Class 8 Sanskrit Deepakam Chapter 10 – “Sannimitte Varam Tyagah (सन्निमित्ते वरं त्यागः)” का यह पेज छात्रों के लिए सम्पूर्ण समाधान प्रस्तुत करता है। यहाँ आपको अभ्यास प्रश्न-उत्तर, एकपदेन उत्तरम्, पूर्णवाक्येन उत्तरम्, अन्वय वाक्य, पदच्छेद, शब्दरूप, तथा उदाहरणानुसार वाक्य-रचना जैसे सभी महत्वपूर्ण अभ्यास मिलते हैं। यह अध्याय साहस, कर्तव्यनिष्ठा और त्याग की भावना को दर्शाता है, जिसमें राजा शूद्रक, वीरवर, राजलक्ष्मी आदि पात्रों के माध्यम से नैतिक शिक्षा प्रदान की गई है।
इस page में Sanskrit solutions, अत्यंत सरल भाषा में दिए गए हैं ताकि छात्र अध्याय को आसानी से समझ सकें।
यह सामग्री CBSE Class 8 Sanskrit (Deepakam) के अनुसार तैयार की गई है और अंतिम परीक्षा के लिए अत्यंत उपयोगी है।
यदि आप “Sannimitte Varam Tyagah Hindi Notes, Summary, MCQs, Question Answers, Solutions” खोज रहे हैं, तो यह पेज आपके लिए एक complete study guide है।
Teachers, students और competitive exam aspirants सभी के लिए यह सामग्री helpful और exam-oriented है।
Class 8 Sanskrit Deepakam Chapter 10 – “Sannimitte Varam Tyagah (सन्निमित्ते वरं त्यागः)” Question Answers
10 - सन्निमित्ते वरं त्यागः (क-भागः)
![]() |
| Class 8 Sanskrit Deepakam Chapter 10 – “Sannimitte Varam Tyagah (सन्निमित्ते वरं त्यागः)” Question Answers |
अभ्यासात् जायते सिद्धिः
१. पाठम् आधृत्य उदाहरणानुगुणं लिखत ‘आम्’ अथवा ‘न’-
उदाहरण -
| क्रम | प्रश्न | उत्तरम् |
|---|---|---|
| (क) | किं वीरवरः राजपुत्रः आसीत्? | आम् |
| (ख) | “किं ते वर्तनम्?” इति किं शूद्रक : अपृच्छत्? | आम् |
| (ग) | किं वीरवरं राज्ञः समीपे दौवारिकः अनयत्? | आम् |
| (घ) | किं राजा शूद्रक: राजपुत्रं वीरवरं साक्षात् दृष्ट्वा एव वृत्तिम् अयच्छत्? | न |
| (ङ) | किं वीरवरः स्ववेतनस्य चतुर्थं भागम् एव पत्न्यै यच्छति स्म? | आम् |
| (च) | किं करुण – रोदन – ध्वनिं राजा श्रुतवान्? | आम् |
| (छ) | किं करुणरोदनध्वनिः दिवसे श्रुतः आसीत्? | न |
| (ज) | किं राजलक्ष्म्या उक्तः उपायः अतीव दुःसाध्यः आसीत्? | आम् |
| (झ) | किं भगवती सर्वमङ्गला उपायं संसूच्य शीघ्रमेव अदृश्या अभवत्? | आम् |
२. अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत —
| क्रम | प्रश्न | उत्तरम् |
|---|---|---|
| (क) | शूद्रकः कीदृशः राजा आसीत् ? | शूद्रकः पराक्रमी नानाशास्त्रविद् राजा आसीत् । |
| (ख) | वीरवरः कस्य समीपं गन्तुम् इच्छति स्म ? | वीरवरः राज्ञः समीपं गन्तुम् इच्छति स्म । |
| (ग) | राज्ञः शूद्रकस्य ‘का ते सामग्री?’ इति प्रश्नस्य उत्तरं वीरवरः किम् अयच्छत्? | वीरवरः अवदत्- मम द्वौ बाहू खड्गश्च मम सामग्री अस्ति । |
| (घ) | वीरवरः स्वगृहं कदा गच्छति स्म ? | यदा राजा आदिशति, तदा वीरवरः गृहं गच्छति स्म । |
