Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 90 ( Chapter 10.90)

shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat dasham skandh,srimad bhagwatam canto 10, chapter 90, uttarardh,

 

Bhagwat chapter 10.90
Bhagwat chapter 10.90



               श्रीशुक उवाच

 

 सुखं स्वपुर्यां निवसन् द्वारकायां श्रियः पतिः ।

 सर्वसम्पत्समृद्धायां जुष्टायां वृष्णिपुङ्गवैः ॥ १ ॥

 

 स्त्रीभिश्चोत्तमवेषाभिः नवयौवनकान्तिभिः ।

 कन्दुकादिभिर्हर्म्येषु क्रीडन्तीभिस्तडिद्द्युभिः ॥ २ ॥

 

 नित्यं सङ्कुलमार्गायां मदच्युद्‌भिर्मतङ्गजैः ।

 स्वलङ्कृतैर्भटैरश्वै रथैश्च कनकोज्ज्वलैः ॥ ३ ॥

 

 उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु ।

 निर्विशद्‌भृङ्गविहगैः नादितायां समन्ततः ॥ ४ ॥

 

 रेमे षोडशसाहस्र पत्‍नीनां एकवल्लभः ।

 तावद्विचित्ररूपोऽसौ तद्‌गेहेषु महर्द्धिषु ॥ ५ ॥

 

 प्रोत्फुल्लोत्पलकह्लार कुमुदाम्भोजरेणुभिः ।

 वासितामलतोयेषु कूजद्‌द्विजकुलेषु च ॥ ६ ॥

 

 विजहार विगाह्याम्भो ह्रदिनीषु महोदयः ।

 कुचकुङ्कुमलिप्ताङ्गः परिरब्धश्च योषिताम् ॥ ७ ॥

 

 उपगीयमानो गन्धर्वैः मृदङ्गपणवानकान् ।

 वादयद्‌भिर्मुदा वीणां सूतमागधवन्दिभिः ॥ ८ ॥

 

 सिच्यमानोऽच्युतस्ताभिः हसन्तीभिः स्म रेचकैः ।

 प्रतिषिञ्चन् विचिक्रीडे यक्षीभिर्यक्षराडिव ॥ ९ ॥

 

 ताः क्लिन्नवस्त्रविवृतोरुकुचप्रदेशाः

     सिञ्चन्त्य उद्धृतबृहत्कवरप्रसूनाः ।

 कान्तं स्म रेचकजिहीर्षययोपगुह्य

     जातस्मरोत्स्मयलसद् वदना विरेजुः ॥ १० ॥

 

 कृष्णस्तु तत्स्तनविषत् जितकुङ्कुमस्रक्

     क्रीडाभिषङ्गधुतकुन्तलवृन्दबन्धः ।

 सिञ्चन् मुन्मुहुर्युवतिभिः प्रतिषिच्यमानो

     रेमे करेणुभिरिवेभपतिः परीतः ॥ ११ ॥

 

 नटानां नर्तकीनां च गीतवाद्योपजीविनाम् ।

 क्रीडालङ्कारवासांसि कृष्णोऽदात्तस्य च स्त्रियः ॥ १२ ॥

 

 कृष्णस्यैवं विहरतो गत्यालापेक्षितस्मितैः ।

 नर्मक्ष्वेलिपरिष्वङ्गैः स्त्रीणां किल हृता धियः ॥ १३ ॥

 

 ऊचुर्मुकुन्दैकधियो गिर उन्मत्तवज्जडम् ।

 चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः श्रृणु ॥ १४ ॥

 

               महिष्य ऊचुः

 

 कुररि विलपसि त्वं वीतनिद्रा न शेषे

     स्वपिति जगति रात्र्यामीश्वरो गुप्तबोधः ।

 वयमिव सखि कच्चिद्‌गाढनिर्विद्धचेता

     नलिननयनहासोदारलीलेक्षितेन ॥ १५ ॥

 

 नेत्रे निमीलयसि नक्तमदृष्टबन्धुः

     त्वं रोरवीषि करुणं बत चक्रवाकि ।

 दास्यं गत वयमिवाच्युतपादजुष्टां

     किं वा स्रजं स्पृहयसे कबरेण वोढुम् ॥ १६ ॥

 

 भो भोः सदा निष्टनसे उदन्वन्

     अलब्धनिद्रोऽधिगतप्रजागरः ।

 किं वा मुकुन्दापहृतात्मलाञ्छनः

     प्राप्तां दशां त्वं च गतो दुरत्ययाम् ॥ १७ ॥

 

 त्वं यक्ष्मणा बलवतासि गृहीत इन्दो

     क्षीणस्तमो न निजदीधितिभिः क्षिणोषि ।

 कच्चिन् गकुन्दगदितानि यथा वयं त्वं

     विस्मृत्य भोः स्थगितगीरुपलक्ष्यसे नः ॥ १८ ॥

 

