Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

भागवत षष्टम स्कन्ध षोडश अध्याय (bhagwat 6.16)

shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat sastam skandh,srimad bhagwatam canto 6, chapter 16, bhagwatdarshan

 

bhagwat chapter 6.16
bhagwat chapter 6.16


              श्रीशुक उवाच 


अथ देवऋषी राजन् संपरेतं नृपात्मजम् ।

दर्शयित्वेति होवाच ज्ञातीनां अनुशोचताम् ॥ १ ॥

 

              श्रीनारद उवाच 

 

जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते ।

सुहृदो बान्धवास्तप्ताः शुचा त्वत्कृतया भृशम् ॥ २ ॥

 

कलेवरं स्वमाविश्य शेषमायुः सुहृद्‌वृतः ।

भुङ्‌क्ष्व भोगान् पितृप्रत्तान् अधितिष्ठ नृपासनम् ॥ ३ ॥

 

                 जीव उवाच 

 

कस्मिन् जन्मन्यमी मह्यं पितरो मातरोऽभवन् ।

कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्‌नृयोनिषु ॥ ४ ॥

 

बन्धुज्ञात्यरिमध्यस्थ मित्रोदासीनविद्विषः ।

सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः ॥ ५ ॥

 

यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः ।

पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु ॥ ६ ॥

 

नित्यस्यार्थस्य सम्बन्धो ह्यनित्यो दृश्यते नृषु ।

यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि ॥ ७ ॥

 

एवं योनिगतो जीवः स नित्यो निरहङ्‌कृतः ।

यावद् यत्रोपलभ्येत तावत् स्वत्वं हि तस्य तत् ॥ ८ ॥

 

एष नित्योऽव्ययः सूक्ष्म एष सर्वाश्रयः स्वदृक् ।

आत्ममायागुणैर्विश्वं आत्मानं सृजते प्रभुः ॥ ९ ॥

 

न ह्यस्यास्ति प्रियः कश्चित् नाप्रियः स्वः परोऽपि वा ।

एकः सर्वधियां द्रष्टा कर्तॄणां गुणदोषयोः ॥ १० ॥

 

नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् ।

उदासीनवदासीनः परावरदृगीश्वरः ॥ ११ ॥

 

               श्रीशुक उवाच 

 

इत्युदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा ।

विस्मिता मुमुचुः शोकं छित्त्वात्म स्नेहश्रृङ्‌खलाम् ॥ १२ ॥

 

निर्हृत्य ज्ञातयो ज्ञातेः देहं कृत्वोचिताः क्रियाः ।

तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम् ॥ १३ ॥

 

बालघ्न्यो व्रीडितास्तत्र बालहत्याहतप्रभाः ।

बालहत्याव्रतं चेरुः ब्राह्मणैः यन्निरूपितम् ।

यमुनायां महाराज स्मरन्त्यो द्विजभाषितम् ॥ १४ ॥


स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः ।

गृहान्धकूपान् निष्क्रान्तः सरःपङ्‌कादिव द्विपः ॥ १५ ॥


कालिन्द्यां विधिवत् स्नात्वा कृतपुण्यजलक्रियः ।

मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत ॥ १६ ॥


अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने ।

भगवान् नारदः प्रीतो विद्यामेतामुवाच ह ॥ १७ ॥


ॐ नमस्तुभ्यं भगवते वासुदेवाय धीमहि ।

प्रद्युम्नायानिरुद्धाय नमः सङ्‌कर्षणाय च ॥ १८ ॥


नमो विज्ञानमात्राय परमानन्दमूर्तये ।

आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ॥ १९ ॥

 

आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः ।

हृषीकेशाय महते नमस्ते विश्वमूर्तये ॥ २० ॥

 

वचस्युपरतेऽप्राप्य य एको मनसा सह ।

अनामरूपश्चिन्मात्रः सोऽव्यान्नः सदसत्परः ॥ २१ ॥

 

यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते ।

मृण्मयेष्विव मृज्जातिः तस्मै ते ब्रह्मणे नमः ॥ २२ ॥

 

यन्न स्पृशन्ति न विदुः मनोबुद्धीन्द्रियासवः ।

अन्तर्बहिश्च विततं व्योमवत् तन्नतोऽस्म्यहम् ॥ २३ ॥

 

देहेन्द्रियप्राणमनोधियोऽमी

             यदंशविद्धाः प्रचरन्ति कर्मसु ।

नैवान्यदा लौहमिवाप्रतप्तं

                  स्थानेषु तद्द्रष्ट्रपदेशमेति ॥ २४ ॥

 

ॐ नमो भगवते महापुरुषाय महानुभावाय 

महाविभूतिपतये सकलसात्वत परिवृढनिकर

करकमल कुड्मलोपलालित

चरणारविन्दयुगल परमपरमेष्ठिन् नमस्ते ॥ २५ ॥

 

              श्रीशुक उवाच 

 

भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः ।

ययावङ्‌गिरसा साकं धाम स्वायम्भुवं प्रभो ॥ २६ ॥

 

