"भू" धातु रूप (होना)

Sooraj Krishna Shastri
By -
0

भू धातु रूप (होना) - पाँचों लकार

1. लट् लकार (वर्तमान काल)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमभवतिभवतःभवन्ति
मध्यमभवसिभवथःभवथ
उत्तमभवामिभवावःभवामः
2. लृट् लकार (भविष्यत् काल)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमभविष्यतिभविष्यतःभविष्यन्ति
मध्यमभविष्यसिभविष्यथःभविष्यथ
उत्तमभविष्यामिभविष्यावःभविष्यामः
3. लङ् लकार (भूतकाल)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमअभवत्अभवताम्अभवन्
मध्यमअभवःअभवतम्अभवत
उत्तमअभवम्अभवावअभवाम
4. लोट् लकार (आज्ञार्थक)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमभवतुभवताम्भवन्तु
मध्यमभवभवतम्भवत
उत्तमभवानिभवावभवाम
5. विधिलिङ् लकार (चाहिए अर्थ में)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमभवेत्भवेताम्भवेयुः
मध्यमभवेःभवेतम्भवेत
उत्तमभवेयम्भवेवभवेम

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!