| (ङ) | वीरवरः स्ववेतनस्य अर्धं केभ्यः यच्छति स्म ? | वीरवरः स्ववेतनस्य अर्धं देवेभ्यः यच्छति स्म । |
| (च) | राजलक्ष्मीः कुत्र सुखेन अवसत् ? | राजलक्ष्मी राज्ञः भुजच्छायायां सुखेन अवसत् । |
| (छ) | राजलक्ष्म्याः दुःखस्य कारणं श्रुत्वा बद्धाञ्जलिः वीरवरः किम् अवदत् ? | वीरवरः अवदत् – अस्ति अत्र राज्ञः जीवनस्य कश्चित् उपाय:? |
३. उदाहरणानुसारं निम्नलिखितानि वाक्यानि अन्वयरूपेण लिखत-
| क्रम | प्रश्न | उत्तर |
|---|---|---|
| (क) | आसीत् शोभावती नाम काचन नगरी । | शोभावती नाम काचन नगरी आसीत् । |
| (ख) | प्रतिदिनं सुवर्णशतचतुष्टयं देव ! | देव! प्रतिदिनं सुवर्णंचतुष्टयम् । |
| (ग) | देव! दिनचतुष्टयस्य वेतनार्पणेन प्रथममवगम्यतां स्वरूपमस्य वेतनार्थिनो राजपुत्रस्य, किमुपपन्नमेतत् वेतनं न वेति । | देव! दिनचतुष्टयस्य वेतनार्पणेन प्रथमम् अस्य वेतनार्थिनः राजपुत्रस्य स्वरूपम् अवगम्यताम् । किम् एतत् वेतनम् उपपन्नं न वेति । |
| (घ) | क्रन्दनमनुसर राजपुत्र ! | राजपुत्र ! क्रन्दनम् अनुसर । |
| (ङ) | अथ मन्त्रिणां वचनात् ताम्बूलदानेन नियोजितोऽसौ राजपुत्रो वीरवरो नरपतिना । | अथ मन्त्रिणां वचनेन नरपतिना असौ राजपुत्रः वीरवरः ताम्बूलदानेन नियोजितः । |
| (च) | नैष गन्तुमर्हति राजपुत्र एकाकी सूचिभेद्ये तिमिरेऽस्मिन् । | अस्मिन् सूचिभेद्ये तिमिरे एवः राजपुत्रः एकाकी गन्तुं न अर्हति । |
| (छ) | भगवति ! अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो भवति, सुचिरं जीवति च स्वामी? | भगवति । अस्ति अत्र कश्चिद् उपाय : ? येन इह भगवत्याः पुनः चिरवासो भवति स्वामी च सुचिरं जीवति । |
| (ज) | तदा पुनर्जीविष्यति राजा शूद्रको वर्षाणां शतम् । | तदा राजा शूद्रकः पुनः वर्षाणां शतं जीविष्यति । |
४. उदाहरणानुगुणं पाठगतानि पदानि अधिकृत्य रिक्तस्थानानि पूरयत-
| क्रम | पाठगत पद | पदानि अधिकृत्य |
|---|---|---|
| 1 | वृत्त्यर्थम् | वृत्ति + अर्थम् |
| 2 | कस्मादपि | कस्मात् + अपि |
| 3 | कोऽपि | कः + अपि |
| 4 | राजपुत्रोऽस्मि | राजपुत्र: + अस्मि |
| 5 | यथेष्टम् | यथा + इष्टम् |
| 6 | वेतनार्पणेन | वेतन + अर्पणेन |
| 7 | तदालोक्य | तद् + आलोक्य |
| 8 | ततोऽसौ | ततः + असौ |
| 9 | वर्त्तनार्थिनो | वर्तन + अर्थिनः |
| 10 | तदवशिष्टं | तद् + अवशिष्टम् |
| 11 | राजदर्शनादनन्तरं | राजदर्शनात् + अनन्तरम् |
| 12 | वेति | वा + इति |
| 13 | राजलक्ष्मीरुवाच | राजलक्ष्मीः + उवाच |
| 14 | चार्द्धं | च + अर्धम् |
| 15 | बहिर्नगरादालोकिता | बहिः + नगराद् + आलोकिता |
| 16 | कापि | का + अपि |
| 17 | प्रत्युवाच | प्रति + उवाच |
| 18 | राजलक्ष्मीरस्मि | राजलक्ष्मीः + अस्मि |
| 19 | स्थास्यामीति | स्थास्यामि + इति |
| 20 | भुजच्छायायां | भुज + छायायाम् |
| 21 | अस्त्यत्र | अस्ति + अत्र |
| 22 | कश्चिदुपायो | कश्चिद् + उपायः |