चित्रकेतुस्तु विद्यां तां यथा नारदभाषिताम् ।

धारयामास सप्ताहं अब्भक्षः सुसमाहितः ॥ २७ ॥

 

ततः स सप्तरात्रान्ते विद्यया धार्यमाणया ।

विद्याधराधिपत्यं च लेभेऽप्रतिहतं नृप ॥ २८ ॥

 

ततः कतिपयाहोभिः विद्ययेद्धमनोगतिः ।

जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥ २९ ॥

 

मृणालगौरं शितिवाससं स्फुरत्

           किरीटकेयूरकटित्रकङ्‌कणम् ।

प्रसन्नवक्त्रारुणलोचनं वृतं

          ददर्श सिद्धेश्वरमण्डलैः प्रभुम् ॥ ३० ॥

 

तद्दर्शनध्वस्तसमस्तकिल्बिषः

     स्वस्थामलान्तःकरणोऽभ्ययान्मुनिः ।

प्रवृद्धभक्त्या प्रणयाश्रुलोचनः

              प्रहृष्टरोमानमदादिपुरुषम् ॥ ३१ ॥

 

स उत्तमश्लोकपदाब्जविष्टरं

               प्रेमाश्रुलेशैरुपमेहयन्मुहुः ।

प्रेमोपरुद्धाखिलवर्णनिर्गमो

           नैवाशकत्तं प्रसमीडितुं चिरम् ॥ ३२ ॥

 

ततः समाधाय मनो मनीषया

            बभाष एतत्प्रतिलब्धवागसौ ।

नियम्य सर्वेन्द्रियबाह्यवर्तनं

          जगद्‍गुरुं सात्वतशास्त्रविग्रहम् ॥ ३३ ॥

 

               चित्रकेतुरुवाच 

 

अजित जितः सममतिभिः

        साधुभिर्भवान् जितात्मभिर्भवता ।

विजितास्तेऽपि च भजतां

     अकामात्मनां य आत्मदोऽतिकरुणः ॥ ३४ ॥

 

तव विभवः खलु भगवन्

               जगदुदयस्थितिलयादीनि ।

विश्वसृजस्तेंऽशांशास्तत्र

           मृषा स्पर्धन्ति पृथगभिमत्या ॥ ३५ ॥

 

परमाणुपरममहतोः

          त्वमाद्यन्तान्तरवर्ती त्रयविधुरः ।

आदावन्तेऽपि च सत्त्वानां

                यद्ध्रुवं तदेवान्तरालेऽपि ॥ ३६ ॥

 

क्षित्यादिभिरेष किलावृतः

           सप्तभिर्दशगुणोत्तरैरण्डकोशः ।

यत्र पतत्यणुकल्पः

         सहाण्डकोटिकोटिभिस्तदनन्तः ॥ ३७ ॥

 

विषयतृषो नरपशवो

        य उपासते विभूतीर्न परं त्वाम् ।

तेषामाशिष ईश तदनु

           विनश्यन्ति यथा राजकुलम् ॥ ३८ ॥

 

कामधियस्त्वयि रचिता

   न परम रोहन्ति यथा करम्भबीजानि ।

ज्ञानात्मन्यगुणमये

           गुणगणतोऽस्य द्वन्द्वजालानि ॥ ३९ ॥

 

जितमजित तदा भवता

          यदाह भागवतं धर्ममनवद्यम् ।

निष्किञ्चना ये मुनय

        आत्मारामा यमुपासतेऽपवर्गाय ॥ ४० ॥

 

विषममतिर्न यत्र नृणां

    त्वमहमिति मम तवेति च यदन्यत्र ।

विषमधिया रचितो यः

     स ह्यविशुद्धः क्षयिष्णुरधर्मबहुलः ॥ ४१ ॥

 

कः क्षेमो निजपरयोः

        कियान्वार्थः स्वपरद्रुहा धर्मेण ।

स्वद्रोहात्तव कोपः

           परसम्पीडया च तथाधर्मः ॥ ४२ ॥

 

न व्यभिचरति तवेक्षा

     यया ह्यभिहितो भागवतो धर्मः ।

स्थिरचरसत्त्वकदम्बेष्व

       पृथग्धियो यमुपासते त्वार्याः ॥ ४३ ॥

 

न हि भगवन्नघटितमिदं

     त्वद्दर्शनान् नृणामखिलपापक्षयः ।

यन्नाम सकृच्छ्रवणात्

    पुल्कसकोऽपि विमुच्यते संसारात् ॥ ४४ ॥

 

अथ भगवन् वयमधुना

        त्वदवलोकपरिमृष्टाशयमलाः ।

सुरऋषिणा यदुदितं

         तावकेन कथमन्यथा भवति ॥ ४५ ॥

 

विदितमनन्त समस्तं

     तव जगदात्मनो जनैरिहाचरितम् ।

विज्ञाप्यं परमगुरोः

         कियदिव सवितुरिव खद्योतैः ॥ ४६ ॥

 

