![]() |
अभिज्ञान-शाकुन्तलम् – श्लोक संख्या 6 (यास्यत्यद्य शकुन्तलेति हृदयं..) तक |
अभिज्ञान-शाकुन्तलम् – श्लोक संख्या 6 (यास्यत्यद्य शकुन्तलेति हृदयं..) तक
प्रियवदा-(शकुन्तलां
विलोक्य) हला, अनयाऽभ्युपपत्या सूचिता ते
भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीः ।
(हला,
इमाए अन्भुववत्तीए सूरआ दे भत्तुणो गेहे अणुहोदव्वा राअलच्छि ।)
व्या०
एवं श०-अभ्युपपत्त्या - अभि+उप्+पद्+क्तिन्
तृ०ए०व० = अनुकम्पा (अनुग्रह) से । अनुभवितव्या - अनु+भू+तव्यत् +टाप् = अनुभव
की जायगी अर्थात् (राजलक्ष्मी का) भोग करोगी ।
प्रियंवदा-(शकुन्तला
को देखकर) सखी, (वनस्पतियो को) इस अनुकम्पा (अनुग्रह) से
सूचित होता है कि तुम्हारे द्वारा पति के घर में राजलक्ष्मी अनुभव कौ जायेगी
(अर्थात् तुम पति के घर मे राजलक्ष्मी का भोग करोगी) ।
(शकुन्तला
व्रीडां रूपयति) (शकुन्तला लज्जा का अभिनय.
करती हे) ।
प्रथमः--
गौतम, एषयेहि । अभिषेकोत्तीर्णाय काश्यपाय
वनस्पतिसेवां निवेदयावः ।
व्याकरण
- एवं शब्दार्थ - अभिषेकोत्तीर्णाय - अभिषेकाद्
उत्तीर्णाय (प०त०) अभि+सिच्+घञ् उत्तीर्ण - उद्+वृ+क्त = स्नान कर बाहर निकले
हये । निवेदयावः नि+विद्+णिच्+लय्+उ०पु०व० = निवेदन कर दें, बता दे।
पहला-- गौतम, आओ-आओ । स्नान कर लौटे हुये कण्व को वनस्पतियों की (इस) सेवा को बता दें।
द्वितीयः--तथा
। (इति निष्क्रान्तौ) ।
दूसरा--ठीक है ।
(दोनों निकल जाते है) ।
सख्यौ--अये, अनुपयुक्त भूषणोऽयं जनः । चित्रकर्मपरिचयेनाङ्गेषु तं आभरणविनियोगं ददौ ।
(अए,
अणुवजुत्तभूसणो अअं जणो । चित्तकम्मपरिअएण अंगेसु दे आहारणविणिओअं
करम्ह ।) |
व्याकरण
एव शब्दार्थ--अनुपयुक्तभूषणः - न उपयुक्तानि अनुपयुक्तानि
अनुपयुक्तानि - भूषणानि येन सः = जिसने भूषणो का उपयोग नहीं किया है ऐसा (भूषण का
अनुपयोक्ता अर्थात् उपयोग न करने वाला) । आभरणविनियोगम् - आभरणस्य विनियोगम्
ष०त०- विनियोग वि+नि+ युज्+घञ् = आभूषण का उपंयोग (आभूषण न पहनना - पहनाना) ।
चित्रकर्मपरिचयेन चित्रस्य कर्म तस्मिन् तस्य वा परिचयः तेन (तृ०त०) = चित्रकला
से प्राप्त परिचय ज्ञान के द्वारा । दोनों सखियां--अरे, .यह जन (शकुन्तला हमीं लोगों की भोति) आभूषण का अनुपयोक्ता (उपयोग न
करने"वाला) है । (फिर भी). चित्रकला से प्राप्त परिचय (ज्ञान) के आधार पर हम
तुम्हारे अद्धो मे आभूषण पहना देती है।
शकुन्तला-- जाने वां
नैपुणम् । (जाणे वो णेउणं ।) व्याकरण एवं शब्दार्थ-- नैपुणम् - निपुणस्य भावः -
निपुण+अण् = दक्षता कुशलता को । वाम् = तुम दोनों की । युस्मद्” शब्द का षष्ठी।
द्वि०ब० अन्वादेश - “वाम् हे । शकुन्तला- में तुम दोनों की (आभूषण पहनाने की)
दक्षता को जानती हूं । (उभे नाव्येनालङ्करुतः । ततः प्रविशति स्नानोत्तीर्वः
काश्यपः) रिप्पणी-(१) वनस्पतिसेवां निवेदयावः - वृक्षों आदि के द्वारा आभूषण आदि
को ब्रह्मचारी कृपा न मानकर सेवा मानते हे । उससे कण्व का प्रभावातिशय द्योतित
होता हे । (र) चित्रकर्मपरिचयेन - इसके दो अर्थ हो सकते हे १. स्वयं चित्रकला मे
