![]() |
अभिज्ञान-शाकुन्तलम् - श्लोक संख्या 5(क्षौमं केनचिदिन्दुपाण्डु तरुणा..) तक |
अभिज्ञान-शाकुन्तलम् - श्लोक संख्या 5(क्षौमं केनचिदिन्दुपाण्डु तरुणा..) तक
अनसूया-(प्रियंवदामाश्लिष्य)
सखि, प्रियं मे किन्त्वद्यैव शकुन्तला नीयत
इत्युत्कण्ठासाधारणं परितोषमनुभवामि ।
(सहि,
पिअं मे । किदु अज्ज एव्व सउन्दला णीअदि त्ति उक्कण्ठासाहारणं
परितोसं अणुहोमि ।) व्या० एवं श ०- नीयते - ^नी' कर्म वाच्य प्र०पु०ए०व० = ले जायी (भेजी) जा रही है । उत्कण्ठासाधारणम् -
उत्कण्ठया दुःखेन साधारणं समानम् = दुःख - मिश्रित । आश्लिष्य - आ+श्लिष्+
क्त्वा - ल्यप् = आलिङ्गन कर (गले लगाकर) । | अनसूया-
(प्रियंवदा का आलिङ्गन कर) सखी, मुञ्चको प्रसन्नता हे,
किन्तु आज हौ शकुन्तला (पतिगृह) ले जायी जा रही हे, इसलिये (दुःखमिश्रित) सन्तोष का अनुभव कर रही हू । प्रियंवदा-सखि, आवां तावदुत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृता भवतु । (सहि वअं
दाव उक्कण्ठं विणोदइस्सामो । सा सवस्सिणी णिव्वुदा होदु ।)
व्याकरण एवं शब्दार्थ -
विनोदयिष्यावः -
वि+नुद्+णिच्+लृट् उ.पु.द्वि. =दूर कर लेगी । (दुःख) ।
निर्वृता = सुखी । प्रियवदा-सखी, हम दोनों तो अपनी उत्कण्ठा
को दूर कर लेगें । (किन्तु) वह बेचारी (तपस्विनी) तो सुखी हो ।
अनसूया-
तेन ह्योतस्मिश्चूतशाखावलम्बिते नारिकेलसमुद्गक एतन्निमित्तमेव कालान्तरक्षमा
निश्चिप्ता मया केसरमालिका । तदिमां हस्तसन्निहितां कुरु । यावदहमपि तस्यै
गोरोचनां तीर्थमृत्तिकां दूर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि ।
(तेण हि एदस्सिं चूदसाहावलम्बिदे णरिएरसमुग्गए एतण्णिमित्तं एव्व कालान्तरक्खमा
णिक्खित्ता मए केसरमालिआ । ता इमं हत्थसण्णिहिदं करहि । जावअहंपि स गोरोअणं
तित्यमित्ति दुव्वाकिसलआणित्ति मंगलसमालंभणणि विरएमि ।) | व्या० एवं श ०- चूतशाखावलम्बिते - चूतस्य शाखायाम् अवलम्बिते (त०स०) = आम
की डाली पर लटकते हुये । नारिकेलसमुद्रके - नारिकेलस्य समुद्रके = नारियल के
डिन्बे मे । समुद्रकः - सम्+उद्+गम्+ड - समुद्गः स्वार्थे कन् समुद्गकः
तस्मिन्। एतन्निमित्तमेव = इसी उपयोग के लिये ही अर्थात् शकुन्तला के पतिगृह
जाने के समय उसकी सजावट के लिये ही । कालान्तरक्षमा - कालान्तरे क्षमा = दीर्घकाल
तक रुकने वाली (ताजा बनी रहने वाली) । केसरमालिका - वक्रकुल - कुसुममाला = मौलश्री