 किं न्वाचरितमस्माभिः मलयानिल तेऽप्रियम् ।

 गोविन्दापाङ्गनिर्भिन्ने हृदीरयसि नः स्मरम् ॥ १९ ॥

 

 मेघ श्रीमन् त्वमसि दयितो यादवेन्द्रस्य नूनं

     श्रीवत्साङ्कं वयमिव भवान् ध्यायति प्रेमबद्धः ।

 अत्युत्कण्ठः शबलहृदयोऽस्मद्विधो बाष्पधाराः

     स्मृत्वा स्मृत्वा विसृजसि मुहुर्दुःखदस्तत्प्रसङ्गः ॥ २० ॥

 

प्रियरावपदानि भाषसे मृत

                       सञ्जीविकयानया गिरा।

 करवाणि किमद्य ते प्रियं

               वद मे वल्गितकण्ठ कोकिल ॥ २१ ॥                                                      

 

 न चलसि न वदस्युदारबुद्धे

           क्षितिधर चिन्तयसे महान्तमर्थम् ।

 अपि बत वसुदेवनन्दनाङ्‌घ्रिं

            वयमिव कामयसे स्तनैर्विधर्तुम् ॥ २२ ॥

 

 शुष्यद्ध्रदाः करशिता बत सिन्धुपत्‍न्यः

           सम्प्रत्यपास्तकमलश्रिय इष्टभर्तुः ।

 यद्वद् वयं मधुपतेः प्रणयावलोकम्

        अप्राप्य मुष्टहृदयाः पुरुकर्शिताः स्म ॥ २३ ॥

 

 हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरेः कथां

     दूतं त्वां नु विदाम कच्चिदजितः स्वस्त्यास्त उक्तं पुरा ।

 किं वा नश्चलसौहृदः स्मरति तं कस्माद्‌भजामो वयं

     क्षौद्रालापय कामदं श्रियमृते सैवैकनिष्ठा स्त्रियाम् ॥ २४ ॥

 

               श्रीशुक उवाच

 

 इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे ।

 क्रियमाणेन माधव्यो लेभिरे परमां गतिम् ॥ २५ ॥

 

 श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।

 उरुगायोरुगीतो वा पश्यन्तीनां कुतः पुनः ॥ २६ ॥

 

 याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः ।

 जगद्‌गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तपः ॥ २७ ॥

 

 एवं वेदोदितं धर्मं अनुतिष्ठन् सतां गतिः ।

 गृहं धर्मार्थकामानां मुहुश्चादर्शयत् पदम् ॥ २८ ॥

 

 आस्थितस्य परं धर्मं कृष्णस्य गृहमेधिनाम् ।

 आसन् षोडशसाहस्रं महिष्यश्च शताधिकम् ॥ २९ ॥

 

 तासां स्त्रीरत्‍नभूतानां अष्टौ याः प्रागुदाहृताः ।

 रुक्मिणीप्रमुखा राजन् तत्पुत्राश्चानुपूर्वशः ॥ ३० ॥

 

 एकैकस्यां दश दश कृष्णोऽजीजनदात्मजान् ।

 यावत्य आत्मनो भार्या अमोघगतिरीश्वरः ॥ ३१ ॥

 

 तेषां उद्दामवीर्याणां अष्टादश महारथाः ।

 आसन्नुदारयशसः तेषां नामानि मे शृणु ॥ ३२ ॥

 

 प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान् भानुरेव च ।

 साम्बो मधुर्बृहद्‌भानुः चित्रभानुर्वृकोऽरुणः ॥ ३३ ॥

 

 पुष्करो वेदबाहुश्च श्रुतदेवः सुनन्दनः ।

 चित्रबाहुर्विरूपश्च कविर्न्यग्रोध एव च ॥ ३४ ॥

 

 एतेषां अपि राजेन्द्र तनुजानां मधुद्विषः ।

 प्रद्युम्न आसीत् प्रथमः पितृवद् रुक्मिणीसुतः ॥ ३५ ॥

 

 स रुक्मिणो दुहितरं उपयेमे महारथः ।

 तस्यां ततोऽनिरुद्धोऽभूत् नागायतबलान्वितः ॥ ३६ ॥

 

 स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः ।

 वज्रस्तस्याभवद् यस्तु मौषलादवशेषितः ॥ ३७ ॥

 

 प्रतिबाहुरभूत्तस्मात् सुबाहुस्तस्य चात्मजः ।

 सुबाहोः शान्तसेनोऽभूत् शतसेनस्तु तत्सुतः ॥ ३८ ॥

 

