Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

ON SPOT$type=blogging$m=0$cate=0$sn=0$rm=0$c=2$va=0

Search This Blog

भागवत दशम स्कन्ध नवविंशति अध्याय (bhagwat 10.29)

SHARE:

shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat dasham skandh,srimad bhagwatam canto 10, chapter 29, bhagwatdarshan

 

bhagwat chapter 10.29
bhagwat chapter 10.29



               श्रीशुक उवाच

 

 भगवान् अपि ता रात्रीः शरदोत्फुल्लमल्लिकाः ।

 वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥ १ ॥

 

तदोडुराजः ककुभः करैर्मुखं

         प्राच्या विलिम्पन्नरुणेन शन्तमैः ।

 स चर्षणीनामुदगाच्छुचो मृजन्

          प्रियः प्रियाया इव दीर्घदर्शनः ॥ २ ॥

 

 दृष्ट्वा कुमुद्वन्तं अखण्डमण्डलं

           रमाननाभं नवकुङ्‌कुमारुणम् ।

 वनं च तत्कोमलगोभी रञ्जितं

          जगौ कलं वामदृशां मनोहरम् ॥ ३ ॥

 

 निशम्य गीतां तदनङ्‌गवर्धनं

          व्रजस्त्रियः कृष्णगृहीतमानसाः ।

 आजग्मुरन्योन्यमलक्षितोद्यमाः

       स यत्र कान्तो जवलोलकुण्डलाः ॥ ४ ॥

 

 दुहन्त्योऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः ।

 पयोऽधिश्रित्य संयावं अनुद्वास्यापरा ययुः ॥ ५ ॥

 

 परिवेषयन्त्यस्तद्धित्वा पाययन्त्यः शिशून् पयः ।

 शुश्रूषन्त्यः पतीन् काश्चिद् अश्नन्त्योऽपास्य भोजनम् ॥ ६ ॥

 

 लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने ।

 व्यत्यस्तवस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः ॥ ७ ॥

 

 ता वार्यमाणाः पतिभिः पितृभिः भ्रातृबन्धुभिः ।

 गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः ॥ ८ ॥

 

 अन्तर्गृहगताः काश्चिद् गोप्योऽलब्धविनिर्गमाः ।

 कृष्णं तद्‍भावनायुक्ता दध्युर्मीलितलोचनाः ॥ ९ ॥

 

 दुःसहप्रेष्ठविरह तीव्रतापधुताशुभाः ।

 ध्यानप्राप्ताच्युताश्लेष निर्वृत्या क्षीणमङ्‌गलाः ॥ १० ॥

 

 तमेव परमात्मानं जारबुद्ध्यापि सङ्‌गताः ।

 जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ ११ ॥

 

               परीक्षिदुवाच

 

 कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने ।

 गुणप्रवाहोपरमः तासां गुणधियां कथम् ॥ १२ ॥

 

               श्रीशुक उवाच

 

 उक्तं पुरस्ताद् एतत्ते चैद्यः सिद्धिं यथा गतः ।

 द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ १३ ॥

 

 नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप ।

 अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ १४ ॥

 

 कामं क्रोधं भयं स्नेहं ऐक्यं सौहृदमेव च ।

 नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ १५ ॥

 

 न चैवं विस्मयः कार्यो भवता भगवत्यजे ।

 योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते ॥ १६ ॥

 

 ता दृष्ट्वान्तिकमायाता भगवान् व्रजयोषितः ।

 अवदद् वदतां श्रेष्ठो वाचः पेशैर्विमोहयन् ॥ १७ ॥

 

              श्रीभगवानुवाच

 

 स्वागतं वो महाभागाः प्रियं किं करवाणि वः ।

 व्रजस्यानामयं कच्चिद् ब्रूतागमनकारणम् ॥ १८ ॥

 

 रजन्येषा घोररूपा घोरसत्त्वनिषेविता ।

 प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ॥ १९ ॥

 

 मातरः पितरः पुत्रा भ्रातरः पतयश्च वः ।

 विचिन्वन्ति ह्यपश्यन्तो मा कृढ्वं बन्धुसाध्वसम् ॥ २० ॥

 

