भागवत माहात्म्य पद्म पुराण तृतीय अध्याय

Sooraj Krishna Shastri
By -
0

 

यहाँ सनकादि ऋषियों के श्रीमद्भागवत कथा के वर्णन का एक दिव्य चित्र प्रस्तुत है, जिसमें भक्ति देवी को ज्ञान और वैराग्य के साथ दर्शाया गया है। चित्र की दिव्यता और वातावरण का आनंद लीजिए।

यहाँ सनकादि ऋषियों के श्रीमद्भागवत कथा के वर्णन का एक दिव्य चित्र प्रस्तुत है, जिसमें भक्ति देवी को ज्ञान और वैराग्य के साथ दर्शाया गया है। चित्र की दिव्यता और वातावरण का आनंद लीजिए। 


श्रीमद्‌भागवतमाहात्म्यम् - तृतीयोऽध्यायः

सनकादिमुखात् श्रीमद्‌भागवतश्रवणेन भक्त्तेस्तुष्टीर्ज्ञानवैराग्ययोः पुष्टिश्च
(सनकादि के मुख से श्रीमद्भागवत के श्रवण से भक्ति की तुष्टि, ज्ञान और वैराग्य की पुष्टि)
 

               नारद उवाच 


ज्ञानयज्ञं करिष्यामि शुकशास्त्रकथोज्ज्वलम् ।

भक्तिर्ज्ञानविरागाणां स्थापनार्थं प्रयत्‍नतः ॥ १ ॥


कुत्र कार्यो मया यज्ञः स्थलं तद्‌वाच्यतामिह ।

महिमा शुकशास्त्रस्य वक्तव्यो वेदपारगैः ॥ २ ॥


कियद्‌भिः दिवसैः श्राव्या श्रीमद्‌भागवती कथा ।

को विधिः तत्र कर्तव्यो ममेदं ब्रुवतामितः ॥ ३ ॥


            कुमारा ऊचुः


श्रृणु नारद वक्ष्यामो विनम्राय विवेकिने ।

गंगाद्वारसमीपे तु तटं आनन्दनामकम् ॥ ४ ॥


नानाऋषिगणैर्जुष्टं देवसिद्धनिषेवनम् ।

नानातरुलताकीर्णं नवकोमलवालुकम् ॥ ५ ॥


रम्यं एकान्तदेशस्थं हेमपद्मसुसौरभम् ।

यत्समीपस्थजीवानां वैरं चेतसि न स्थितम् ॥ ६ ॥


ज्ञानयज्ञस्त्वया तत्र कर्तव्यो हि अप्रयत्‍नतः ।

अपूर्वरसरूपा च कथा तत्र भविष्यति ॥ ७ ॥


पुरःस्थं निर्बलं चैव जराजीर्णकलेवरम् ।

तद्‌द्वयं च पुरस्कृत्य भक्तिस्तत्रागमिष्यति ॥ ८ ॥


यत्र भागवती वार्ता तत्र भक्त्यादिकं व्रजेत् ।

कथाशब्दं समाकर्ण्य तत्त्रिकं तरुणायते ॥ ९ ॥


               सूत उवाच


एवमुक्त्वा कुमारास्ते नारदेन समं ततः ।

गंगातटं समाजग्मुः कथापानाय सत्वराः ॥ १० ॥


यदा यातास्तटं ते तु तदा कोलाहलोऽप्यभूत् ।

भूर्लोके देवलोके च ब्रह्मलोके तथैव च ॥ ११ ॥


श्रीभागवतपीयूष पानाय रसलम्पटाः ।

धावन्तोऽप्याययुः सर्वे प्रथमं ये च वैष्णवाः ॥ १२ ॥


भृगुर्वसिष्ठश्च्यवनश्च गौतमो

     मेधातिथिर्देवलदेवरातौ ।

रामस्तथा गाधिसुतश्च शाकलो

     मृकण्डुपुत्रात्रिजपिप्पलादाः ॥ १३ ॥


योगेश्वरौ व्यासपराशरौ च

     छायाशुको जाजलिजह्नुमुख्याः ।

सर्वेऽप्यमी मुनिगणाः सहपुत्रशिष्याः

     स्वस्त्रीभिराययुरतिप्रणयेन युक्ताः ॥ १४ ॥


वेदान्तानि च वेदाश्च मन्त्रास्तन्त्राः समूर्तयः ।

