लृट् लकार (भविष्यत् काल)

Sooraj Krishna Shastri
By -
0

3. लृट् लकार (भविष्यत् काल)

पहचान: भविष्य में होने वाले कार्य (Future Tense) के लिए।
उदाहरण: सः पठिष्यति (वह पढ़ेगा)।
💡 स्मार्ट टिप: यह बिल्कुल 'लट् लकार' जैसा है। बस इसमें 'स्य' या 'ष्य' जुड़ जाता है।
(जैसे: पठति → पठिष्यति)
क. परस्मैपद प्रत्यय (सूत्र)
पुरुष एकवचन द्विवचन बहुवचन
प्रथम स्यति / ष्यति(पठिष्यति) स्यतः / ष्यतः(पठिष्यतः) स्यन्ति / ष्यन्ति(पठिष्यन्ति)
मध्यम स्यसि / ष्यसि(पठिष्यसि) स्यथः / ष्यथः(पठिष्यथः) स्यथ / ष्यथ(पठिष्यथ)
उत्तम स्यामि / ष्यामि(पठिष्यामि) स्यावः / ष्यावः(पठिष्यावः) स्यामः / ष्यामः(पठिष्यामः)
ख. आत्मनेपद प्रत्यय (सूत्र)
पुरुष एकवचन द्विवचन बहुवचन
प्रथम स्यते(लप्स्यते) स्येते(लप्स्येते) स्यन्ते(लप्स्यन्ते)
मध्यम स्यसे(लप्स्यसे) स्येथे(लप्स्येथे) स्यध्वे(लप्स्यध्वे)
उत्तम स्ये(लप्स्ये) स्यावहे(लप्स्यावहे) स्यामहे(लप्स्यामहे)

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!