Home सूरज कृष्ण शास्त्री भागवत प्रथम स्कन्ध नवम अध्याय (bhagwat 1.9) भागवत प्रथम स्कन्ध नवम अध्याय (bhagwat 1.9) By -Sooraj Krishna Shastri January 29, 2022 0 bhagwat chapter 1.9 सूत उवाचइति भीतः प्रजाद्रोहात् सर्वधर्मविवित्सया ।ततो विनशनं प्रागाद् यत्र देवव्रतोऽपतत् ॥। १ ॥तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः ।अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥। २ ॥भगवानपि विप्रर्षे रथेन सधनञ्जयः ।स तैर्व्यरोचत नृपः कुबेर इव गुह्यकैः ॥। ३ ॥दृष्ट्वा निपतितं भूमौ दिवश्च्युतं इवामरम् ।प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा ॥। ४ ॥तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम ।राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् ॥। ५ ॥पर्वतो नारदो धौम्यो भगवान् बादरायणः ।बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः ॥। ६ ॥वसिष्ठ इन्द्रप्रमदः त्रितो गृत्समदोऽसितः ।कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः ॥। ७ ॥अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमलाः ।शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः ॥। ८ ॥तान् समेतान् महाभागान् उपलभ्य वसूत्तमः ।पूजयामास धर्मज्ञो देशकालविभागवित् ॥ ९ ॥कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् ।हृदिस्थं पूजयामास माययोपात्त विग्रहम् ॥ १० ॥पाण्डुपुत्रान् उपासीनान् प्रश्रयप्रेमसङ्गतान् ।अभ्याचष्टानुरागाश्रैः अन्धीभूतेन चक्षुषा ॥ ११ ॥अहो कष्टमहोऽन्याय्यं यद् यूयं धर्मनन्दनाः ।जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः ॥ १२ ॥संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधूः ।युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः ॥ १३ ॥सर्वं कालकृतं मन्ये भवतां च यदप्रियम् ।सपालो यद्वशे लोको वायोरिव घनावलिः ॥ १४ ॥यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः ।कृष्णोऽस्त्री गाण्डिवं चापं सुहृत् कृष्णः ततो विपत् ॥ १५ ॥न ह्यस्य कर्हिचित् राजन् पुमान् वेद विधित्सितम् ।यत् विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ १६ ॥तस्मात् इदं दैवतंत्रं व्यवस्य भरतर्षभ ।तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो ॥ १७ ॥एष वै भगवान् साक्षात् आद्यो नारायणः पुमान् ।मोहयन् मायया लोकं गूढश्चरति वृष्णिषु ॥ १८ ॥अस्यानुभावं भगवान् वेद गुह्यतमं शिवः ।देवर्षिर्नारदः साक्षात् भगवान् कपिलो नृप ॥ १९ ॥यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् ।अकरोः सचिवं दूतं सौहृदादथ सारथिम् ॥ २० ॥सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः ।तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥ २१ ॥तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् ।यत् मे असून् त्यजतः साक्षात् कृष्णो दर्शनमागतः ॥ २२ ॥भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् ।त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः ॥ २३ ॥स देवदेवो भगवान् प्रतीक्षतां कलेवरं यावदिदं हिनोम्यहम् ।प्रसन्नहासारुणलोचनोल्लसन् मुखाम्बुजो ध्यानपथश्चतुर्भुजः ॥ २४ ॥ सूत उवाचयुधिष्ठिरः तत् आकर्ण्य शयानं शरपञ्जरे ।अपृच्छत् विविधान् धर्मान् ऋषीणां चानुश्रृण्वताम् ॥ २५ ॥पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् ।वैराग्यरागोपाधिभ्यां आम्नातोभयलक्षणान् ॥ २६ ॥दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः ।स्त्रीधर्मान् भगवद्धर्मान् समासव्यास योगतः ॥ २७ ॥धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने ।नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित् ॥ २८ ॥धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः ।यो योगिनः छन्दमृत्योः वाञ्छितस्तु उत्तरायणः ॥ २९ ॥तदोपसंहृत्य गिरः सहस्रणीः विमुक्तसङ्गं मन आदिपूरुषे ।कृष्णे लसत्पीतपटे चतुर्भुजे पुरः स्थितेऽमीलित दृग् व्यधारयत् ॥ ३० ॥विशुद्धया धारणया हताशुभः तदीक्षयैवाशु गतायुधश्रमः ।निवृत्त सर्वेन्द्रिय वृत्ति विभ्रमः तुष्टाव जन्यं विसृजन् जनार्दनम् ॥ ३१ ॥ श्रीभीष्म उवाचइति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि ।स्वसुखमुपगते क्वचित् विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ ३२ ॥त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने ।वपुरलककुलावृत आननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥ ३३ ॥युधि तुरगरजो विधूम्र विष्वक् कचलुलितश्रमवारि अलङ्कृतास्ये ।मम निशितशरैर्विभिद्यमान त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३४ ॥सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य ।स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ॥ ३५ ॥व्यवहित पृतनामुखं निरीक्ष्य स्वजनवधात् विमुखस्य दोषबुद्ध्या ।कुमतिम अहरत् आत्मविद्यया यः चश्चरणरतिः परमस्य तस्य मेऽस्तु ॥ ३६ ॥स्वनिगममपहाय मत्प्रतिज्ञां ऋतमधि कर्तुमवप्लुतो रथस्थः ।धृतरथ चरणोऽभ्ययात् चलद्गुः हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ३७ ॥शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे ।प्रसभं अभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः ॥ ३८ ॥विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तत् श्रियेक्षणीये ।भगवति रतिरस्तु मे मुमूर्षोः यमिह निरीक्ष्य हता गताः स्वरूपम् ॥ ३९ ॥ललित गति विलास वल्गुहास प्रणय निरीक्षण कल्पितोरुमानाः ।कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन् किल यस्य गोपवध्वः ॥ ४० ॥मुनिगण नृपवर्यसङ्कुलेऽन्तः सदसि युधिष्ठिर राजसूय एषाम् ।अर्हणं उपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ॥ ४१ ॥तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्म कल्पितानाम् ।प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूत भेदमोहः ॥ ४२ ॥ सूत उवाचकृष्ण एवं भगवति मनोवाक् दृष्टिवृत्तिभिः ।आत्मनि आत्मानमावेश्य सोऽन्तःश्वास उपारमत् ॥ ४३ ॥सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले ।सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ ४४ ॥तत्र दुन्दुभयो नेदुः देवमानव वादिताः ।शशंसुः साधवो राज्ञां खात्पेतुः पुष्पवृष्टयः ॥ ४५ ॥तस्य निर्हरणादीनि सम्परेतस्य भार्गव ।युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत् ॥ ४६ ॥तुष्टुवुर्मुनयो हृष्टाः कृष्णं तत् गुह्यनामभिः ।ततस्ते कृष्णहृदयाः स्वाश्रमान्प्रययुः पुनः ॥ ४७ ॥ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् ।पितरं सान्त्वयामास गान्धारीं च तपस्विनीम् ॥ ४८ ॥पित्रा चानुमतो राजा वासुदेवानुमोदितः ।चकार राज्यं धर्मेण पितृपैतामहं विभुः ॥ ४९ ॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायांप्रथमस्कन्धे युधिष्ठिरराज्यप्रलम्भो नाम नवमोऽध्यायः ॥ ९ ॥ Tags: भागवत पाठभागवत प्रथम स्कन्धभागवत मूल श्लोक वाचनसूरज कृष्ण शास्त्री Facebook Twitter Whatsapp Newer Older