भागवत माहात्म्य स्कन्द पुराण तृतीय अध्याय

Sooraj Krishna Shastri
By -
0

 

यह चित्र बालकृष्ण के दिव्य रूप का  है, विशेषकर उनकी आंखों में एक चमकदार आकर्षण है। यह दृश्य निश्चित रूप से और अधिक मोहक लग रहा है। वृन्दावन की छटा को भी अत्यन्त मनोरम ढंग से चित्रित किया गया है।
यह चित्र बालकृष्ण के दिव्य रूप का  है, विशेषकर उनकी आंखों में एक चमकदार आकर्षण है। यह दृश्य निश्चित रूप से और अधिक मोहक लग रहा है। वृन्दावन की छटा को भी अत्यन्त मनोरम ढंग से चित्रित किया गया है।

भागवत माहात्म्य स्कन्द पुराण तृतीय अध्याय

उद्धवमुखेन श्रीमद् भागवतमाहात्म्यवर्णनं
भागवतोपदेशस्य सम्प्रदायकर्मकथनं परीक्षितः
कलिनिग्रहायोद्योगः, भागवतश्रवणेन वजादीनां भगवद्दर्शनं च


                सूत उवाच

अयोद्धवस्तु तान् दृष्ट्वा कृष्णकीर्तनतत्परान् ।

 सत्कृत्याथ परिष्वज्य परीक्षितमुवाच ह ॥ १ ॥

 धन्योऽसि राजन् कृष्णैक भक्त्या पूर्णोऽसि नित्यदा ।

 यस्त्वं निमग्नचित्तोऽसि कृष्णसंङ्‌कीर्तनोत्सवे ॥ २ ॥

 कृष्णपत्‍नीषु वज्रे च दिष्ट्या प्रीतिः प्रवर्तिता ।

 तवोचितमिदं तात कृष्णदत्ताङ्‌गवैभव ॥ ३ ॥

 द्वारकास्थेषु सर्वेषु धन्या एते न संशयः ।

 येषां व्रजनिवासाय पार्थमादिष्टवान् प्रभुः ॥ ४ ॥

 श्रीकृष्णस्य मनश्चन्द्रो राधास्यप्रभयान्वितः ।

 तद् विहारवनं गोभिः मण्डयन् रोचते सदा ॥ ५ ॥

 कृष्णचन्द्रः सदा पूर्णः तस्य षोडश या कलाः ।

 चित्सहस्रप्रभभिन्ना अत्रास्ते तत्स्वरूपता॥ ६ ॥

 एवं वज्रस्तु राजेन्द्र प्रपन्नभयभञ्जकः ।

 श्रीकृष्णदक्षिणे पादे स्थानमेतस्य वर्तते ॥ ७ ॥

 अवतारेऽत्र कृष्णेन योगमायातिभाविताः ।

 तद्‌बलेनात्मविस्मृत्या सीदन्त्येते न संशयः ॥ ८ ॥

 ऋते कृष्णप्रकाशं तु स्वात्मुबोधो न कस्यचित् ।

 तत्प्रकाशस्तु जीवानां मायया पिहितः सदा ॥ ९ ॥

 अष्टाविंशे द्वापरान्ते स्वयमेव यदा हरिः ।

 उत्सारयेन्निजां मायां तत्प्रकाशो भवेत्तदा ॥ १० ॥

 स तु कालो व्यतिक्रान्तः तेनेदमपरं श्रृणु ।

 अन्यदा तत्प्रकाशस्तु श्रीमद् भागवताद् भवेत् ॥ ११ ॥

 श्रीमद् भागवतं शास्त्रं यत्र भागवतैर्यदा ।

 कीर्त्यते श्रूयते चापि श्रीकृष्णस्तत्र निश्चितम् ॥ १२ ॥

 श्रीमद् भागवतं यत्र श्लोकं श्लोकार्द्धमेव च ।

 तत्रापि भगवान् कृष्णो वल्लवीभिर्वराजते ॥ १३ ॥

 भारते पानवं जन्म प्राप्य भागवतं न यैः ।

 श्रुतं पापपराधीनैः आत्मघातस्तु तैः कृतः ॥ १४ ॥

 श्रीमद् भागवतं शास्त्र्॒अं नित्यं यैः परिसेवितम् ।

 पिर्मातुश्च भार्यायाः कुलपङ्‌क्तिः सुतारिता ॥ १५ ॥