की माला । निक्षिप्ता - नि+क्षिप्+क्त+ रखी गयी । हस्तसंनिहिताम् कुरु - हस्तगत
करो । मङ्गलसमालम्भनानि मङ्गलार्थं समालम्भनानि अङ्गरागाणि = माङ्गलिक अलङ्करण आदि
वस्तुयें ।
अनसूया- तो इस आम की
शाखा (डाली) में लटकते हये नारियल के डिब्बे (समुद्गक) में मेरे द्वारा इस अवसर के
लिये ही देर तक रुकने (ताजी रहने) वाली मोलश्री रखी गयी हे । तो तुम इसको हस्तगत
कर लो (हाथ मे ले लो) । तब तक में भी उसके लिये गोरोचन, तीर्थो कौ मिट्टी और दूब के अङ्कुर आदि माङ्गलिक वस्तुओं को तैयार करती हूँ
।
टिप्पणी—
चूतशाखेति - आम वृक्ष
के तीन नाम हे--आम्र, चूत तथा रसाल आम्रश्चूतो
रसालोऽसौ' - इत्यमरः । कालान्तरक्चमा - इससे यह प्रतीत होता
हे कि उस समय आज के रेप्रिजरेटर की भोति कोई डिव्बा या पेटिका होती थी जिसमें रखे
जाने पर वस्तुये काफी दिनो तक ताजा बनी रहती थीं । नारिकिलसमुद्गक' नामक डिन्बा ऐसा ही था । मङ्गलसमालम्भनानि समालम्भन के तीन अर्थ होते
हे।-आलेप, तिलक, अलङ्करण । कहा भी गया
है .समालम्भनमालेपे तिलकेऽङ्कृतावपि ।' इति यादवप्रकाशः ।
गोरोचनाम् - गोरोचना, दुग्ध, आज्य,
अमृत, पायस आदि पदार्थ -माङ्गलिक वस्तुओं मे
परिगणित है । गोरोचना गाय के मूत्र से तैयार होता हे जिसे माङ्गलिक अवसरों पर तिलक
के लिये सुगन्धित द्रव्य के रूप में प्रयोग मे लाया जाता हे ।
प्रियवदा-
तथा क्रियताम् (तह करीअदु) ।
प्रियवदा- (जैसा तुम
कहती हो) वैसा ही करो ।
(अनसूया
निष्क्रान्ता । प्रियवदा नव्येन सुमनसो गृहणाति)
(अनसूया निकल जाती है
। प्रियंवदा अभिनय के साथ पुष्पों को लेती हे ।)
(नेपथ्ये)
गौतमि, आदिश्यन्तां शाङ्गरवमिश्राः शकुन्तलानयनाय
।
व्याकरण एवं
शब्दार्थ--आदिश्यन्ताम् - आदिश् कर्मवाच्य लोट् प्र०पु°ब०व° = आदिष्ट किये जायं अर्थात् उन्हें आदेश दिया
जाय । शार्ङ्गरवमिश्राः - शार्ङ्गरवस्य शङ्गरचितस्य चापस्य रवः शब्दः इव रवः कण्ठध्वनिः
यस्य शार्ङ्गरवः एतत्नामा कण्वशिष्यः तथाभिधेयाः मिश्रा गोरवान्विताः मुनयः =
शार्ङ्गरव नामक गौरवास्पद् मुनि ।
(नेपथ्य मे) गोतमी, शकुन्तला को (पतिगृह हस्तिनापुर) ले जाने के लिये शार्ङ्गरव आदि को अदेश
दे दो।
प्रियवदा-(कर्णं
दत्वा) अनसूये, त्वरस्व त्वरस्व । एते खलु
हस्तिनापुरगामिन ऋषयः शब्दाय्यन्ते । (अणसूए, तुवर तुवर । एदे क्खु हत्थिणाउरगामिणो इसीओ सदावीअन्ति ।) `
व्या० एवं श०--
त्वरस्व - त्वर्+लोट्+म०पु०ए०व° = शीघ्रता करो !
