वारि शब्द रूप इकारान्त नपुंसकलिग

Sooraj Krishna Shastri
By -
0

वारि शब्द रूप

इकारान्त नपुंसकलिग संज्ञा (अर्थ - जल/पानी)
विभक्ति एकवचन द्विवचन बहुवचन
प्रथमावारिवारिणीवारीणि
द्वितीयावारिवारिणीवारीणि
तृतीयावारिणावारिभ्याम्वारिभिः
चतुर्थीवारिणेवारिभ्याम्वारिभ्यः
पञ्चमीवारिणःवारिभ्याम्वारिभ्यः
षष्ठीवारिणःवारिणोःवारिणाम्
सप्तमीवारिणिवारिणोःवारिषु
सम्बोधनहे वारि / हे वारेहे वारिणीहे वारीणि

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!