नमो राष्ट्रदेवाय !

Sooraj Krishna Shastri
By -
0

अयेराष्ट्रदेव!अखिलब्रह्माण्डमण्डलमध्यवर्तिसकलभूमण्डलमध्यमणिरूप,विभारतवेदप्रभारतभारताख्यनिखिलमानवधर्मधुरन्धर,हिमाचलविन्ध्याचलनीलाचलसह्याचलार्बुदाचलनिषधाचलपारियात्राचलगोपाचलगोवर्द्धनाचलादिविविधकुलपर्वताधिष्ठितवपुर्धर,गङ्गायमुनासरस्वतीसिन्धुविपाशाशतद्रुनर्मदाकावेरिकाकृष्णावेणीभीमरथ्थ्यामहानदीशोणब्रह्मपुत्रादिविविधनदीनदनिर्झररसानुप्राणित,अङ्गबङ्गकलिङ्गमगधकोङ्कणमहाराष्ट्रचोलपाण्ड्यकोङ्कवैंङ्कटतमिलतेलुगुकेरलगुर्जरमरुपञ्चालमत्स्यकुरुजाङ्गलपाञ्चालोत्तरपाञ्चालाहिच्छत्रादिदेशविशेषमहीमण्डित,चित्रविचित्रवेषभूषासनाशनपानसम्भाषणलोकाचारादिप-मण्डित, महिमामण्डित,अत्रभवते समोवाकं प्रणामाञ्जलीः समर्पयत्यसौकविचक्रवर्ती, निःशेषशब्दार्थभावविच्छित्तिकाकुलक्षणा व्यञ्जनादिकाव्यसम्भाराभूषणभूषितो महाकविः ।

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!