र तदीक्षण महोत्सवाः ॥ २४ ॥नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् ।न वितृप्यन्ति हि दृशः श्रियो धामाङ्गमच्युतम् ॥ २५ ॥श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् ।बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम् ॥ २६ ॥सितातपत्रव्यजनैः उपस्कृतः नवर्षैः अभिवर्षितः पथि ।पिशङ्गवासा वनमालया बभौ यथार्कोडुप चाप वैद्युतैः ॥ २७ ॥प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः ।ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा ॥ २८ ॥ताः पुत्रमङ्कं आरोप्य स्नेहस्नुत पयोधराः ।हर्षविह्वलितात्मानः सिषिचुः नेत्रजैर्जलैः ॥ २९ ॥अथाविशत् स्वभवनं सर्वकाममनुत्तमम् ।प्रासादा यत्र पत्नीनां सहस्राणि च षोडश ॥ ३० ॥पत्न्यः पतिं प्रोष्य गृहानुपागतं क्य सञ्जात मनोमहोत्सवाः ।उत्तस्थुरारात् सहसासनाशयात् व्रतैः व्रीडित लोचनाननाः ॥ ३१ ॥तं आत्मजैः दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम् ।निरुद्धमप्यास्रवदम्बु नेत्रयोः विलज्जतीनां भृगुवर्य वैक्लवात् ॥ ३२ ॥यद्यप्यसौ पार्श्वगतो रहोगतः तथापि तस्याङ्घ्रियुगं नवं नवम् ।पदे पदे का विरमेत तत्पदात् चलापि यच्छ्रीर्न जहाति कर्हिचित् ॥ ३३ ॥एवं नृपाणां क्षितिभारजन्मनां अक्षौहिणीभिः परिवृत्ततेजसाम् ।विधाय वैरं श्वसनो यथानलं मिथो वधेनोपरतो निरायुधः ॥ ३४ ॥स एष नरलोकेऽस्मिन् अवतीर्णः स्वमायया ।रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा ॥ ३५ ॥उद्दामभाव पिशुनामल वल्गुहास । व्रीडावलोकनिहतो मदनोऽपि यासाम् ॥सम्मुह्य चापमजहात् प्रमदोत्तमास्ता । यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ ३६ ॥तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम् ।आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः ॥ ३७ ॥एतत् ईशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः ।न युज्यते सदाऽत्मस्थैः यथा बुद्धिस्तदाश्रया ॥ ३८ ॥तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः ।अप्रमाणविदो भर्तुः ईश्वरं मतयो यथा ॥ ३९ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायांप्रथमस्कन्धे नैमिषीयोपाख्याने श्रीकृष्णद्वारकाप्रवेशो नाम एकादशोऽध्यायः ॥ ११ ॥ Tags: भागवत पाठभागवत प्रथम स्कन्धभागवत मूल श्लोक वाचनसूरज कृष्ण शास्त्री Facebook Twitter Whatsapp Newer Older