 विद्याप्रकाशो विप्राणां राज्ञां शत्रुजयो विशाम् ।

 धनं स्वास्थ्यं च शूद्राणां श्रीमद् भागवताद् भवेत् ॥ १६ ॥

 योषितां अपरेषां च सर्ववाञ्छितपूरणम् ।

 अतो भागवतं नित्यं को न सेवेत भाग्यवान् ॥ १७ ॥

 अनेकजन्मसंसिद्धः श्रीम भागवतं लभेत् ।

 प्रकाशो भगवद्‌भक्तेः उद्‌भवस्तत्र जायते ॥ १८ ॥

 सांख्यायनप्रसादाप्तं श्रीमद्‌भागवतं पुरा ।

 बृहस्पतिर्दत्तवान् मे तेनाहं कृष्णवल्लभः ॥ १९ ॥

 अखायिकां च तेनोक्तां विष्णुरात निबोध ताम् ।

 ज्ञायते सम्प्रदायोऽपि यत्र भागवतश्रुतेः ॥ २० ॥

                बृहस्पतिरुवाच

ईक्षाञ्चक्रे यदा कृष्णो मायापुरुषरूपधृक् ।

 ब्रह्मा विष्णुः शिवश्चापि रजः सत्त्वतमोगुणैः ॥ २१ ॥

 पुरुषास्त्रय उत्तस्थुः अधिकारान् तदादिशत् ।

 उत्पत्तौ पालने चैव संहारे प्रक्रमेण तान् ॥ २२ ॥

 ब्रह्मा तु नाभिकमलात् उत्पन्नस्तं व्यजिज्ञपत् ।

                 ब्रह्मोवाच

नारायणादिपुरुष परमात्मन् नमोऽस्तु ते ॥ २३ ॥

 त्वया सर्गे नियुक्तोऽस्मि पपीयान् मां रजोगुणः ।

 त्वत्स्मृतौ नैव बाधेत तथैव कृपया प्रभो ॥ २४ ॥

             बृहस्पतिरुवाच

यदा तु भगवान् तस्मै श्रीमद्‌भागवतं पुरा ।

 उपदिश्याब्रवीद् ब्रह्मन् सेवस्वैनत् स्वसिद्धये ॥ २५ ॥

 ब्रह्मा तु परमप्रीतः तेन कृष्णाप्तयेऽनिशम् ।

 सप्तावरणभङ्‌गाय सप्ताहं समवर्तयत् ॥ २६ ॥

 श्रीभागवतसप्ताह सेवनाप्तमनोरथः ।

 सृष्टिं वितनुते नित्यं ससप्ताहः पुनः पुनः ॥ २७ ॥

 विष्णुरप्यर्थयामास पुमांसं स्वार्थसिद्धये ।

 प्रजानां पालने पुंसा यदनेनापि कल्पितः ॥ २८ ॥

                 विष्णुरुवाच

प्रजानां पालनं देव करिष्यामि यथोचितम् ।

 प्रवृत्त्या च निवृत्त्या च कर्मज्ञानप्रयोजनात् ॥ २९ ॥

 यदा यदैव कालेन धर्मग्लानिर्भविष्यति ।

 धर्मं संस्थापयिष्यामि ह्यवतारैस्तदा तदा ॥ ३० ॥

 भोगार्थिभ्यस्तु यज्ञादि फलं दास्यामि निश्चितम् ।

 भोगार्थिभ्यो विरक्तेभ्यो मुक्तिं पञ्चविधां तथा ॥ ३१ ॥

 येऽपि मोक्षं न वाञ्छन्ति तान् कथं पालयाम्यहम् ।

 आत्मानं च श्रियं चापि पालयामि कथं वद ॥ ३२ ॥

 तस्मा अपि पुमानाद्यः श्रीभागवतमादिशत् ।

 उवाच च पठस्वैनत् तव सर्वार्थसिद्धये ॥ ३३ ॥

 ततो विष्णुः प्रसन्नात्मा परमार्थकपालने ।

 समर्थोऽभूच्छ्रिया मासि मासि भागवतं स्मरन् ॥ ३४ ॥

 यदा विष्णुः स्वयं वक्ता लक्ष्मीश्च श्रवणे रतः ।

 तदा भागवतश्रावो मासेनैव पुनः पुनः ॥ ३५ ॥

 यदा लक्ष्मीः स्वयं वक्त्री विष्णुश्च श्रवने रतः ।

 मासद्वयं रसास्वादः तदातीव सुशोभते ॥ ३६ ॥

