Home सूरज कृष्ण शास्त्री भागवत प्रथम स्कन्ध दशम अध्याय (bhagwat 1.10) भागवत प्रथम स्कन्ध दशम अध्याय (bhagwat 1.10) By -Sooraj Krishna Shastri January 29, 2022 0 bhagwat chapter 1.10 शौनक उवाचहत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्मभृतां वरिष्ठः ।सहानुजैः प्रत्यवरुद्धभोजनः कथं प्रवृत्तः किमकारषीत्ततः ॥ १ ॥ सूत उवाचवंशं कुरोर्वंशदवाग्निनिर्हृतं संरोहयित्वा भवभावनो हरिः ।निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह ॥ २ ॥निशम्य भीष्मोक्तमथाच्युतोक्तं प्रवृत्त विज्ञान विधूत विभ्रमः ।शशास गामिन्द्र इवाजिताश्रयः परिध्युपान्तां अनुजानुवर्तितः ॥ ३ ॥कामं ववर्ष पर्जन्यः सर्वकामदुघा मही ।सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा ॥ ४ ॥नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः ।फलन्त्योषधयः सर्वाः कामं अन्वृतु तस्य वै ॥ ५ ॥नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः ।अजातशत्रौ अवभवन् जन्तूनां राज्ञि कर्हिचित् ॥ ६ ॥उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः ।सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ॥ ७ ॥आमंत्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् ।आरुरोह रथं कैश्चित् परिष्वक्तोऽभिवादितः ॥ ८ ॥सुभद्रा द्रौपदी कुन्ती विराटतनया तथा ।गान्धारी धृतराष्ट्रश्च युयुत्सुः गौतमो यमौ ॥ ९ ॥वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः ।न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः ॥ १० ॥सत्सङ्गात् मुक्तदुःसङ्गो हातुं नोत्सहते बुधः ।कीर्त्यमानं यशो यस्य सकृत् आकर्ण्य रोचनम् ॥ ११ ॥तस्मिन् न्यस्तधियः पार्थाः सहेरन् विरहं कथम् ।दर्शनस्पर्शसंलाप शयनासन भोजनैः ॥ १२ ॥सर्वे तेऽनिमिषैः अक्षैः तं अनु द्रुतचेतसः ।वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥ १३ ॥न्यरुन्धन् उद्गलत् बाष्पं औत्कण्ठ्यात् देवकीसुते ।निर्यात्यगारात् नोऽभद्रं इति स्यात् बान्धवस्त्रियः ॥ १४ ॥मृदङ्गशङ्खभेर्यश्च वीणापणव गोमुखाः ।धुन्धुर्यानक घण्टाद्या नेदुः दुन्दुभयस्तथा ॥ १५ ॥प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया ।ववृषुः कुसुमैः कृष्णं प्रेमव्रीडास्मितेक्षणाः ॥ १६ ॥सितातपत्रं जग्राह मुक्तादामविभूषितम् ।रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह ॥ १७ ॥उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते ।विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि ॥ १८ ॥अश्रूयन्ताशिषः सत्याः तत्र तत्र द्विजेरिताः ।नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः ॥ १९ ॥अन्योन्यमासीत् संजल्प उत्तमश्लोकचेतसाम् ।कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः ॥ २० ॥स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि ।अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मन्निशि सुप्तशक्तिषु ॥ २१ ॥स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।अनामरूपात्मनि रूपनामनी विधित्समानोऽनुससार शास्त्रकृत् ॥ २२ ॥स वा अयं यत्पदमत्र सूरयो जितेन्द्रिया निर्जितमातरिश्वनः ।पश्यन्ति भक्ति उत्कलितामलात्मना नन्वेष सत्त्वं परिमार्ष्टुमर्हति ॥ २३ ॥स वा अयं सख्यनुगीत सत्कथो वेदेषु गुह्येषु च गुह्यवादिभिः ।य एक ईशो जगदात्मलीलया सृजत्यवत्यत्ति न तत्र सज्जते ॥ २४ ॥यदा ह्यधर्मेण तमोधियो नृपा जीवन्ति तत्रैष हि सत्त्वतः किल ।धत्ते भगं सत्यमृतं दयां यशो भवाय रूपाणि दधत् युगे युगे ॥ २५ ॥अहो अलं श्लाघ्यतमं यदोः कुलं अहो अलं पुण्यतमं मधोर्वनम् ।यदेष पुंसां ऋषभः श्रियः पतिः स्वजन्मना चङ्क्रमणेन चाञ्चति ॥ २६ ॥अहो बत स्वर्यशसः तिरस्करी कुशस्थली पुण्ययशस्करी भुवः ।पश्यन्ति नित्यं यदनुग्रहेषितं स्मितावलोकं स्वपतिं स्म यत्प्रजाः ॥ २७ ॥नूनं व्रतस्नानहुतादिनेश्वरः समर्चितो ह्यस्य गृहीतपाणिभिः ।पिबंति याः सख्यधरामृतं मुहुः व्रजस्त्रियः सम्मुमुहुः यदाशयाः ॥ २८ ॥या वीर्यशुल्केन हृताः स्वयंवरे प्रमथ्य चैद्यः प्रमुखान्हि शुष्मिणः ।प्रद्युम्न साम्बाम्ब सुतादयोऽपरा याः चाहृता भौमवधे सहस्रशः ॥ २९ ॥एताः परं स्त्रीत्वमपास्तपेशलं निरस्तशौचं बत साधु कुर्वते ।यासां गृहात् पुष्करलोचनः पतिः न जातु अपैत्याहृतिभिः हृदि स्पृशन् ॥ ३० ॥एवंविधा गदन्तीनां स गिरः पुरयोषिताम् ।निरीक्षणेन अभिनन्दन् सस्मितेन ययौ हरिः ॥ ३१ ॥अजातशत्रुः पृतनां गोपीथाय मधुद्विषः ।परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुरङ्गिणीम् ॥ ३२ ॥अथ दूरागतान् शौरिः कौरवान् विरहातुरान् ।सन्निवर्त्य दृढं स्निग्धान् प्रायात्स्वनगरीं प्रियैः ॥ ३३ ॥कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान् ।ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतानथ ॥ ३४ ॥मरुधन्वमतिक्रम्य सौवीराभीरयोः परान् ।आनर्तान् भार्गवोपागात् श्रान्तवाहो मनाग्विभुः ॥ ३५ ॥तत्र तत्र ह तत्रत्यैः हरिः प्रत्युद्यतार्हणः ।सायं भेजे दिशं पश्चात् गविष्ठो गां गतस्तदा ॥ ३६ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायांप्रथमस्कन्धे श्रीकृष्णद्वारकागमनं नाम दशमोऽध्यायः ॥ १० ॥ Tags: भागवत पाठभागवत प्रथम स्कन्धभागवत मूल श्लोक वाचनसूरज कृष्ण शास्त्री Facebook Twitter Whatsapp Newer Older