 दृष्टं वनं कुसुमितं राकेश कररञ्जितम् ।

 यमुना अनिललीलैजत् तरुपल्लवशोभितम् ॥ २१ ॥

 

 तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः ।

 क्रन्दन्ति वत्सा बालाश्च तान् पाययत दुह्यत ॥ २२ ॥

 

 अथवा मदभिस्नेहाद् भवत्यो यन्त्रिताशयाः ।

 आगता ह्युपपन्नं वः प्रीयन्ते मयि जन्तवः ॥ २३ ॥

 

 भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया ।

 तद्‍बन्धूनां च कल्याणः प्रजानां चानुपोषणम् ॥ २४ ॥

 

 दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा ।

 पतिः स्त्रीभिर्न हातव्यो लोकेप्सुभिरपातकी ॥ २५ ॥

 

 अस्वर्ग्यमयशस्यं च फल्गु कृच्छ्रं भयावहम् ।

 जुगुप्सितं च सर्वत्र ह्यौपपत्यं कुलस्त्रियः ॥ २६ ॥

 

 श्रवणाद् दर्शनाद् ध्यानाद् मयि भावोऽनुकीर्तनात् ।

 न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ २७ ॥

 

               श्रीशुक उवाच

 

 इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम् ।

 विषण्णा भग्नसङ्‌कल्पाः चिन्तामापुर्दुरत्ययाम् ॥ २८ ॥

 

 कृत्वा मुखान्यव शुचः श्वसनेन शुष्यद्

     बिम्बाधराणि चरणेन भुवः लिखन्त्यः ।

 अस्रैरुपात्तमषिभिः कुचकुङ्‌कुमानि

     तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥ २९॥

 

 प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं

     कृष्णं तदर्थविनिवर्तितसर्वकामाः ।

 नेत्रे विमृज्य रुदितोपहते स्म किञ्चित्

     संरम्भगद्‍गदगिरोऽब्रुवतानुरक्ताः ॥ ३० ॥

 

                गोप्य ऊचुः

 

मैवं विभोऽर्हति भवान् गदितुं नृशंसं

     सन्त्यज्य सर्वविषयांस्तव पादमूलम् ।

 भक्ता भजस्व दुरवग्रह मा त्यजास्मान्

     देवो यथाऽऽदिपुरुषो भजते मुमुक्षून् ॥ ३१ ॥

 

 यत्पत्यपत्यसुहृदां अनुवृत्तिरङ्‌ग

     स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् ।

 अस्त्वेवमेतदुपदेशपदे त्वयीशे

     प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा ॥ ३२ ॥

 

 कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन्

         नित्यप्रिये पतिसुतादिभिरार्तिदैः किम् ।

 तन्नः प्रसीद परमेश्वर मा स्म छिन्द्या

            आशां धृतां त्वयि चिरादरविन्दनेत्र ॥ ३३ ॥

 

 चित्तं सुखेन भवतापहृतं गृहेषु

         यन्निर्विशत्युत करावपि गृह्यकृत्ये ।

 पादौ पदं न चलतस्तव पादमूलाद्

     यामः कथं व्रजमथो करवाम किं वा ॥ ३४ ॥

 

 सिञ्चाङ्‌ग नस्त्वदधरामृतपूरकेण

     हासावलोककलगीतजहृच्छयाग्निम् ।

 नो चेद् वयं विरहजाग्नि उपयुक्तदेहा

     ध्यानेन याम पदयोः पदवीं सखे ते ॥ ३५ ॥

 

 यर्ह्यम्बुजाक्ष तव पादतलं रमाया

     दत्तक्षणं क्वचिदरण्यजनप्रियस्य ।

 अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमङ्ग

     स्थातुं त्वयाभिरमिता बत पारयामः ॥ ३६ ॥

 

 श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या

     लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम् ।

 यस्याः स्ववीक्षण कृतेऽन्यसुरप्रयासः

     तद्वद् वयं च तव पादरजः प्रपन्नाः ॥ ३७ ॥

 

