"हन्" धातु रूप (मारना)

Sooraj Krishna Shastri
By -
0

हन् धातु रूप (मारना) - पाँचों लकार

1. लट् लकार (वर्तमान काल)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमहन्तिहतःघ्नन्ति
मध्यमहंसिहथःहथ
उत्तमहन्मिहन्वःहन्मः
2. लृट् लकार (भविष्यत् काल)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमहनिष्यतिहनिष्यतःहनिष्यन्ति
मध्यमहनिष्यसिहनिष्यथःहनिष्यथ
उत्तमहनिष्यामिहनिष्यावःहनिष्यामः
3. लङ् लकार (भूतकाल)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमअहन्अहताम्अघ्नन्
मध्यमअहन्अहतम्अहत
उत्तमअहनम्अहन्वअहन्म
4. लोट् लकार (आज्ञार्थक)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमहन्तुहताम्घ्नन्तु
मध्यमजहिहतम्हत
उत्तमहनानिहनावहनाम
5. विधिलिङ् लकार (चाहिए अर्थ में)
पुरुषएकवचनद्विवचनबहुवचन
प्रथमहन्यात्हन्याताम्हन्युः
मध्यमहन्याःहन्यातम्हन्यात
उत्तमहन्याम्हन्यावहन्याम

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!