"पठ्" धातु रूप (पढ़ना)

Sooraj Krishna Shastri
By -
0

पठ् धातु रूप (पढ़ना) - पाँचों लकार

1. लट् लकार (वर्तमान काल)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमपठतिपठतःपठन्ति
मध्यमपठसिपठथःपठथ
उत्तमपठामिपठावःपठामः
2. लृट् लकार (भविष्यत् काल)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमपठिष्यतिपठिष्यतःपठिष्यन्ति
मध्यमपठिष्यसिपठिष्यथःपठिष्यथ
उत्तमपठिष्यामिपठिष्यावःपठिष्यामः
3. लङ् लकार (भूतकाल)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमअपठत्अपठताम्अपठन्
मध्यमअपठःअपठतम्अपठत
उत्तमअपठम्अपठावअपठाम
4. लोट् लकार (आज्ञार्थक)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमपठतुपठताम्पठन्तु
मध्यमपठपठतम्पठत
उत्तमपठानिपठावपठाम
5. विधिलिङ् लकार (चाहिए अर्थ में)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमपठेत्पठेताम्पठेयुः
मध्यमपठेःपठेतम्पठेत
उत्तमपठेयम्पठेवपठेम

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!