दशसप्तपुराणानि षट्शास्त्राणि तथाऽऽययुः ॥ १५ ॥


गंगाद्या सरितस्तत्र पुष्करादिसरांसि च ।

क्षेत्राणि च दिशः सर्वा दण्डकादि वनानि च ॥ १६ ॥


नगादयो ययुस्तत्र देवगन्धर्वदानवाः ।

गुरुत्वात्तत्र नायातान् भृगुः सम्बोध्य चानयत् ॥ १७ ॥


दीक्षिता नारदेनाथ दत्तं आसनमुत्तमम् ।

कुमारा वन्दिताः सर्वैः निषेदुः कृष्णतत्पराः ॥ १८ ॥


वैष्णवाश्च विरक्ताश्च न्यासिनो ब्रह्मचारिणः ।

मुखभागे स्थितास्ते च तदग्रे नारदः स्थितः ॥ १९ ॥


एकभागे ऋषिगणाः तद् अन्यत्र दिवौकसः ।

वेदोपनिषदो अन्यत्र तीर्थान् यत्र स्त्रियोऽन्यतः ॥ २० ॥


जयशब्दो नमःशब्दोः शंखशब्दस्तथैव च ।

चूर्णलाजा प्रसूनानां निक्षेपः सुमहान् अभूत् ॥ २१ ॥


विमानानि समारुह्य कियन्तो देवनायकाः ।

कल्पवृक्ष प्रसूनैस्तान् सर्वान् तत्र समाकिरन् ॥ २२ ॥


               सूत उवाच


एवं तेष्वकचित्तेषु श्रीमद्‌भागवस्य च ।

माहात्म्यं ऊचिरे स्पष्टं नारदाय महात्मने ॥ २३ ॥


               कुमारा ऊचुः


अथ ते वर्ण्यतेऽस्माभिः महिमा शुकशास्त्रजः ।

यस्य श्रवणमात्रेण मुक्तिः करतले स्थिता ॥ २४ ॥


सदा सेव्या सदा सेव्या श्रीमद्‌भागवती कथा ।

यस्याः श्रवणमात्रेण हरिश्चित्तं समाश्रयेत् ॥ २५ ॥


ग्रन्थोऽष्टादशसाहस्त्रो द्वादशस्कन्धसम्मितः ।

परीक्षित् शुकसंवादः श्रृणु भागवतं च तत् ॥ २६ ॥


तात संसारचक्रेऽस्मिन् भ्रमतेऽज्ञानतः पुमान् ।

यावत् कर्णगता नास्ति शुकशास्त्रकथा क्षणम् ॥ २७ ॥


किं श्रुतैबहुभिः शास्त्रैः पुराणैश्च भ्रमावहैः ।

एकं भागवतं शास्त्रं मुक्तिदानेन गर्जति ॥ २८ ॥


कथा भागवतस्यापि नित्यं भवति यद्‌गृहे ।

तद्‌गृहं तीर्थरूपं हि वसतां पापनाशनम् ॥ २९ ॥


अश्वमेधसहस्राणि वाजपेयशतानि च ।

शुकशास्त्रकथायाश्च कलां नार्हन्ति षोडशीम् ॥ ३० ॥


तावत् पापानि देहेस्मिन् निवसन्ति तपोधनाः ।

यावत् न श्रूयते सम्यक् श्रीमद्‌भागवतं नरैः ॥ ३१ ॥


न गंगा न गया काशी पुष्करं न प्रयागकम् ।

शुकशास्त्रकथायाश्च फलेन समतां नयेत् ॥ ३२ ॥


श्लोकार्धं श्लोकपादं वा नित्यं भागवतोद्‌भवम् ।

पठस्व स्वमुखेनैव यदीच्छसि परां गतिम् ॥ ३३ ॥


वेदादिः वेदमाता च पौरुषं सूक्तमेव च ।

त्रयी भागवतं चैव द्वादशाक्षर एव च ॥ ३४ ॥


द्वादशात्मा प्रयागश्च कालं संवत्सरात्मकः ।

ब्राह्मणाश्चाग्निहोत्रं च सुरभिर्द्वादशी तथा ॥ ३५ ॥


तुलसी च वसन्तश्च पुरुषोत्तम एव च ।

एतेषां तत्त्वतः प्राज्ञैः न पृथ्ग्भाव इष्यते ॥ ३६ ॥


यश्च भागवतं शास्त्रं वाचयेत् अर्थतोऽनिशम् ।

जन्मकोटिकृतं पापं नश्यते नात्र संशयः ॥ ३७ ॥


श्लोकार्धं श्लोकपादं वा पठेत् भागवतं च यः ।