शब्दाय्यन्ते - शब्दं करोति शब्दायते - शब्द वैर..* सूत्र से क्यङ् फिर णिजन्त से
कर्म वाच्य मे यक् शब्दाय+णिच्+लट् प्र०पु०ब०व० = पुकारे (बुलाये) जा रहे है ।
प्रियंवदा-(कान
लगाकर) अनसूया, शीघ्रता करो, शीघ्रता
करो । हस्तिनापुर को जाने वाले ऋषि बुलाये जा रहे है ।
(प्रविश्य
सख्युपालम्भनहस्ता)
व्या ० एवं श
०-समालम्भनहस्ता - समालम्भनं हस्ते यस्या सा = माङ्गलिक सामग्री हाथ मे लिये हुये
।
(माङ्गलिक वस्तुओं को
हाथ मे लिये हए प्रवेश कर)
अनसूया-
सखि, एहि । गच्छावः ।
(सहि,
एहि । गच्छम्ह ।) (इति परिक्रामतः) ।
अनसूया- सखी, आओ चले, (दोनों चारों ओर घूमती है) ।
प्रियंवदा-
(विलोक्य) एषा सूर्योदय एव शिखामनज्जिता प्रतीष्टनीवारहस्ताभिः
स्वस्तिवाचनिकाभिस्तापसीभिरभिनन्द्यमाना शकुन्तला तिष्ठति । उपस्पवि
एनाम् । एसा सुज्जोदए एव सिहामज्जिदा पडिच्छिदणोवारहत्थाहिं सोत्थिवअणिकाहिं
तावसीहिं अहिणन्दीअमाणा सउन्दला चिडइ । उपसप्पम्हणं ।) (इत्युपसर्पतः) ।
व्या° एवं श०-शिखामज्जिता = सिर धोकर नहायी हुई (पूर्ण स्नान कौ हई) ।
प्रतीष्टनीवारहस्ताभिः - प्रतीष्टः गृहीताः नीवाराः हस्तेषु याभिः ताभिः = नीवार
को हाथ मे लिये हुई । स्वस्तिवाचनिकाभिः - स्वस्तिवाचनं प्रयोजनं यासां ताभिः (न°)
प्रयोजन अर्थ मे स्वस्तिवाचन शब्द से अनुप्रवचनादिभ्यश्च' सूत्र से छ' प्रत्यय ओर "पुण्याहवाचनादिभ्यः'
वार्तिक से उसका लुक् (लोप), स्वार्थ मे -
कन् (क) प्रत्यय = स्वस्तिवाचन का पाठ करने वाली । अभिनन्द्यमाना अभि+नन्द्+यक्
(कर्मवाच्य)+शानच् प्र०ब०व ० = अभिनन्दित होती हुई ।
प्रियंवदा- (देखकर)
सूर्योदय होते ही शिर धोकर स्नान की हई (पूर्णरूपेण स्नान कौ हई) यह शकुन्तला, नीवार को हाथ में लेकर स्वस्तिवाचन का पाठ करने वाली तपस्विनियों द्वारा
अभिनन्दित होती हई बैठी है । हम दोनों इसके पास चलं । दोनो (प्रियंवदा तथा अनसूया)
उसके पास जाती है)।
(ततः
प्रविशति यथोद्दिष्टव्यापारा आसनस्था शकुन्तला)
व्या०
एवं श ०- यथोदिष्टव्यापारा - यथोदिष्टः पूर्वं
निर्दिष्टः व्यापारः कार्य यस्याः सा = पूर्वोक्त कार्य करती हुई ।
(तत्पश्चात्
पूर्वोक्त कार्य करती हई ओर आसन पर बेटी हई शकुन्तला प्रवेश करती है)।
तापसानामन्यतमा-
(शकुन्तलां प्रति) जाते, भतुर्बहुमानसूचकं
महादेविशब्दं लभस्व ।
(जादे भतुणो
बहुमाणसूअअं महादेवीसददं लहेहि) ।
'तपस्विनियो
