लभ् धातु रूप (पाना)

Sooraj Krishna Shastri
By -
0

लभ् धातु रूप (पाना) - पाँचों लकार

(आत्मनेपदी धातु)
1. लट् लकार (वर्तमान काल)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमलभतेलभेतेलभन्ते
मध्यमलभसेलभेथेलभध्वे
उत्तमलभेलभावहेलभामहे
2. लृट् लकार (भविष्यत् काल)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमलप्स्यतेलप्स्येतेलप्स्यन्ते
मध्यमलप्स्यसेलप्स्येथेलप्स्यध्वे
उत्तमलप्स्येलप्स्यावहेलप्स्यामहे
3. लङ् लकार (भूतकाल)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमअलभतअलभेताम्अलभन्त
मध्यमअलभथाःअलभेथाम्अलभध्वम्
उत्तमअलभेअलभावहिअलभामहि
4. लोट् लकार (आज्ञार्थक)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमलभताम्लभेताम्लभन्ताम्
मध्यमलभस्वलभेथाम्लभध्वम्
उत्तमलभैलभावहैलभामहै
5. विधिलिङ् लकार (चाहिए अर्थ में)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमलभेतलभेयाताम्लभेरन्
मध्यमलभेथाःलभेयाथाम्लभेध्वम्
उत्तमलभेयलभेवहिलभेमहि

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!