परिचित होने के कारण २. दूसरे के द्वारा बनाये गये चित्रो मे पहनाये गये आभूषणों
के आधार पर । (३) उस समय चित्रकला का ज्ञान कराया जाता था । शकुन्तला की सखियां भी
चित्रकला की जानकारी रखती हे ।(दोनों अभिनय के साथ आभूषण
पहनाती है । तत्पश्चात् स्नान कर लौटे हये कण्व प्रवेश करते हें ।)
काश्यपः-
कण्व-
यास्यत्यद्य
शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठः स्तम्भितवाष्यवृत्तिकलुषश्चिन्ताजडं
दनम् ॥
वैक्लव्यं
मम तावदीदृशमिदं स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं नु
तनयाविश्लेषदुःखैर्नवैः ॥६॥
(इति परिक्रामति) ।
अन्वय-
अद्य शकुन्तला यास्यति इति हदयम् उत्कण्ठया
संस्पृष्टम् , कण्ठ स्तम्भितवाष्पवृत्तिकलुषः, दर्शनं चिन्ताजडम्, अरण्यौकसः मम तावत् स्नेहात्
ईदृशम् इदं वैक्लव्यम् , गृहिणः नवैः तनयाविश्लेषदुःखैः
कथं नु पीड्यन्ते ।
शब्दार्थ-
अद्य = आज । शकुन्तला
= शकुन्तला । यास्यति = (चली) जायेगी । इति = इसलिये । हदयम् = हदय । उत्कण्ठया.
= उत्कण्ठा से (चिन्ता से) । संस्पृष्टम् = संस्पृष्ट हो गया ह (भर गया हे) ।
कण्ठः = कण्ठ । स्तम्भितवाष्पवृत्तिकलुषः = रोके गये अश्रु-प्रवाह से कलुष (परित, रुधा हआ) हे । दर्शनम् = (मेरी) दृष्टि । चिन्ताजडम् = चिन्ता के कारण
जड़ (निश्चेष्ट) । अरण्यौकसः = जङ्गल ही है घर जिसका ऐसे (वनवासी) । मम = मेरी ।
तावत् = भी । स्नेहात् = स्नेह (प्रेम) के कारण । ईदृशम् = ऐसी । इदम् = यह ।
वैक्लव्यम् = विकलता (व्याकुलता) । गृहिणः = गृहस्थ । नवै: = नये ।
तनयाविश्लेषदुखैः = पुत्री के वियोग के दुःख से । कथं नु = क्यों न । पीड्यन्ते =
पीड़ित होते होगे (अर्थात् गृहस्थ तो पुत्री वियोग से ओर अधिक दुःखी होते होगे) ।
अनुवाद-आज शकुन्तला (पति के घर) चली जायेगी, इसलिये (मेरा)
हदय उत्कण्ठा (तीव्र वेदना) से भर गया हे । अवरुद्ध अश्रु-प्रवाह से कण्ठ रुध गया
है (अर्थात् बहते हये ओंसुओं को रोकने से रुध गया हे) । (मेरी) दृष्टि चिन्ता के
कारण जड़ (निश्चेष्ट) (हो गयी हे) । (पुत्री शकुन्तला के प्रति) स्नेह के कारण
मेरे जैसे वनवासी की ऐसी व्याकुलता (है तब) गृहस्थ लोग नये 4 बार होने वाले)
पुत्री के वियोग जनित दुःख से क्यो न पीडित होते होगे ? (चारो
ओर घूमते हैँ) ।
संस्कृत
व्याख्या—
अद्य - अस्मित्रहनि, शकुन्तला - मम पुत्री, यास्यति - पति गृहं गमिष्यति,
इति - हेतोः, हदयं - मम मनः, उत्कण्ठया - चिन्तया (दुःखेन), संस्पृष्टं
समाक्रान्तं (वर्तते), कण्ठः - गलः, स्तम्भितवाष्यवृत्तिकलुषः
- स्तम्भिता अवरूद्धा या वाष्पवृत्तिः अश्रप्रसरः तया कलुषः विकृतः (नातोऽगत्ति),
दनं - लोचनम् , चिन्ताजडं - चिन्तया
शकुन्तलावियोग ध्यानेन जडं विषयग्रहणाक्षमम् (अस्ति), अरण्यौकसः
- वनवासिनः, मम तावत् कण्वस्य अपि, स्नेहात्
- पुत्रीप्रेमभवात्, ईदृशम् - एतादृशम् , इदम् - एतत्, वैक्लव्यं - विहलता जातेतिशोषः, गृहिणः - गृहस्थाः, नवैः - नूतनैः, प्रथमोत्पतैरित्यर्थः, तनयाविश्लेषदुः खैः - तनयायाः
