Manjulamanjusha Sundar Surbhasha Class 8 Chapter 7 – Sanskrit Question Answers | मञ्जुलमञ्जूषा सुन्दरसुरभाषा अभ्यास-प्रश्न उत्तर (Class 8)

Sooraj Krishna Shastri
By -
0

Class 8 Sanskrit Deepakam Chapter 7 Manjulamanjusha Sundar Surabhasha के सभी अभ्यास प्रश्न-उत्तर, शब्दार्थ, प्रश्न निर्माण, मेलन, विभक्ति-वाक्य सहित पूरा समाधान।

Manjulamanjusha Sundar Surbhasha Class 8 Chapter 7 – Sanskrit Question Answers | मञ्जुलमञ्जूषा सुन्दरसुरभाषा अभ्यास-प्रश्न उत्तर (Class 8)


📘 मञ्जुलमञ्जूषा सुन्दरसुरभाषा – अभ्यास का सुव्यवस्थित हल


1. एकपदेन उत्तरं लिखत –

प्रश्न उत्तरम्
(क) सुन्दरसुरभाषा कस्य वचनातीता ? वेदानां
(ख) संस्कृतभाषा कुत्र विजयते ? विश्वे
(ग) संस्कृतभाषा कस्य आशा ? जनानाम्
(घ) संस्कृते कति रसाः सन्ति ? नव
(ङ) कस्याः ध्वनिश्रवणेन सुखं वर्धते ? संस्कृतभाषायाः

2. पूर्णवाक्येन उत्तरं लिखत –

(क) संस्कृतभाषा केषां जीवनस्य आशा अस्ति?
➡️ संस्कृतभाषा सामान्यजनानां जीवनस्य आशा अस्ति।

(ख) केषां विचाराः जनान् अभिप्रेरयन्ति?
➡️ वेद–उपनिषद्–वेदान्त–पुराणादीनां विचाराः जनान् अभिप्रेरयन्ति।

(ग) कैः रसैः समृद्धा साहित्यपरम्परा विराजते?
➡️ शृङ्गारादि नवभिः रसैः समृद्धा साहित्यपरम्परा विराजते।

(घ) संस्कृतभाषा केषु शास्त्रेषु विहरति?
➡️ वेदेषु, उपनिषद्सु, पुराणेतिहासकाव्येषु, दर्शनेषु, व्याकरणेषु, ज्योतिष–आयुर्वेद–गणित–विज्ञानशास्त्रेषु च विहरति।

(ङ) संस्कृतभाषायाः सम्बोधनपदानि कानि?
➡️ ‘हे संस्कृत’, ‘हे देववाणी’, ‘हे जननी’ इत्यादीनि।

Manjulamanjusha Sundar Surbhasha Class 8 Chapter 7 – Sanskrit Question Answers | मञ्जुलमञ्जूषा सुन्दरसुरभाषा अभ्यास-प्रश्न उत्तर (Class 8)
Manjulamanjusha Sundar Surbhasha Class 8 Chapter 7 – Sanskrit Question Answers | मञ्जुलमञ्जूषा सुन्दरसुरभाषा अभ्यास-प्रश्न उत्तर (Class 8)


3. रेखांकितपदेषु प्रश्ननिर्माणम् –

वाक्य प्रश्न
मुनिगणाः संस्कृतभाषायाः विकासं कृतवन्तः। मुनिगणाः कस्याः विकासं कृतवन्तः?
सामान्यजनानां जीवनं काव्यैः प्रभावितम् अस्ति। सामान्यजनानां जीवनं कैः प्रभावितम् अस्ति?
कवयः अपि उपादेयानि काव्यानि रचितवन्तः। कवयः अपि कीदृशानि काव्यानि रचितवन्तः?
संस्कृतभाषा पृथिव्यां विहरति। संस्कृतभाषा कुत्र विहरति?
संस्कृतभाषा विविधभाषाः परिपोषयति। संस्कृतभाषा काः परिपोषयति?
वेद-वेदाङ्गादीनि गभीराणि शास्त्राणि सन्ति। वेद-वेदाङ्गादीनि गभीराणि कानि सन्ति?