 अधिकारे स्थितो विष्णूह् लक्ष्मीर्निश्चिन्तमानसा ।

 तेन भागवतास्वादः तस्या भूरि प्रकाशते ॥ ३७ ॥

 अथ रुद्रोऽपि तं देवं संहाराधिकृतः पुरा ।

 पुमांसं प्रार्थयामास स्वसामर्थ्यविवृद्धये ॥ ३८ ॥

                रुद्र उवाच

नित्ये नैमित्तिके चैव संहारे प्राकृते तथा ।

 शक्तयो मम विद्यन्ते देवदेव मम प्रभो ॥ ३९ ॥

 आत्यन्तिके तु संहारे मम शक्तिर्न विद्यते ।

 महद्‌दुःखं ममेतत्तु तेन त्वां प्रार्थयाम्यहम् ॥ ४० ॥

              बृहस्पतिरुवाच

श्रीमद् भागवतं तस्मादपि नारायणो ददौ ।

 स तु संसेवनादस्य जिग्ये चापि तमोगुणम् ॥ ४१ ॥

 कथा भागवती तेने सेविता वर्षमात्रतः ।

 लये त्वात्यन्तिके तेनौ आप शक्तिं सदाशिवः ॥ ४२ ॥

                उद्धव उवाच

श्रीभागवतमाहात्म्य इमां आख्यायिकां गुरोः ।

 श्रुत्वा भागवतं लब्ध्वा मुमुदेऽहं प्रणम्य तम् ॥ ४३ ॥

 ततस्तु वैष्णवीं रीतिं गृहीत्वा मासमात्रतः ।

 श्रीमद् भागवतास्वादो मया सम्यङ्‍६निषेवितः ॥ ४४ ॥

 तावतैव बभूवाहं कृष्णस्य दयितः सखा ।

 कृष्णेनाथ नियुक्तोऽहं व्रजे स्वप्रेयसीगणे ॥ ४५ ॥

 विरहार्त्तासु गोपीषु स्वयं नित्यविहारिणा ।

 श्रीमागवतसन्देशो मन्मुखेन प्रयोजितः ॥ ४६ ॥

 तं यथामति लब्ध्वा ता आसन् विरहवर्जिताः ।

 नाज्ञासिषं रहस्यं तत् चमत्कारस्तु लोकितः ॥ ४७ ॥

 स्वर्वासं प्रार्थ्य कृष्णं च ब्रह्माद्येषु गतेषु मे ।

 श्रीमद्‌भागवते कृष्णः तद् रहस्यं स्वयं ददौ ॥ ४८ ॥

 पुरतोऽश्वत्थमूलस्य चकार मयि तद् दृढम् ।

 तेनात्र व्रजवल्लीषु वसामि बदरीं गतः ॥ ४९ ॥

 तस्मात् नारदकुण्डेऽत्र तिष्ठामि स्वेच्छया सदा ।

 कृष्णप्रकाशो भक्तानां श्रीमद्‌भागवताद् भवेत् ॥ ५० ॥

 तदेषामपि कार्यार्थं श्रीमद्‌भागवतं त्वहम् ।

 प्रवक्ष्यामि सहायोऽत्र त्वयैवानुष्ठितो भवेत् ॥ ५१ ॥

                 सूत उवाच

विष्णुरातस्तु श्रुत्वा तद् उद्धवं प्रणतोऽब्रवीत् ।

                परीक्षिदुवाच

हरिदास त्वया कार्य श्रीभागवतकीर्तनम् ॥ ५२ ॥

 आज्ञाप्योऽहं यथा कार्यः सहायोऽत्र मया तथा ।

                 सूत उवाच

श्रुत्वैतद् उद्धवो वाक्यं उवाच प्रीतमानसः ॥ ५३ ॥

                उद्धव उवाच

श्रीकृष्णेन परित्यक्ते भूतले बलवान कलिः ।

 करिष्यति परं विघ्नं सत्कार्ये समुपस्थिते ॥ ५४ ॥

 तस्माद् दिग्विजयं याहि कलिनिग्रहमाचर ।

 अहं तु मासमात्रेण वैष्णवीं रीतिमास्थितः ॥ ५५ ॥

 श्रीमद्‌भागवतास्वादं प्रचार्यं त्वत्सहायतः ।

 एतान् सम्प्रापयिष्यामि नित्यधाम्नि मधुद्विषः ॥ ५६ ॥

