shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat navam skandh,srimad bhagwatam canto 9, chapter 3, bhagwatdarshan
bhagwat chapter 9.3 |
श्रीशुक
उवाच
शर्यातिर्मानवो राजा ब्रह्मिष्ठः
संबभूव ह ।
यो वा अंगिरसां सत्रे द्वितीयं अह
ऊचिवान् ॥ १ ॥
सुकन्या नाम तस्यासीत् कन्या कमललोचना
।
तया सार्धं वनगतो हि अगमत्
व्यवनाश्रमम् ॥ २ ॥
सा सखीभिः परिवृता
विचिन्वन्त्यंघ्रिपान् वने ।
वल्मीकरन्ध्रे ददृशे खद्योते इव
ज्योतिषी ॥ ३ ॥
ते दैवचोदिता बाला ज्योतिषी कण्टकेन
वै ।
अविध्यन् मुग्धभावेन सुस्रावासृक् ततो
बहिः ॥ ४ ॥
शकृत् मूत्रनिरोधोऽभूत् सैनिकानां च
तत्क्षणात् ।
राजर्षिः तं उपालक्ष्य पुरुषान्
विस्मितोऽब्रवीत् ॥ ५ ॥
अप्यभद्रं न युष्माभिः भार्गवस्य
विचेष्टितम् ।
व्यक्तं केनापि नस्तस्य कृतं
आश्रमदूषणम् ॥ ६ ॥
सुकन्या प्राह पितरं भीता किञ्चित्
कृतं मया ।
द्वे ज्योतिषी अजानन्त्या निर्भिन्ने
कण्टकेन वै ॥ ७ ॥
दुहितुस्तद् वचः श्रुत्वा
शर्यातिर्जातसाध्वसः ।
मुनिं प्रसादयामास वल्मीकान्तर्हितं
शनैः ॥ ८ ॥
तद् अभिप्रायमाज्ञाय प्रादाद् दुहितरं
मुनेः ।
कृच्छ्रात् मुक्तः तमामंत्र्य पुरं
प्रायात् समाहितः ॥ ९ ॥
सुकन्या च्यवनं प्राप्य पतिं
परमकोपनम् ।
प्रीणयामास चित्तज्ञा
अप्रमत्तानुवृत्तिभिः ॥ १० ॥
कस्यचित् त्वथ कालस्य
नासत्यावाश्रमागतौ ।
तौ पूजयित्वा प्रोवाच वयो मे
दत्तमीश्वरौ ॥ ११ ॥
ग्रहं ग्रहीष्ये सोमस्य यज्ञे
वामप्यसोमपोः ।
क्रियतां मे वयो रूपं प्रमदानां
यदीप्सितम् ॥ १२ ॥
बाढं इति ऊचतुर्विप्रं अभिनन्द्य
भिषक्तमौ ।
निमज्जतां भवान् अस्मिन् ह्रदे
सिद्धविनिर्मिते ॥ १३ ॥
इत्युक्त्वा जरया ग्रस्त देहो
धमनिसन्ततः ।
ह्रदं प्रवेशितोऽश्विभ्यां वलीपलित
विप्रियः ॥ १४ ॥
पुरुषास्त्रय उत्तस्थुः अपीव्या
वनिताप्रियाः ।
पद्मस्रजः कुण्डलिनः तुल्यरूपाः
सुवाससः ॥ १५ ॥
तान् निरीक्ष्य वरारोहा सरूपान्
सूर्यवर्चसः ।
अजानती पतिं साध्वी अश्विनौ शरणं ययौ
॥ १६ ॥
दर्शयित्वा पतिं तस्यै पातिव्रत्येन
तोषितौ ।
ऋषिमामन्त्र्य ययतुः विमानेन
त्रिविष्टपम् ॥ १७ ॥
यक्ष्यमाणोऽथ शर्यातिः च्यवनस्याश्रमं
गतः ।
ददर्श दुहितुः पार्श्वे पुरुषं
सूर्यवर्चसम् ॥ १८ ॥