 न ह्येतस्मिन्कुले जाता अधना अबहुप्रजाः ।

 अल्पायुषोऽल्पवीर्याश्च अब्रह्मण्याश्च जज्ञिरे ॥ ३९ ॥

 

 यदुवंशप्रसूतानां पुंसां विख्यातकर्मणाम् ।

 सङ्ख्या न शक्यते कर्तुं अपि वर्षायुतैर्नृप ॥ ४० ॥

 

 तिस्रः कोट्यः सहस्राणां अष्टाशीतिशतानि च ।

 आसन्यदुकुलाचार्याः कुमाराणां इति श्रुतम् ॥ ४१ ॥

 

 सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् ।

 यत्रायुतानां अयुत लक्षेणास्ते स आहुकः ॥ ४२ ॥

 

 देवासुराहवहता दैतेया ये सुदारुणाः ।

 ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे ॥ ४३ ॥

 

 तन्निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले ।

 अवतीर्णाः कुलशतं तेषां एकाधिकं नृप ॥ ४४ ॥

 

 तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद्धरिः ।

 ये चानुवर्तिनस्तस्य ववृधुः सर्वयादवाः ॥ ४५ ॥

 

 शय्यासनाटनालाप क्रीडास्नानादिकर्मसु ।

 न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः ॥ ४६ ॥

 

 तीर्थं चक्रे नृपोनं यदजनि यदुषु स्वःसरित्पादशौचं

 विद्विट्‌स्निग्धाः स्वरूपं ययुरजितपरा श्रीर्यदर्थेऽन्ययत्‍नः ।

 यन्नामामङ्गलघ्नं श्रुतमथ गदितं यत्कृतो गोत्रधर्मः

 कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य ॥ ४७ ॥

 

 जयति जननिवासो देवकीजन्मवादो

     यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् ।

 स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन

     व्रजपुरवनितानां वर्धयन् कामदेवम् ॥ ४८ ॥

 

 इत्थं परस्य निजवर्त्मरिरक्षयात्त

     लीलातनोस्तदनुरूपविडम्बनानि ।

 कर्माणि कर्मकषणानि यदूत्तमस्य

     श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन् ॥ ४९ ॥

 

 मर्त्यस्तयानुसवमेधितया मुकुन्द

        श्रीमत्कथाश्रवणकीर्तनचिन्तयैति ।

 तद्धाम दुस्तरकृतान्तजवापवर्गं

     ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यदर्थाः ॥ ५० ॥

 

 

इति श्रीमद्‍भागवते महापुराणे अष्टादशसाहस्र्यां पारमहंस्यां

 संहितायां दशमस्कन्धे उत्तरार्धे श्रीकृष्णचरितानुवर्णनं नाम

                नवतितमोऽध्यायः ॥ ९० ॥


COMMENTS

BLOGGER

FOLLOW ME

नाम

अध्यात्म,200,अनुसन्धान,21,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,22,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,121,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,50,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,49,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,28,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,27,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),3,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,15,भागवत माहात्म्य(हिन्दी),7,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,7,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,48,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय संविधान,1,भारतीय संस्कृति,2,भारतीय सम्राट,1,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,महाकुम्भ 2025,2,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,125,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,150,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,35,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,454,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हँसना मना है,6,हमारी प्राचीन धरोहर,1,हमारी विरासत,2,हमारी संस्कृति,98,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,darshan,16,Download,3,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,38,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,
ltr
item
भागवत दर्शन: भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 90 ( Chapter 10.90)
भागवत दशम स्कन्ध (उत्तरार्द्ध) अध्याय 90 ( Chapter 10.90)
shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat dasham skandh,srimad bhagwatam canto 10, chapter 90, uttarardh,
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEjEBhkGDwj0xYgAj1byR2vvxmwxxLnxaTfateQjsA3XvKOgKFTnWmeVbbW61Ys-2OUVru3MWZbWKVoOiywhe3LOXS7QrsvNrHEAJugmeiRYGROPcdjNSVA1ExFig89Q1OIl1R52qFsM7TRvNjQzZyvFeyr0DcLNd6I08th6CXVC1Kv0lBVCG6Po9EFJC44/s320/bhagwat%2010.90.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEjEBhkGDwj0xYgAj1byR2vvxmwxxLnxaTfateQjsA3XvKOgKFTnWmeVbbW61Ys-2OUVru3MWZbWKVoOiywhe3LOXS7QrsvNrHEAJugmeiRYGROPcdjNSVA1ExFig89Q1OIl1R52qFsM7TRvNjQzZyvFeyr0DcLNd6I08th6CXVC1Kv0lBVCG6Po9EFJC44/s72-c/bhagwat%2010.90.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/06/90-chapter-1090.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/06/90-chapter-1090.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content