 तन्नः प्रसीद वृजिनार्दन तेऽन्घ्रिमूलं

     प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः ।

 त्वत्सुन्दरस्मित निरीक्षणतीव्रकाम

     तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥ ३८ ॥

 

 वीक्ष्यालकावृतमुखं तव कुण्डलश्री

     गण्डस्थलाधरसुधं हसितावलोकम् ।

 दत्ताभयं च भुजदण्डयुगं विलोक्य

     वक्षः श्रियैकरमणं च भवाम दास्यः ॥ ३९ ॥

 

 का स्त्र्यङ्‌ग ते कलपदायतमूर्च्छितेन

     सम्मोहितार्यचरितान्न चलेत्त्रिलोक्याम् ।

 त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं

     यद् गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् ॥ ४० ॥

 

 व्यक्तं भवान् व्रजभयार्तिहरोऽभिजातो

     देवो यथाऽऽदिपुरुषः सुरलोकगोप्ता ।

 तन्नो निधेहि करपङ्‌कजमार्तबन्धो

     तप्तस्तनेषु च शिरःसु च किङ्‌करीणाम् ॥ ४१ ॥

 

               श्रीशुक उवाच

 

 इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः ।

 प्रहस्य सदयं गोपीः आत्मारामोऽप्यरीरमत् ॥ ४२ ॥

 

 ताभिः समेताभिरुदारचेष्टितः

     प्रियेक्षणोत्फुल्लमुखीभिरच्युतः ।

 उदारहासद्विजकुन्ददीधतिः

     व्यरोचतैणाङ्‌क इवोडुभिर्वृतः ॥ ४३ ॥

 

 उपगीयमान उद्‍गायन् वनिताशतयूथपः ।

 मालां बिभ्रद् वैजयन्तीं व्यचरन् मण्डयन् वनम् ॥ ४४ ॥

 

 नद्याः पुलिनमाविश्य गोपीभिर्हिमवालुकम् ।

 रेमे तत्तरलानन्द कुमुदामोदवायुना ॥ ४५ ॥

 

 बाहुप्रसारपरिरम्भकरालकोरु

     नीवीस्तनालभननर्मनखाग्रपातैः ।

 क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणां

     उत्तम्भयन् रतिपतिं रमयाञ्चकार ॥ ४६ ॥

 

 एवं भगवतः कृष्णात् लब्धमाना महात्मनः ।

 आत्मानं मेनिरे स्त्रीणां मानिन्योऽभ्यधिकं भुवि ॥ ४७ ॥

 

 तासां तत् सौभगमदं वीक्ष्य मानं च केशवः ।

 प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥ ४८ ॥

 

 

