सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते | Class 8 Sanskrit Deepakam Chapter 12 Questions Answers, Summary, Exercise Solutions

Sooraj Krishna Shastri
By -
0

Class 8 Sanskrit Deepakam Chapter 12 – “सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते” का यह complete study material विद्यार्थियों के लिए अत्यंत उपयोगी है। यहाँ आपको पाठ से संबंधित Questions Answers, One-word answers, पूर्णवाक्य उत्तर, रिक्तस्थान, सत्य-असत्य, तथा गुण-दोष सूची बहुत सरल भाषा में उपलब्ध हैं।

यह chapter वर्णों के सही उच्चारण (Proper Pronunciation), अक्षरव्यक्ति, पदच्छेद, सुस्वर, धैर्य, आदि गुणों पर आधारित है और पाठक के आदर्श गुणों को स्पष्ट रूप से समझाता है।

इस page में आपको Class 8 Sanskrit के अनुसार NCERT pattern पर आधारित व्यवस्थित समाधान, अभ्यास प्रश्न, तथा परीक्षा की दृष्टि से महत्वपूर्ण बिंदु मिलेंगे।

यदि आप Class 8 Sanskrit Deepakam Chapter 12 Solutions, Notes, Translation, Exercises, Summary की तलाश कर रहे हैं, तो यह सामग्री आपकी आवश्यकता को पूर्ण करती है। विद्यार्थी, शिक्षक और competitive exam aspirants सभी के लिए यह सामग्री अत्यंत लाभप्रद है।

सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते | Class 8 Sanskrit Deepakam Chapter 12 Questions Answers, Summary, Exercise Solutions

सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते | Class 8 Sanskrit Deepakam Chapter 12 Questions Answers, Summary, Exercise Solutions
सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते | Class 8 Sanskrit Deepakam Chapter 12 Questions Answers, Summary, Exercise Solutions

सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते

अभ्यासात् जायते सिद्धिः


१. पाठे विद्यमानानां श्लोकानाम् उच्चारणं स्मरणं लेखनं च कुरुत ।

उत्तरम् : छात्राः स्वयं करिष्यन्ति ।


२. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तराणि लिखत–

(क) पाठकाः केषां सम्यक् प्रयोगं कुर्युः ?
उत्तरम् : वर्णानां

(ख) किम् अवश्यमेव पठनीयम् ?
उत्तरम् : व्याकरणम्

(ग) ब्रह्मलोके केन सम्मानं भवति ?
उत्तरम् : सम्यग्वर्णप्रयोगेन

(घ) अधमाः पाठकाः कति भवन्ति ?
उत्तरम् : षड्

(ङ) धैर्यं केषां गुणः ?
उत्तरम् : उत्तमपाठकस्य


३. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तराणि लिखत–

(क) व्याघ्री दंष्ट्राभ्यां कान् नयति ?
उत्तरम् : व्याघ्री दंष्ट्राभ्यां पुत्रान् नयति ।

(ख) वर्णाः कथं प्रयोक्तव्याः ?
उत्तरम् : वर्णाः स्पष्टतया सम्यक् उच्चारणेन प्रयोक्तव्याः ।

(ग) पाठकानां षड्गुणाः के भवन्ति ?
उत्तरम् : माधुर्यम्, अक्षरव्यक्तिः, पदच्छेदः, धैर्यः, सुस्वरः, लयसमर्थं च — एते पाठकानां श्रेष्ठगुणाः भवन्ति ।

(घ) के अधमाः पाठकाः भवन्ति ?
उत्तरम् : गीति, शीघ्री, शिरःकम्पी, लिखितपाठकः, अनर्थज्ञः, अल्पकण्ठः — एते अधमाः पाठकाः भवन्ति ।

(ङ) ‘स्वजनः’ ‘श्वजनः’ च — इत्यनयोः अर्थदृष्ट्या कः भेदः ?
उत्तरम् : ‘स्वजनः’ बान्धवाचकः, ‘श्वजनः’ शुनकः (कुक्कुरः) भवति ।

(च) ‘सकलं’ ‘शकलं’ च — इत्यनयोः अर्थदृष्ट्या कः भेदः ?
उत्तरम् : ‘सकलं’ सम्पूर्णवाचकं विशेषणम्; ‘शकलं’ खण्डवाचकम् ।


४. अधोलिखितानि लक्षणानि — ‘गुणाः वा? दोषाः वा?’ विभजत–

गुणाः

  • माधुर्यम्
  • अक्षरव्यक्तिः
  • पदच्छेदः
  • सुस्वरः
  • धैर्यम्
  • लयसमर्थम्

दोषाः

  • शीघ्री
  • लिखितपाठकः
  • अनर्थः
  • अल्पकण्ठः
  • गीति
  • शिरःकम्पी
  • अनर्थज्ञः

५. श्लोकानुसारं रिक्तस्थानानि पूरयत–

(क) भीता पतनभेदाभ्याम् तद्वद् वर्णान् प्रयोजयेत् ।
(ख) धैर्यं लयसमर्थं च षडेते पाठका गुणाः ।
(ग) गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः ।
(घ) एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीड़िताः
(ङ) स्वजनः श्वजनो माभूत् सकलं शकलं सकृत् शकृत् ।


६. सत्यम् वा असत्यम् — लिखत

(क) गानसहितपठनं पाठकानां दोषः भवति ।
उत्तरम् : सत्यम्

(ख) माधुर्यं नाम अक्षराणाम् उच्चारणे स्पष्टता अस्ति ।
उत्तरम् : सत्यम्

(ग) शकृत् नाम एकवारम् इति अर्थः अस्ति ।
उत्तरम् : असत्यम्

(घ) अव्यक्ताः वर्णाः प्रयोक्तव्याः भवन्ति ।
उत्तरम् : असत्यम्

(ङ) व्याघ्री यथा पुत्रान् हरति तथा वर्णान् प्रयोजयेत् ।
उत्तरम् : सत्यम्


Samyag Varna Prayogena Brahmaloke Mahiyate

Class 8 Sanskrit Deepakam Chapter 12

Class 8 Sanskrit Chapter 12 Questions Answers

Sanskrit Deepakam Chapter 12 Solutions

सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते प्रश्न उत्तर

कक्षा 8 संस्कृत दीपकम अध्याय 12 समाधान

Deepakam Class 8 Sanskrit Exercise

Sanskrit pronunciation lesson class 8

वर्ण प्रयोग पाठ प्रश्नोत्तर

Class 8 Sanskrit notes pdf

NCERT Class 8 Sanskrit solution Deepakam

सम्यग् वर्ण प्रयोग अर्थ व प्रश्न

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!