राजा दुहितरं प्राह कृतपादाभिवन्दनाम्
।
आशिषश्चाप्रयुञ्जानो नातिप्रीतिमना इव
॥ १९ ॥
चिकीर्षितं ते किमिदं पतिस्त्वया
प्रलम्भितो लोकनमस्कृतो मुनिः ।
यत्त्वं जराग्रस्तमसत्यसम्मतं
विहाय जारं भजसेऽमुमध्वगम् ॥ २० ॥
कथं मतिस्तेऽवगतान्यथा सतां
कुलप्रसूते कुलदूषणं त्विदम् ।
बिभर्षि जारं यदपत्रपा कुलं
पितुश्च भर्तुश्च नयस्यधस्तमः ॥ २१ ॥
एवं ब्रुवाणं पितरं स्मयमाना
शुचिस्मिता ।
उवाच तात जामाता तवैष भृगुनन्दनः ॥ २२
॥
शशंस पित्रे तत् सर्वं
वयोरूपाभिलम्भनम् ।
विस्मितः परमप्रीतः तनयां परिषस्वजे ॥
२३ ॥
सोमेन याजयन् वीरं ग्रहं सोमस्य
चाग्रहीत् ।
असोमपोः अपि अश्विनोः च्यवनः स्वेन
तेजसा ॥ २४ ॥
हन्तुं तमाददे वज्रं सद्यो
मन्युरमर्षितः ।
सवज्रं स्तम्भयामास भुजं इन्द्रस्य
भार्गवः ॥ २५ ॥
अन्वजानन् ततः सर्वे ग्रहं सोमस्य
चाश्विनोः ।
भिषजाविति यत् पूर्वं सोमाहुत्या
बहिष्कृतौ ॥ २६ ॥
उत्तानबर्हिरानर्तो भूरिषेण इति त्रयः
।
शर्यातेरभवन् पुत्रा आनर्ताद्
रेवतोऽभवत् ॥ २७ ॥
सोऽन्तःसमुद्रे नगरीं विनिर्माय
कुशस्थलीम् ।
आस्थितोऽभुङ्क्त विषयान् आनर्तादीन्
अरिन्दम ॥ २८ ॥
तस्य पुत्रशतं जज्ञे ककुद्मि
ज्येष्ठमुत्तमम् ।
ककुद्मी रेवतीं कन्यां स्वां आदाय
विभुं गतः ॥ २९ ॥
पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकं
अपावृतम् ।
आवर्तमाने गान्धर्वे स्थितोऽलब्धक्षणः
क्षणम् ॥ ३० ॥
तदन्त आद्यमानम्य स्वाभिप्रायं
न्यवेदयत् ।
तत् श्रुत्वा भगवान् ब्रह्मा प्रहस्य
तमुवाच ह ॥ ३१ ॥
अहो राजन् निरुद्धास्ते कालेन हृदि ये
कृताः ।
तत्पुत्रपौत्र नप्तॄणां गोत्राणि च न
श्रृण्महे ॥ ३२ ॥
कालोऽभियातस्त्रिणव चतुर्युगविकल्पितः
।
तद्गच्छ देवदेवांशो बलदेवो महाबलः ॥
३३ ॥
कन्यारत्नमिदं राजन् नररत्नाय देहि
भोः ।
भुवो भारावताराय भगवान् भूतभावनः ॥ ३४
॥
अवतीर्णो निजांशेन पुण्यश्रवणकीर्तनः
।
इत्यादिष्टोऽभिवन्द्याजं नृपः
स्वपुरमागतः ।
त्यक्तं पुण्यजनत्रासाद्भ्रातृभिर्दिक्ष्ववस्थितैः
॥ ३५ ॥
सुतां दत्त्वानवद्याङ्गीं बलाय
बलशालिने ।
बदर्याख्यं गतो राजा तप्तुं
नारायणाश्रमम् ॥ ३६ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे तृतीयोऽध्यायः ॥ ३ ॥
COMMENTS