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां

  दशमस्कन्धे पूर्वार्धे एकोन्त्रिंशोऽध्यायः ॥ २९ ॥


COMMENTS

BLOGGER

POPULAR POSTS$type=three$author=hide$comment=hide$rm=hide

TOP POSTS (30 DAYS)$type=three$author=hide$comment=hide$rm=hide

Name

about us,2,AKTU,1,BANK EXAM,1,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,BPSC,2,CBSE,2,computer,40,Computer Science,41,contact us,1,COURSES,1,CPD,1,darshan,16,Download,4,DRDO,1,EXAM,1,Financial education,2,Gadgets,1,GATE,1,General Knowledge,34,JEE MAINS,1,Learn Sanskrit,3,medical Science,1,Motivational speach,1,PAPER I,14,POINT I,5,POINT II,3,POINT III,2,POINT IV,2,POINT V,2,poojan samagri,4,Privacy policy,1,psychology,1,RECRUITMENT,9,Research techniques,41,RESULT,2,RPSC,1,RSMSSB,1,Science,1,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,SPORTS,4,SSC,1,SYLLABUS,1,TGT,1,UGC NET/JRF,16,UKPSC,1,UNIT I,13,UNIT II,1,University,1,UP PGT,1,UPSC,2,World News,1,अध्यात्म,203,अनुसन्धान,26,अन्तर्राष्ट्रीय दिवस,10,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,16,आज का समाचार,46,आधुनिक विज्ञान,22,आधुनिक समाज,153,आयुर्वेद,49,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,16,कथा,12,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,123,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,खगोल विज्ञान,3,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,2,चार्वाक दर्शन,4,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जयंती,1,जयन्ती,4,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,52,तन्त्र साधना,2,दर्शन,36,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,50,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पूजा विधि,2,पौराणिक कथाएँ,74,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,41,प्राचीन भारतीय विद्वान्,104,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,12,भागवत,4,भागवत : गहन अनुसंधान,30,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,136,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,6,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),13,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,56,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,35,भारत,1,भारतीय,1,भारतीय अर्थव्यवस्था,15,भारतीय इतिहास,22,भारतीय उत्सव,3,भारतीय दर्शन,5,भारतीय देवी-देवता,8,भारतीय नारियां,5,भारतीय पर्व,56,भारतीय योग,3,भारतीय विज्ञान,38,भारतीय वैज्ञानिक,5,भारतीय संगीत,2,भारतीय सम्राट,3,भारतीय संविधान,1,भारतीय संस्कृति,4,भाषा विज्ञान,16,मनोविज्ञान,4,मन्त्र-पाठ,8,मन्दिरों का परिचय,1,महा-शिव-रात्रि व्रत,6,महाकुम्भ 2025,7,महापुरुष,51,महाभारत रहस्य,35,महीसुर -महिमा -माला,4,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,5,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,130,रामायण के चित्र,19,रामायण रहस्य,66,राष्ट्रीय दिवस,6,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,159,लघुकथा,38,लेख,184,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक ऋषि,3,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,33,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,41,शायरी संग्रह,4,शिक्षाप्रद कहानियाँ,130,शिव रहस्य,3,शिव रहस्य.,5,शिवमहापुराण,15,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,सनातन धर्म,5,सरकारी नौकरी,11,सरस्वती वन्दना,1,संस्कृत,11,संस्कृत काव्य पाठ,1,संस्कृत गीतानि,37,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत श्लोक,24,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,32,सुविचार,29,सूरज कृष्ण शास्त्री,456,सूरदास,1,स्तोत्र पाठ,62,स्वास्थ्य और देखभाल,8,हमारी प्राचीन धरोहर,1,हमारी विरासत,7,हमारी संस्कृति,106,हँसना मना है,6,हिन्दी रचना,34,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,5,होली पर्व,3,
ltr
item
भागवत दर्शन: भागवत दशम स्कन्ध नवविंशति अध्याय (bhagwat 10.29)
भागवत दशम स्कन्ध नवविंशति अध्याय (bhagwat 10.29)
shrimad bhagwat mahapuran,bhagwat shloka,sampooran bhagwat shloka,srimad bhagwat dasham skandh,srimad bhagwatam canto 10, chapter 29, bhagwatdarshan
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhB4nKf8wFqOM0HwFZWZYJpZLkgcbiKX-mjqNF13BUbMZFfNeqmxW7aPgP_zlsY1YeUMiQIjzpcDUinqsYRwmRyhQsNFhonjLwy2FTtTSuGY8oUhHRJhJzk_wpZ76nE_lqz3Q3Oq1qlCPmiqmhwoiL2YHZWeKd_szdKCsF0R1Zrh4p-_oIHXH8dx-2rInQ/w320-h320/bhagwat%2010.29.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhB4nKf8wFqOM0HwFZWZYJpZLkgcbiKX-mjqNF13BUbMZFfNeqmxW7aPgP_zlsY1YeUMiQIjzpcDUinqsYRwmRyhQsNFhonjLwy2FTtTSuGY8oUhHRJhJzk_wpZ76nE_lqz3Q3Oq1qlCPmiqmhwoiL2YHZWeKd_szdKCsF0R1Zrh4p-_oIHXH8dx-2rInQ/s72-w320-c-h320/bhagwat%2010.29.png
भागवत दर्शन
https://www.bhagwatdarshan.com/2024/06/bhagwat-1029.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2024/06/bhagwat-1029.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content