                सूत उवाच

श्रुत्वैवं तद्वचो राजा मुदितश्चिन्तयाऽऽतुरः ।

 तदा विज्ञापयामास स्वाभिप्रायं तमुद्धवम् ॥ ५७ ॥

               परीक्षिदुवाच

कलिं तु निग्रहीष्यामि तात ते वचसि स्थितः ।

 श्रीभागवतसम्प्राप्तिः कथं मम भविष्यति ॥ ५८ ॥

 अहं तु समनुग्राह्यः तव पादतले श्रितः ।

                सूत उवाच

श्रुत्वैतद् वचनं भूयोऽपि उद्धवस्तं उवाच ह ॥ ५९ ॥

               उद्धव उवाच

राजन् चिन्ता तु ते कापि नैव कार्या कथञ्चन ।

 तवैव भगवत् शास्त्रे यतो मुख्याधिकारिता ॥ ६० ॥

 एतावत् काल पर्यंतं प्रायो भागवतश्रुतेः ।

 वार्तामपि न जानन्ति मनुष्याः कर्मतत्पराः ॥ ६१ ॥

 त्वत्प्रसादेन बहवो मनुष्या भारताजिरे ।

 श्रीमद्भागवतप्राप्तौ सुखं प्राप्स्यन्ति शाश्वतम् ॥ ६२ ॥

 नन्दनन्दनरूपस्तु श्रीशुको भगवान् ऋषिः ।

 श्रीमद् भागवतं तुभ्यं श्रावयिष्यत्यसंशयम् ॥ ६३ ॥

 तेन प्राप्स्यसि राजन् त्वं नित्यं धाम व्रजेशितुः ।

 श्रीभागवतसञ्चारः ततो भुवि भविष्यति ॥ ६४ ॥

 तस्मात्त्वं गच्छ राजेन्द्र कलिनिग्रहमाचर ।

                 सूत उवाच

इत्युक्तस्तं परिक्रम्य गतो राजा दिशां जये ॥ ६५ ॥

 वज्रस्तु निजराज्येशं प्रतिबाहुं विधाय च ।

 तत्रैव मातृभिः साकं तस्थौ भागवताशया ॥ ६६ ॥

 अथ वृन्दावने मासं गोवर्धनसमीपतः ।

 श्रीमद् भागवास्वादस्तु उद्धवेन प्रवर्तितः ॥ ६७ ॥

 तस्मिन् आस्वाद्यमाने तु सच्चिदानन्दरूपिणी ।

 प्रचकाशे हरेर्लीला सर्वतः कृष्ण एव च ॥ ६८ ॥

 आत्मानं च तदन्तःस्थं सर्वेऽपि ददृशुस्तदा ।

 वज्रस्तु दक्षिणे दृष्ट्वा कृष्णपादसरोप्रुहे ॥ ६९ ॥

 स्वात्मानं कृष्णवैधुर्यान् मुक्तस्तद्‌भुव्यशोभत ।

 ताश्च तन्मातरं कृष्णे रासरात्रिप्रकाशिनि ॥ ७० ॥

 चन्द्रे कलाप्रभारूपं आत्मानं वीक्ष्य विस्मिताः ।

 स्वप्रेष्ठविरहव्याधिविमुक्ताः स्वपदं ययुः ॥ ७१ ॥

 येऽन्ये च तत्र ते सर्वे नित्यलीलान्तरं गताः ।

 व्यावहारिकलोकेभ्यः सद्योऽदर्शनमागताः ॥ ७२ ॥

 गोवर्धननिकुञ्जेषु गोषु वृन्दावनादिषु ।

 नित्यं कृष्णेन मोदन्ते दृश्यन्ते प्रेमतत्परैः ॥ ७३ ॥

                 सूत उवाच

ये एतां भगवत्‌प्राप्तिं श्रुणुयाच्चापि कीर्तयेत् ।

 तस्य वै भगवत् प्राप्तिः दुःखहानिश्च जायते ॥ ७४ ॥

 


इति श्रीस्कान्दे महापुराण् एकशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे

    परीक्षिद् उद्धवसंवादे श्रीमद् भागवतमाहात्म्ये तृतीयोऽध्यायः ॥ ३ ॥

                 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!