नित्यं पुण्यं अवाप्नोति राजसूयाश्वमेधयोः ॥ ३८ ॥


उक्तं भागवतं नित्यं कृतं च हरिचिन्तनम् ।

तुलसीपोषणं चैव धेनूनां सेवनं समम् ॥ ३९ ॥


अन्तकाले तु येनैव श्रूयते शुकशास्त्रवाक् ।

प्रीत्या तस्यैव वैकुण्ठं गोविन्दोऽपि प्रयच्छति ॥ ४० ॥


हेमसिंहयुतं चैतत् वैष्णवाय ददाति च ।

कृष्णेन सह सायुज्यं स पुमान् लभते ध्रुवम् ॥ ४१ ॥


आजन्ममात्रमपि येन शठेन किंचित्

     चित्तं विधाय शुकशास्त्रकथा न पीता ।

चाण्डालवत् च खरवत् बत तेन नीतं

     मिथ्या स्वजन्म जननी जनिदुःखभाजा ॥ ४२ ॥


जीवच्छवो निगदितः स तु पापकर्मा

     येन श्रुतं शुककथावचनं न किंचित् ।

धिक् तं नरं पशुसमं भुवि भाररूपम्

     एवं वदन्ति दिवि देवसमाजमुख्याः ॥ ४३ ॥


दुर्लभैव कथा लोके श्रीमद्‌भागवतोद्‌भवा ।

कोटिजन्मसमुत्थेन पुण्येनैव तु लभ्यते ॥ ४४ ॥


तेन योगनिधे धीमन् श्रोतव्या सा प्रयत्‍नतः ।

दिनानां नियमो नास्ति सर्वदा श्रवणं मतम् ॥ ४५ ॥


सत्येन ब्रह्मचर्येण सर्वदा श्रवणं मतम् ।

अशक्यत्वात् कलौ बोध्यो विशेषोऽत्र शुकाज्ञया ॥ ४६ ॥


मनोवृत्तिजयश्चैव नियमाचरणं तथा ।

दीक्षां कर्तुं अशक्यत्वात् सप्ताहश्रवणं मतम् ॥ ४७ ॥


श्रद्धातः श्रवणे नित्यं माघे तावद्धि यत्फलम् ।

तत्फलं शुकदेवेन सप्ताहश्रवणे कृतम् ॥ ४८ ॥


मनसश्च अजयात् रोगात् पुंसां चैवायुषः क्षयात् ।

कलेर्दोषबहुत्वाच्च सप्ताहश्रवणं मतम् ॥ ४९ ॥


यत्फलं नास्ति तपसा न योगेन समाधिना ।

अनायासेन तत्सर्वं सप्ताहश्रवणे लभेत् ॥ ५० ॥


यज्ञात् गर्जति सप्ताहः सप्ताहो गर्जति व्रतात् ।

तपसो गर्जति प्रोच्चैः तीर्थान्नित्यं हि गर्जति ॥ ५१ ॥


योगात् गर्जति सप्ताहो ध्यानात् ज्ञानाच्च गर्जति ।

किं ब्रूमो गर्जनं तस्य रे रे गर्जति गर्जति ॥ ५२ ॥


               शौनक उवाच


साश्चर्यमेतत्कथितं कथानकं

     ज्ञानादिधर्मान् विगणय्य साम्प्रतम् ।

निःश्रेयसे भागवतं पुराणं

     जातं कुतो योगविदादिसूचकम् ॥ ५३ ॥


                सूत उवाच


यदा कृष्णो धरां त्यक्त्वा स्वपदं गन्तुमुद्यतः ।

एकादशं परिश्रुत्यापि उद्धवो वाक्यमब्रवीत् ॥ ५४ ॥


               उद्धव उवाच


त्वं तु यास्यसि गोविन्द भक्तकार्यं विधाय च ।

मच्चित्ते महती चिन्ता तां श्रुत्वा सुखमावह ॥ ५५ ॥


आगतोऽयं कलिर्घोरो भविष्यन्ति पुनः खलाः ।

तत्संगेनैव सन्तोऽपि गमिष्यन्ति उग्रतां यदा ॥ ५६ ॥


तदा भारवती भूमिः गोरूपेयं कमाश्रयेत् ।

अन्यो न दृश्यते त्राता त्वत्तः कमललोचन ॥ ५७ ॥


अतः सस्तु दयां कृत्वा भक्तवत्सल मा व्रज ।

भक्तार्थं सगुणो जातो निराकारोऽपि चिन्मयः ॥ ५८ ॥