में से एक-(शकुन्तला के प्रति) बेटी, पति के अत्यन्त
सम्मानसूचक महादेवी' शब्द (सम्बोधन) को प्राप्त करो ।
द्वितीया--वत्से, वीरप्रसविनी भव । (वच्छे, वीरप्पसविणी होहि ।)
व्या० एवं श० - वीरं
प्रसूते - वीर+प्र+सू+इनि - तच्छील्य अर्थ मे “जिद्क्षिविश्री ० "सूत्र से
इनि प्रत्यय - ङीप् = वीर पुत्र को जन्म देने वाली |
दूसरी- बेटी, वीरपुत्र को जन्म देने वाली हो ।
तृतीया--
वत्से, भर्तुर्बहुमता भव ।
(वत्से भत्तुणो बहुमदा होहि ।)
तीसरी- बेटी, पति द्वारा बहुत सम्मान वाली हो ।
(इत्याशिषो
दत्वा गौतमीवर्जं निष्क्रान्ताः)
शब्दार्थ गौतमीवर्जम्
= गौतमी को छोड़कर ।
(आशीर्वाद देकर गौतमी
को छोडकर सभी चली जाती हैँ) ।
सख्यौ-
(उपसृत्य) सखि, सुखमज्जनं ते भवतु ।
(सहि,
सुहमज्जणं दे होद् |) दोनों सखियो-(समीप
जाकर) सखी, तुम्हारा स्नान सुखकर (मङ्गलमय) हो (अर्थात् तुम
सुखी रहो) ।
शकुन्तला-
स्वागतं मे सख्योः । इतो निषीदतम् । (साअदं मे सहीणं ।
इदो णिसीदह ।)
व्या० एवं श०-
निषीदतम् - नि+सद्+लोट्+म०पु°द्वि०°व०° = बटो । शकुन्तला- मेरी सखियों (तुम दोनों) का
स्वागत हे । इधर बैठो ।
उभे-(मङ्गलपात्राण्यादाय
। उपविश्य) हला, सज्जा भव । यावत्ते
मङ्लसमालम्भनं विरचयावः । (हला, सज्जा होहि । जाव दे मद्गलसमालम्भणं विरएम ।) व्या०° एवं श ०- मङ्गलम् = माङ्गलिक । समालम्भनम् - अलङ्करण = प्रसाधन । सज्जा
= सावधान, तैयार । विरचयावः - वि+रच्+णिच्+लय्+उ ० पु°द्वि०व ° = (अलङ्करण) बनाती है । दोनों (माङ्गलिक
पात्र को लेकर ओर बेठकर) सखी, तैयार हो जाओ । हम दोनों
(तुम्हारा) माङ्गलिक अलङ्करण (प्रसाधन,. सजावट) करेगी ।
शकुन्तला
- इदमपि बहु मन्तव्यम् ।
दुर्लभमिदानीं मे सखीमण्डनं भविष्यति । (इटं पि बहु मन्तव्वं । दुल्लहं
दाणि मे सहीमण्डणं भविस्सदि ।) (इति वाष्पं विसृजति) ।
शकुन्तला--यह
(तुम्हारे द्रारा किये जाने वाले अलङ्करण) बहुत समञ्चन योग्य (आदरणीय) है ।
(क्योकि) अब (पति के घर) मेरे लिये सखियों द्वारा अलङ्कृत होना दुर्लभ हो जायेगा ।
(ओंसू गिराती है) ।
भो-
सखि, उचितं न ते मङ्गलकाले रोदितुम् ।
(सहि,
उइणं ण दे मङ्गलकाले रोडइदुं ।) (इत्यश्रूणि प्रमृज्य नास्येन
प्रसाधयतः ।) दोनों सखी, माङ्गलिक बेला में तुम्हारा (इस
प्रकार) रोना उचित नहीं है । (आंसुओं को पोंछकर अभिनय के साथ अलङ्कृत करती है) ।
प्रियंवदा-आभरणोचितं
रूपमाश्रमसुलभैः प्रसाधनैर्विप्रकीर्यते ।
