Class 8 Sanskrit Deepakam Chapter 8 ‘पश्यत कोणमैशान्यं भारतस्य मनोहरम्’ Questions & Answers

Sooraj Krishna Shastri
By -
0

“Class 8 Sanskrit Deepakam Chapter 8 ‘पश्यत कोणमैशान्यं भारतस्य मनोहरम्’ के सम्पूर्ण Notes, Hindi Explanation, Question Answers, Exercise Solutions और Grammar Analysis यहाँ उपलब्ध हैं। इस chapter में भारत के पूर्वोत्तर राज्यों (North-East States) — अरुणाचलप्रदेश, असम, मेघालय, नागालैण्ड, मणिपुर, मिजोरम, त्रिपुरा एवं सिक्किम — की विशेषताएँ सरल भाषा में समझाई गई हैं। Students के लिए एकपदेन उत्तर, पूर्णवाक्येन उत्तर, प्रकृति–प्रत्यय, विश्लेषण, विशेष्य–विशेषण, और शब्दजाल अभ्यास भी दिए गए हैं।

This page provides complete Class 8 Sanskrit Chapter 8 solutions with meanings, summary, NCERT-based answers and easy explanations. Perfect for exam preparation, homework help, and quick revision. पश्यत कोणमैशान्यं chapter उत्तर-प्रदेश, CBSE, KVS तथा सभी स्कूलों के विद्यार्थियों के लिए अत्यंत उपयोगी। अभी पढ़ें और सम्पूर्ण उत्तर पाएं।”

Class 8 Sanskrit Deepakam Chapter 8 ‘पश्यत कोणमैशान्यं भारतस्य मनोहरम्’ Questions & Answers

Class 8 Sanskrit Deepakam Chapter 8 ‘पश्यत कोणमैशान्यं भारतस्य मनोहरम्’ Questions & Answers
Class 8 Sanskrit Deepakam Chapter 8 ‘पश्यत कोणमैशान्यं भारतस्य मनोहरम्’ Questions & Answers

पश्यत कोणमैशान्यं भारतस्य मनोहरम्

अभ्यासात् जायते सिद्धिः


१. एकपदेन उत्तराणि

प्रश्न उत्तरम्
(क) अस्माकं देशे कति राज्यानि सन्ति ? अष्टाविंशतिः
(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन् ? इमाः सप्तभगिन्यः
(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते ? अष्टराज्यानां
(घ) अस्माकं देशे कति केन्द्रशासित प्रदेशाः सन्ति ? अष्ट
(ङ) सप्तभगिनी–प्रदेशे कः उद्योगः सर्वप्रमुखः ? वंशोद्योगः

२. पूर्णवाक्येन उत्तराणि

प्रश्न उत्तरम्
(क) भ्रातृसहित–भगिनीसप्तके कानि राज्यानि सन्ति ? भातृसहित – भगिनीसप्तके इमानि राज्यानि सन्ति – अरुणाचलप्रदेशः, असम:, मणिपुरम्, मिजोरम, मेघालय, नागालैण्डः, त्रिपुरा, सिकिम्मः च ।
(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते ? इमानि राज्यानि सप्तभगिन्य कथ्यन्ते यतः एतेषाम् राज्यानां सामाजिक–सांस्कृतिक परिदृश्यानां साम्याद् भौगोलिक वैशिष्ट्यात् च इमानि उक्त उपाधिना प्रथितानि ।
(ग) ऐशान्यकोणप्रदेशेषु के निवसन्ति ? ऐशान्यकोणप्रदेशेषु गारो–खासी–नागा–मिजो–लेप्चा–प्रभृतयः बहवः जनजातीयाः निवसन्ति ।
(घ) पूर्वोत्तरप्रादेशिकाः केषु निष्णाताः सन्ति ? पूर्वोत्तरप्रदेशिकाः बहुभाषाभिः समन्विताः, पर्वपरम्पराभिः परिपूरिता, स्वलीला–कलासु च निष्णाताः सन्ति ।
(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते ? वंशवृक्षवस्तूनाम् उपयोगः आवस्त्राभूषणेभ्यः गृहनिर्माण–पर्यन्तं क्रियते ।