त्वद् वियोगेन ते भक्ताः कथं स्थास्यन्ति भूतले ।

निर्गुणोपासने कष्टं अतः किंचिद् विचारय ॥ ५९ ॥


इति उद्धववचः श्रुत्वा प्रभासेऽचिन्तयत् हरिः ।

भक्तावलम्बनार्थाय किं विधेयं मयेति च ॥ ६० ॥


स्वकीयं यद् भवेत् तेजः तच्च भागवतेऽदधात् ।

तिरोधाय प्रविष्टोऽयं श्रीमद् भागवतार्णवम् ॥ ६१ ॥


तेनेयं वाङ्‌मयी मूर्तिः प्रत्यक्षा वर्तते हरेः ।

सेवनात् श्रवणात् पाठात् दर्शनात् पापनाशिनी ॥ ६२ ॥


सप्ताहश्रवणं तेन सर्वेभ्योऽप्यधिकं कृतम् ।

साधनानि तिरस्कृत्य कलौ धर्मोऽयमीरितः ॥ ६३ ॥


दुःखदारिद्र्य दौर्भाग्य पापप्रक्षालनाय च ।

कामक्रोध जयार्थं हि कलौ धर्मोऽयमीरितः ॥ ६४ ॥


अन्यथा वैष्णवी माया देवैरपि सुदुस्त्यजा ।

कथं त्याज्या भवेत् पुम्भिः सप्ताहोऽतः प्रकीर्तितः ॥ ६५ ॥


                सूत उवाच


एवं नगाहश्रवणोरुधर्मे

     प्रकाश्यमाने ऋषिभिः सभायाम् ।

आश्चर्यमेकं समभूत् तदानीं

     तदुच्यते संश्रृणु शौनको त्वम् ॥ ६६ ॥


भक्तिः सुतौ तौ तरुणौ गृहीत्वा

     प्रेमैकरूपा सहसाऽविरासीत् ।

श्रीकृष्ण गोविन्द हरे मुरारे

     नाथेति नामानि मुहुर्वदन्ती ॥ ६७ ॥


तां चागतां भागवतार्थभूषां

     सुचारुवेषां ददृशुः सदस्याः ।

कथं प्रविष्टा कथमागतेयं

     मध्ये मुनीनामिति तर्कयन्तः ॥ ६८ ॥


ऊचुः कुमारा वचनं तदानीं

     कथार्थतो निश्पतिताधुनेयम् ।

एवं गिरः सा ससुता निशम्य

     सनत्कुमारं निजगाद नम्रा ॥ ६९ ॥


             भक्तिरुवाच


भवद्‌भिः अद्यैव कृतास्मि पुष्टा

     कलिप्रणष्टापि कथारसेन ।

क्वाहं तु तिष्ठाम्यधुना ब्रुवन्तु

     ब्राह्मा इदं तां गिरमूचिरे ते ॥ ७० ॥


भक्तेषु गोविन्दसरूपकर्त्री

     प्रेमैकधर्त्री भवरोगहन्त्री ।

सा त्वं च तिष्ठस्व सुधैर्यसंश्रया

     निरंतरं वैष्णवमानसानि ॥ ७१ ॥


ततोऽपि दोषाः कलिजा इमे त्वां

     द्रष्टुं न शक्ताः प्रभवोऽपि लोके ।

एवं तदाज्ञावसरेऽपि भक्तिः

     तदा निषण्णा हरिदासचित्ते ॥ ७२ ॥


सकलभुवनमध्ये निर्धनास्तेऽपि धन्या

     निवसति हृदि येषां श्रीहरेर्भक्तिरेका ।

हरिरपि निजलोकं सर्वथातो विहाय

     प्रविशति हृदि तेषां भक्तिसूत्रोपनद्धः ॥ ७३ ॥


ब्रूमोऽद्य ते किमधिकं महमानमेवं

     ब्रह्मात्मकस्य भुवि भागवताभिधस्य ।

यत्संश्रयात् निगदिते लभते सुवक्ता

     श्रोतापि कृष्णसमतामलमन्यधर्मैः ॥ ७४ ॥

 

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्‌भागवतमाहात्म्ये

    भक्तिकष्टनिवर्तनं नाम तृतीयोऽध्यायः॥३॥

      हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!