नमस्तुभ्यं भगवते

        सकलजगत्स्थितिलयोदयेशाय ।

दुरवसितात्मगतये

         कुयोगिनां भिदा परमहंसाय ॥ ४७ ॥

 

यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति

   यं चेकितानमनु चित्तय उच्चकन्ति ।

भूमण्डलं सर्षपायति यस्य मूर्ध्नि

    तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने ॥ ४८ ॥

 

            श्रीशुक उवाच 

 

संस्तुतो भगवान् एवं अनन्तस्तमभाषत ।

विद्याधरपतिं प्रीतः चित्रकेतुं कुरूद्वह ॥ ४९ ॥

 

              श्रीभगवान् उवाच 

 

यन्नारदाङ्‌गिरोभ्यां ते व्याहृतं मेऽनुशासनम् ।

संसिद्धोऽसि तया राजन् विद्यया दर्शनाच्च मे ॥ ५० ॥

 

अहं वै सर्वभूतानि भूतात्मा भूतभावनः ।

शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ ५१ ॥

 

लोके विततमात्मानं लोकं चात्मनि सन्ततम् ।

उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥ ५२ ॥

 

यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि ।

आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः ॥ ५३ ॥

 

एवं जागरणादीनि जीवस्थानानि चात्मनः ।

मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् ॥ ५४ ॥

 

येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा ।

सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम् ॥ ५५ ॥

 

उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः ।

अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत्परम् ॥ ५६ ॥

 

यदेतद् विस्मृतं पुंसो मद्‍भावं भिन्नमात्मनः ।

ततः संसार एतस्य देहाद्देहो मृतेर्मृतिः ॥ ५७ ॥

 

लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम् ।

आत्मानं यो न बुद्ध्येत न क्वचिन् शममाप्नुयात् ॥ ५८ ॥

 

स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम् ।

अभयं चाप्यनीहायां सङ्‌कल्पाद् विरमेत्कविः ॥ ५९ ॥

 

सुखाय दुःखमोक्षाय कुर्वाते दम्पती क्रियाः ।

ततोऽनिवृत्तिः अप्राप्तिः दुखस्य च सुखस्य च ॥ ६० ॥

 

एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम् ।

आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ॥ ६१ ॥

 

दृष्टश्रुताभिर्मात्राभिः निर्मुक्तः स्वेन तेजसा ।

ज्ञानविज्ञानसन्तृप्तो मद्‍भक्तः पुरुषो भवेत् ॥ ६२ ॥

 

एतावानेव मनुजैः योगनैपुण्यबुद्धिभिः ।

स्वार्थः सर्वात्मना ज्ञेयो यत्परात्मैकदर्शनम् ॥ ६३ ॥

 

त्वमेतच्छ्रद्धया राजन् अप्रमत्तो वचो मम ।

ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि ॥ ६४ ॥

 

              श्रीशुक उवाच 

 

आश्वास्य भगवानित्थं चित्रकेतुं जगद्‍गुरुः ।

पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः ॥ ६५ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे चित्रकेतोः परमात्मदर्शनं नाम षोडशोऽध्या‍यः ॥ १६ ॥

COMMENTS

BLOGGER
नाम

अध्यात्म,200,अनुसन्धान,19,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,21,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,121,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,49,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,49,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,28,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,27,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),3,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,15,भागवत माहात्म्य(हिन्दी),7,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,7,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,48,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय संविधान,1,भारतीय संस्कृति,1,भारतीय सम्राट,1,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,महाकुम्भ 2025,2,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,125,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,150,लघुकथा,38,लेख,180,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,35,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,454,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हँसना मना है,6,हमारी प्राचीन धरोहर,1,हमारी विरासत,1,हमारी संस्कृति,97,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,darshan,16,Download,3,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,38,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,
ltr
item
भागवत दर्शन: भागवत षष्टम स्कन्ध षोडश अध्याय (bhagwat 6.16)
भागवत षष्टम स्कन्ध षोडश अध्याय (bhagwat 6.16)
shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat sastam skandh,srimad bhagwatam canto 6, chapter 16, bhagwatdarshan
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi0x1fYs5sqffc2ib9WJi6sfb_N5iunlTnpwo1_iyMbt2xsBWVd_I0URi1eEX_d-BBmHeqf4hNtCFMw5ojzW-L5y5BZ2_-FyP3Rf_3UZ8DeyzzCyeykas34espjEelsu3BRckaV7ck7Vnx0iXTJkh2M-Shmf3shsfCywBanVA_pM6GKDGw88xizQikWP_o/s320/bhagwat%206.16.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi0x1fYs5sqffc2ib9WJi6sfb_N5iunlTnpwo1_iyMbt2xsBWVd_I0URi1eEX_d-BBmHeqf4hNtCFMw5ojzW-L5y5BZ2_-FyP3Rf_3UZ8DeyzzCyeykas34espjEelsu3BRckaV7ck7Vnx0iXTJkh2M-Shmf3shsfCywBanVA_pM6GKDGw88xizQikWP_o/s72-c/bhagwat%206.16.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/05/bhagwat-616.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/05/bhagwat-616.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content