३. प्रकृति–प्रत्यय विभाग

पदम् प्रकृति प्रत्यय
ज्ञातुम् ज्ञा तुमुन्
विश्रुतः वि + श्रु क्त
अतिरिच्य अति + ऋच् ल्यप्
पठनीयम् पठ् अनीयर्

४. रेखाङ्कित शब्द पर आधारित प्रश्ननिर्माणम्

मूल वाक्य प्रश्नम्
वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः । वयं कस्य राज्यानां विषये ज्ञातुम् इच्छामः ?
सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः । का: प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टा: ?
प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते । प्रदेशेऽस्मिन् केषाम् बाहुल्यं वर्तते ?
एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि । एतानि राज्यानि तु भ्रमणार्थं कीदृशानि ?

५. यथानिर्देशम् उत्तरत

प्रश्न उत्तरम्
‘महोदये! मम भगिनी कथयति’ — ‘मम’ कस्यै प्रयुक्तम् ? स्वरायै
‘… इमानि उक्तोपाधिना प्रथितानि’ — कर्तृपदं किम् ? उपाधिना
‘एतेषां राज्यानां पुनः सङ्घटनं विहितम्’ — क्रियापदं किम् ? विहितम्
‘अत्र वंशवृक्षाणां प्राचुर्यं विद्यते’ — ‘अल्पता’ का विपरीतार्थक पदम् ? प्राचुर्यं
‘… इमानि लघूनि वर्तन्ते’ — ‘सन्ति’ का समानार्थक पदम् ? वर्तन्ते

६. शब्दजाल–उत्तराणि

क्रमांक पदम्
1 जनजाति:
2 भ्राता
3 सिक्किमः
4 मणिपुर:
5 त्रिपुरा
6 राज्यानि
7 संस्कृति:
8 पूर्वोत्तरम्
9 देशस्य
10 प्राकृतिक:
11 वंशवृक्षः
12 अरुणाचल:
13 नागालैण्डम्
14 मेघालय:
15 भगिनि
16 भगिन्यः
17 पुरा
18 सप्तभगिन्यः
19 बहवः
20 गारो
21 मिजो
22 नागा

७. रिक्तस्थान–पूरणम् (पट्टिकातः)

वाक्य उत्तरम्
(क) छात्रा: अद्य _________ विषये ज्ञातुमिच्छन्ति । स्वदेशस्य राज्यानाम्
(ख) अस्माकं देशे _________ राज्यानि… अष्टाविंशतिः
(ग) सप्तभगिन्यः … इति _________ कथ्यन्ते । पूर्वोत्तरराज्यानि
(घ) सप्तभगिन्यः इत्युक्तानि राज्यानि – … सिक्किमः, अरुणाचलप्रदेश:, असम:, मणिपुर, मिजोरम, मेघालय:, नागालैण्ड, त्रिपुरा
(ङ) प्रदेशेऽस्मिन् _________ बाहुल्यम् अस्ति । जनजाति:
(छ) पूर्वोत्तरराज्येषु वंशवृक्षाणां _________ विद्यते । प्राचुर्यं

८. भिन्नप्रकृतिकं पदम्

समूह भिन्नपदम्
गच्छति, पठति, धावति, अहसत्, क्रीडति अहसत्
छात्रः, सेवकः, शिक्षक:, लेखिका, क्रीडक: लेखिका
पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम् आम्रः
व्याघ्रः, भल्लूक:, गज:, कपोतः, शाखा, सिंह: शाखा
पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा यानम्

९. विशेष्य–विशेषण मेलनम्

विशेषणम् विशेष्यम्
(i) अयम् प्रदेश:
(ii) संस्कृतिविशिष्टायाम् भारतभूमौ
(iii) महत्त्वाधायिनी संस्कृतिः
(iv) प्राचीने इतिहासे
(v) एक: समवायः

Pashyata Konam Aishanyam Class 8

Class 8 Sanskrit Chapter 8 Solutions

पश्यत कोणमैशान्यं प्रश्नोत्तर

Class 8 Deepakam Chapter 8 Notes

North East India Sanskrit chapter

सात भगिनियाँ संस्कृत पाठ

Class 8 Sanskrit QnA

पश्यत कोणमैशान्यं Summary in Hindi

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!