कन्यायाः विश्लेषदुःखैः वियोगकष्टैः, कथं नु पीड्यन्ते - कथं
न व्याकुलीक्रियन्तेनितरां पीड्यन्ते इत्यर्थः ।
संस्कृत-
सरलार्थः—
(स्वपुत्र्याः शकुन्तलाया
भाविवियोगस्मरणमात्रेणैव शोकविह्वलः कण्वो वदति यत् अद्य मम तनया शकुन्तला
पतिगृहं गमिष्यतीतिस्मरणेनैव मम चित्तं चिन्ताकुलं विद्यते अवरुद्धा श्रुवेगेन
कण्ठो विकृतो जातोऽस्ति, मादृशो वनवासिनश्चेत्
पुत्रीवियोग एतादृशी विहवलता तदा गृहस्थानां तनयाविश्लेषे कीदृशी भवेदिति वक्तुं न
पार्यत" इति । व्याकरण- यास्यति - या+लट्+प्र०पु०ए०व० । उत्कण्ठया - उत्+कण्ठ+अ
+टाप्+तृ०ए०व० । संस्पृष्टम् - सम्+ स्पृश्+क्त । स्तम्भितवाष्पवृत्तिकलुषः -
स्तम्भिता वाष्पवृक्तिः (कर्म०) तया कलुषः (तत्पु०) । चिन्ताजडम् ~ चिन्तया जडम् (तत्पु ०) । दर्शनम् - दृश्+ल्युट् । अरण्यौकसः - अरण्यम्
ओकः यस्य तस्य (बहु°) । स्नेहात् - हेतु अर्थ मे पञ्चमी ।
तनयाविश्लेषदुःखेः - तनयायाः विश्लेषस्य दुःखे: (तत्पु ०) । विश्लेष-वि+श्लिष्+घञ्
| कोष—उत्कण्ठोत्कलिके समे" इत्यमरः । कण्ठः
शब्देऽन्तिके गले' इत्यमरः । रस--इस श्लोक मे कण्व का
वात्सल्य अत्यन्त आहत है । जिस शकुन्तला को शैशवस्था में लाकर, उन्होने अपने सान्निध्य एवं संरक्षण में पाला-पोषा था, आज वह पहली बार पतिगृह को जा रही है अतः उनकी करुणा फूट पड़ी है करुण
(वात्सल्य) के परिपाक की दृष्टि से यह श्लोक अत्युत्तम हे । अलङ्कार--८१) यहां
"पीड्यन्ते गृहिणः... नवैः" ये गृहस्थं के पुत्रीवियोगजनित दुःख को अधिक
बताने से व्यतिरेक अलङ्कार है । (२) वैक्लव्य" रूप कार्य के प्रति
उत्कण्ठा" रूप एक कारण के होने पर भी कण्ठकलुषत्वरूप कारणान्तर का उल्लेख
होने से समुच्चय अलङ्कार है । (३) “यास्यत्यद्च शकुन्तलेति" मे ईति"
शब्द के प्रयोग से कण्व की व्यथा के हेतु-कथन से हेतु अलङ्कार है । (४) यँ कण्व की
विकलता का कारण उत्कण्ठा" को बताया गया हे अतः काव्यलिङ्गं अलङ्कार है । (५)
यहा श्रुत्यनुप्रास ओर वृत्यनुप्रास की भी स्थिति है । छन्द-श्लोक में
शार्दूलविक्रीडित छन्द हे ।
टिप्पणी-
(१) काव्यो में नाटक
को तथा नाटको मे अभिज्ञानशाकुन्तल' को श्रेष्ठ
माना जाता हे । शाकुन्तल में भी चतुर्थं अङ्क के जिन चार श्लोकों को उत्तम माना
जाता है- “तत्र श्लोकचतुष्टयम्, - उनमें यह (यास्यत्य)
श्लोक भी है । इस श्लोक में वीतराग होने पर भी मुनि कण्व के पुत्री-वियोग जमित
व्यथा का अति चारु वर्णन है । धर्मपत्री (पालिता पुत्री) शकुन्तला के प्रति उनका
निरतिशय स्नेह भाव है इसीलिये वे उसके भावी वियोग की व्यथा से व्यथित है ।
(२) श्लोक के चतुर्थ
चरण में तनयाविश्लेषदुःखैः नवैः (तनयाविश्लेषदुःख' के
लिये “नवैः इस विशेषण का प्रयोग सारगर्मित ह । संसार मे कन्या का नया (प्रथम)
वियोग उसके माता-पिता के लिये असहय वेदना का कारण होता है । शकुन्तला के धर्मपिता
कण्व विरागी होने पर भा जब अपनी पुत्री के प्रथम वियोग से इतने विरहकातर है तब
गृहस्थ माता-पिता का क्या कहना है।
thanks for a lovly feedback