(आहरणोइदं रूवं अस्समसुलहेहिं पसाहणेहिं विप्पआरीअदि ।) 'व्यी० एवं श ०-आघ्रमसुलभैः ~ आश्रमे सुलभैः (स०त०) =
आश्रम मे उपलब्ध । प्रसाधनैः = अलङ्ककारों से । विप्रकीर्यते - वि+प्र+कृ+णिच्
लट् प्र०पु०ए०व० = विकृत किया जा रहा हे । प्रियवदा--आभूषण के योग्य (शकुन्तला का
यह) रूप (सौन्दर्य) आश्रम मे सुलभ (उपलब्ध) (पुष्प आदि) अलङ्कारों द्वारा विकृत
किया (निगाडा) जा रहा हे । (प्रविश्योपायहस्तावृषिकुमारकौ)
(हाथ मे उपहार लिये
दो ऋषिकुमार प्रवेश कर) ।
उभौ-इदमलङ्करणम्
। अलङ्क्रियतामत्रभवती ।
दोनों--यह अलंकार
(आभूषण) है । (इनसे) आदरणीया (शकुन्तला) अलङ्कृत की जाय (अर्थात् आप लोग इन
आभूषणों से शकुन्तला को सजाइये)।
(सर्वा
विलोक्य विस्मिताः) (सभी देखकर चकित हो जाती हैँ) ।
गौतमी--वत्स
नारद, कुत एतत् ।
(वच्छणारअ, कुदो एदं ।) गौतमी- बेटा नारद, यह कहां से (मिला) ।
प्रथमः-
तातकाश्यपप्रभावात् ।
पहला- पिता कण्व के
प्रभाव से।
गौतमी--किं
मानसी सिद्धिः । (किं माणसी सिद्धिः ।)
गौतमी--क्या (यह
उनकी) मानसी सिद्धि (मानस-सङ्धल्प का फल) है ।
द्वितीयः-
न खलु । श्रूयताम् । तत्रभवता वयमाज्ञप्ताः शकुन्तलाहेतोर्वनस्पतिभ्यः
कुसुमान्याहरतेति । तत इदानीम् -
व्या० एवं श ०-
आज्ञप्ताः - आ+ज्ञप्+क्त प्र०पु०ब०व० = (हम लोगों को) आज्ञा दी गयी । आहरत -
आ+ह+लोट्+म०पु०ब० व° = लाओ । दूसरा-- कदापि नहीं,
सुनिये । पूज्य (कण्व) द्वारा हम लोगों को आज्ञा दी गयी कि शकुन्तला
के लिये वनस्पतियों (पेड-पौधों) से पुष्प को लाओ । तत्पश्चात् अब-
टिप्पणी-
मानसी सिद्धिः - मानसी सिद्धि मे जो कुछ मन में सोचा जाता हे उसी के ।
अनुसार अर्थं आदि की प्राप्ति हो जाती है । ऐसी सिद्धियां ऋषियो-मुनियो को प्राप्त
थीं । ऐसी ही सिद्धि महर्षिं कण्व को भी थी । ऐसी सिद्धि को योग सिद्धि भी कहते है
। याज्ञवलक्य ने योगसिद्धि के द्वारा प्राप्त होने वाली वस्तुओं को गिनाया है-- अन्तर्धानं
स्मृतिः क्रान्तदृषटिः श्रौतज्ञता तथा । निजं शरीरमुत्सृज्य परकायप्रवेशनम् ।
अर्थानां छन्दतः सृष्टिर्भोग सिद्धिर्हि लक्षणम् ॥ नैषध महाकाव्य में भी कहा गया
है कि योगियों को तपस्या से सब वस्तुओं (कार्यों) आदि की सिद्धि हो जाती है । योगिनां
तु तपसाऽखिला सिद्धिः ।
क्षौमं
केनचिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतं
निष्ठ्यूतश्चरणोपरागसुभगो लाक्षारसः केनचित् ।
अन्येभ्यो