4. पदानां विभक्तिः एवं वचनम् –

पदम् विभक्तिः वचनम्
मातः सम्बोधन एकवचनम्
तव षष्ठी एकवचनम्
मञ्जूषा प्रथमा एकवचनम्
संस्कृतिः प्रथमा एकवचनम्
जनानाम् षष्ठी बहुवचनम्
जीवनस्य षष्ठी एकवचनम्
धरायाम् सप्तमी एकवचनम्
शास्त्रेषु सप्तमी बहुवचनम्

5. पद्यांशानां मेलनम् –

पद्यांशः उत्तरम्
(क) अयि मातस्तव पोषणक्षमता मम वचनातीता, सुन्दरसुरभाषा
(ख) वेदव्यास-वाल्मीकि-मुनीनां कालिदासबाणादिकवीनाम्
(ग) पौराणिक-सामान्यजनानाम् जीवनस्य आशा, सुन्दरसुरभाषा
(घ) श्रुतिसुखनिनदे सकलप्रमोदे स्मृतिहितवरदे सरसविनोदे
(ङ) वैद्यव्योम-शास्त्रादिविहारा विजयते धरायाम्

6. एकपदेन अर्थ लिखत –

दीर्घ रूप एक पद
सुराणां भाषा सुरभाषा
सुन्दरी सुरभाषा सुन्दरसुरभाषा
नवरसैः रुचिरा नवरसरुचिरा
पोषणस्य क्षमता पोषणक्षमता
मञ्जुला भाषा मञ्जुलभाषा

7. रिक्तस्थानपूर्ति –

(क) अयि मातः तव पोषणक्षमता आशा वचनातीता।
(ख) वेदव्यास-वाल्मीकि-मुनीनां कालिदासबाणादि कवीनाम्।
(ग) पौराणिक-सामान्य-जनानां जीवनस्य संस्कृतिः
(घ) श्रुतिसुखनिनदे सकलप्रमोदे स्मृतिहितवरदे सरसविनोदे।
(ङ) गति-मति-प्रेरक-काव्य-विशारदे, तव वेदविषय एषा सुन्दरसुरभाषा
(च) नवरस-रुचिरालङ्कृति-धारा मम वेदान्तविचारा
(छ) वैद्य-व्योम-शास्त्रादि-विहारा विजयते धरायाम्, सुन्दरसुरभाषा


8. प्रसङ्गानुसारम् अर्थचयनम् –

प्रश्न विकल्प
(क) “मञ्जुलमञ्जूषा” इत्यस्य अर्थः? (iii) मनोहररूपेण संकलिता
(ख) सुन्दरसुरभाषा केषां जीवनस्य आशा? (iii) पौराणिक-सामान्यजनानाम्
(ग) सुन्दरसुरभाषा कुत्र विजयते? (iii) धरायाम्
(घ) सुन्दरसुरभाषायां किं नास्ति? (iv) अशुद्धिः
(ङ) कविः सुन्दरसुरभाषां केन पदेन सम्बोधयति? (ii) मातः

Manjulamanjusha Sundar Surbhasha Class 8

Class 8 Sanskrit Chapter 7 Question Answer

Deepakam Chapter 7 Sanskrit Solutions

मञ्जुलमञ्जूषा सुन्दरसुरभाषा प्रश्न उत्तर

Class 8 Sanskrit Manjulamanjusha Notes

मञ्जुलमञ्जूषा सुन्दरसुरभाषा अभ्यास
Deepakam Sanskrit book class 8 solutions

Class 8 Sanskrit chapter-wise solutions

सुन्दरसुरभाषा अर्थ एवं प्रश्नोत्तर

Sanskrit Deepakam chapter 7 explanation

Sanskrit class 8 questions and answers

संस्कृत दीपकम अध्याय 7 महत्वपूर्ण प्रश्न
Class 8 Sanskrit chapter 7 Manjulamanjusha full solution

Manjulamanjusha Sundar Surbhasha Sanskrit explanation in Hindi

Class 8 Deepakam chapter 7 exercise question answer

मञ्जुलमञ्जूषा सुन्दरसुरभाषा सम्पूर्ण हल हिंदी में

Class 8 Sanskrit Deepakam notes with answers

Sanskrit Deepakam class 8 chapter 7 grammar questions

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!