वनदेवताकरतलैरापर्वभागोत्थितैर्-
दत्तान्याभरणानि नः किसलयोद्धेदप्रतिद्रद्धिभिः ॥५॥
अन्वयः-
केनिचित् तरुणा नः इन्दुपाण्डु ‹माङ्गल्यं क्षौमम् आविष्कृतम् , केनचित् चरणोपरागसुभगः लाक्षारसः निष्टुयुतः, अन्येभ्यः
आपर्वभागोत्थितैः किसलयोद्धेदप्रतिद्रन्दिभिः , वनदेवताकरतलैः
आभरणानि दत्तानि ।
शब्दार्थ-
केनचित् = किसी । तरुणा = वृक्ष के द्रारा। नः = हम लोगों को। इन्दुपाण्डु =
चन्द्रमा के समान शुभ्र (धवल) । माङ्गल्यम् = माङ्गलिक । क्षौमम् = रेशमी वख ।
आविष्कृतम् = निकाला गया (दिया गया) । केनचित् = किसी (वृक्ष) के द्वारा ।
चरणोपरागसुभगः = पैरो के रेगने (उपराग) के योग्य । लाक्षारसः = लाक्षा (लाख) का रस
(महावर) । निष्यूतः = टपकायां गया (दिया गया) । अन्येभ्यः = दूसरे (बृक्षो) से ।
आपर्वभागोत्थितैः = कलाई (पर्वभाग) तक उठे हुये (निकाले हये) । योद्वेदप्रतिद्वन्दिभिः
= निकलते हये नवपल्लवों की प्रतिस्पर्धा करने वाले (नये-नये निकलने वातै पल्लवो के
सदृश) । वनदेवताकरतलैः = वनदेवता के करतलों से । आभरणानि = आभूषण । दत्तानि = दिये
गये ।
अनुवाद
- किसी वृक्ष के द्वारा हम लोगों को चन्द्रमा के समान शुभ्र
(धवल) माङ्गलिक रेशमी वस्र प्रकट कर दिया गया । किसी (वृक्ष) के द्वारा पैरो को
रँगने योग्य लाक्षारस (महावर) चुवाया (दिया) गया । अन्य (वृक्षो) के द्वारा कलाई
(पर्वभाग) तक उठे हये ओर निकलते हये नवपल्लवों के समान वनदेवता के करतलों
(हथेलियों) से आभूषण दिये गये ।
संस्कृत
व्याख्या- केनचित् तरुणा - वृक्षेण, नः - अस्मभ्यम् , इन्दुपाण्डु चन्द्रवत्
शुभ्रवर्णम् , माङ्गल्यं - मङ्गलकर्मयोग्यम् , क्षौमं - दुकूलम् , आविष्कृतं - स्वदेहानिः सार्य `
समर्पितम् ; केनचित् ~ वृक्षेण, चरणोपरागसुभगः - चरणयोः पादयोः उपरागः
रञ्जनं तत्र सुभगः उचितः, लाक्षारसः - अलक्तकद्रवः, निष्ट्यूतः - बहिष्कृत्य प्रदत्तः, अन्येभ्यः दे
बताधिष्ठितेभ्यो वृक्षान्तरेभ्यः, आपर्वभागोत्थितैः -
मणिबन्धपर्यन्तनिस्सृतेः, किसलयोद्धेदप्रतिद्रन्दिभिः -
किसलयानां नवपल्लवानाम् उद्धेदाः विकासाः तेषां प्रतिद्रन्दिभिः प्रतिस्पर्धिभिः,
वनदेवताकरतलैः - वनदेवतापाणितलेः, आभरणानि -
अलङ्करणानि, दत्तानि समर्पितानि ।
संस्कृत- सलार्थः- गौतम्याः
किं मानसी सिद्धिः' - इति प्रश्नस्योत्तरं ददन्
कण्वशिष्यावेदनि-केनचिद् वृक्षेण शकुन्तलायाः कृते माङ्गलिकं दुकूलं, केनचिच्चरणरागोचितो लाक्षारसः, केनचिद् वृक्षेण वन
देवता करतलैः सुन्दराणि चालङ्करणानि प्रदत्तानि।'
व्याकरण--क्षौमम्
- क्षुमाया विकारः क्षोमम् - क्षुमा+अण् । इन्दुपाण्डु - इन्दुवत् पाण्डु -
इन्दुपाण्डु (उप०स०) । मङ्गल साधु मङ्गल्यम्
मङ्गलसेयत् , मङ्गल्यमेव माङ्गल्यम्+अण् आविष्कृतम्
- आविस्+कृ+क्त । चरणोपरागसुभगः - चरणयोः उपरागे सुभगः (तत्पु ०)।
आपर्वभागोत्थितैः - पर्वभागं यावत् आपर्वभागम् (अव्ययी ०), आपर्वभागम् उत्थितैः (सुप्सुपा समास) । किसलयोद्भेदप्रतिद्वन्दिभिः -
किसलयानाम् उदभेदाः तेषां प्रतिद्न्दरिभिः (तत्पु ०) । वनदेवताकरतलैः -
वनदेवतानां करतलैः (तत्पु ०) ।
कोष--
वानस्पत्यैः फलैः पुष्पात् तैरपुष्पाद्वनस्पतिः । (अमरकोष) ।
अलङ्कार
- 'इन्दुपाण्डुधवलम् इन्दुः इव पाण्डु - धवलम् (इन्दु की भाँति पाण्डु) मे
समासगा वाचक लुप्तोपमा हे क्योकि उपमेय क्षौम उपमान इन्दु ओर साधारण धर्म
पाण्डुत्व युक्त हे । उपमा वाचक “इव' पद लुप्त हे । इसी
प्रकार किसलयोद्भेदप्रतिद्वन्दिभिः मे भी समासगा वाचकलुप्तोपमा है ।
छन्द--शार्दूलविक्रीडित' छन्द है ।
टिप्पणी-
(१) क्षौमम् -
कालिदास के समय में भी माङ्गलिक अवसरों पर रेशमी वस्र पहनने की प्रथा थी । (२)
वृक्षौ-वनस्पतियों द्वारा शकुन्तला के लिये वस्र आभूषण, महावर आदि प्रदान. किये जाने से कई तथ्य प्रकाश मे आते है । पहला यह कि उस
समय भी कन्या की बिदायी के अवसर पर उसे वख्राभूषण आदि उपहार में दिये जाते थे ।
दूसरा यह कि उस समय माङ्गलिक अवसरों पर सिया वख, आभूषण,
महावर आदि से अपने को सजाती थीं । तीसरा यह कि मानव और प्रकृति के
मध्य आत्मीयता से पूर्ण भावनात्मक सम्बन्ध का बोध होता है । उस समय प्रकृति मानव
के अति सान्निध्य में थी। चौथा यह कि वन-देवियो द्वारा प्रदत्त आभूषण शकुन्तला के
स्थिर सौभाग्य के सूचक है । पाँचवाँ यह कि वृक्ष आदि जड़जगत् पर भी कण्व की
तपस्या का प्रभाव हे । (३) यह निरुक्ति नामक नाटकीय लक्षण है । निरुक्ति का लक्षण
हे--पूर्वसिद्धार्थकथनं निरुक्तिरिति कीर्त्यते । (४) अन्येभ्यः उत्थितैः
इस स्थल में प्रक्रमभङ्गदोष है । केनचित्" इस तृतीयान्त पद के क्रम मे
अन्येभ्यः के स्थान पर तृतीया बहुवचनान्त पद् ( अन्यैः) का प्रयोग अपेक्षित था ।
(५) श्लोक के पूर्वाद्धं मे वनस्पतियों की सेवा तथा उत्तरार्धं मे वनदेवताओं की
अनुकम्पा का वर्णन है।
thanks for a lovly feedback