५. अधोलिखितेषु वाक्येषु रक्तवर्णीयपदानि केभ्यः प्रयुक्तानि इति उदाहरणानुगुणं लिखत-
| क्रम | प्रश्न / वाक्य | रक्तवर्णीयपद |
|---|---|---|
| (क) | ततः असौ तद्रोदनस्वरानुसरणक्रमेण प्रचलितः । | वीरवराय |
| (ख) | तत् अहम् अपि गच्छामि पृष्ठतोऽस्य । | राज्ञे |
| (ग) | चिरम् एतस्य भुजच्छायायां सुमहता सुखेन निवसामि । | राज्ञे |
| (घ) | सा चातीव दुःसाध्या । | प्रवृत्यै |
| (ङ) | किं ते वर्तनम्? | वीरवराय |
६. अधोलिखितानि वाक्यानि पठित्वा तेन सम्बद्धं श्लोकं पाठात् चित्वा लिखत-
| क्रम | प्रश्न / वाक्य | उत्तर / सम्बद्ध श्लोक |
|---|---|---|
| (क) | राजलक्ष्मीः वदति यत् यदि वीरवरः स्वस्य सर्वप्रियं वस्तु त्यजति तदा सा पुनः शूद्रकस्य समीपे स्थास्यति । | यदि त्वया स्वस्य सर्वतः प्रियं वस्तु सहासवदनेन भगवत्यै सर्वमङ्गलायै उपहारः क्रियेत, तदा पुनर्जीविष्यति राजा शूद्रको वर्षाणां शतम् अहञ्च सुखेन निवत्स्यामि । |
| (ख) | राजा शूद्रकः प्रथमं वीरवरस्य वृत्त्यर्थं प्रार्थनां न स्वीकरोति । | नैतच्छक्यम् । |
| (ग) | एकदा कोऽपि वीरवरः नाम राजपुत्रः वृत्तिं प्राप्तुं राज्ञः शूद्रकस्य समीपं गच्छति । | एकदा वीरवरनामा राजपुत्रः वृत्यर्थं कस्मादपि देशाद् राजद्वारमुपागच्छत् । |
| (घ) | सः तस्य कर्तव्यनिष्ठां साक्षात् पश्यति । | ततो नरपति: खड्गपाणिः तस्य अनुसरणक्रमेण बहि: निरगच्छत् नगरीद्वारात् । |
| (ङ) | राजा मन्त्रिणां मन्त्रणया वीरवराय वृत्तिं यच्छति । | अथ मन्त्रिणां वचनात् ताम्बूलदानेन नियोजितोऽसौ राजपुत्रो वीरवरो नरपतिना । |
७. अधोलिखितानां वाक्यानां पदच्छेदं कुरुत-
| क्रम | प्रश्न / वाक्य | उत्तर / पदच्छेद |
|---|---|---|
| (क) | वृत्त्यर्थमागतो राजपुत्रोऽस्मि । | वृत्त्यर्थम् आगतः राजपुत्रः अस्मि । |
| (ख) | अथैकदा कृष्णचतुर्दश्यामर्धरात्रे स राजा श्रुतवान् करुणरोदनध्वनिं कञ्चन । | अथ एकदा कृष्णचतुर्दश्याम् अर्धरात्रे सः राजा श्रुतवान् करुणरोदनध्वनिं कञ्चन । |
| (ग) | तदहमपि गच्छामि पृष्ठतोऽस्य निरूपयामि च किमेतदिति । | तत् अहम् अपि गच्छामि पृष्ठतः अस्य निरूपयामि च किम् एतत् इति । |
| (घ) | अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो भवति । | अस्ति अत्र कश्चित् उपायः येन भगवत्याः पुन: इह चिरवासः भवति । |
| (ङ) | एकैवात्र प्रवृत्तिः सा चातीव दुःसाध्या। | एका एव अत्र प्रवृत्तिः सा च अतीव दुःसाध्या । |
Sannimitte Varam Tyagah Class 8
सन्निमित्ते वरं त्यागः प्रश्न उत्तर
Class 8 Sanskrit Chapter 10 Solutions
Deepakam Chapter 10 Hindi Explanation
सन्निमित्ते वरं त्यागः अभ्यास प्रश्न
Class 8 Sanskrit question answer
Chapter 10 Sanskrit Notes
Sannimitte Varam Tyagah Summary in Hindi
Class 8 Sanskrit Deepakam Solutions
Sanskrit Chapter 10 Exercise Answers
सन्निमित्ते वरं त्यागः अनुवाद
Class 8 Sanskrit NCERT Solutions
Deepakam Sanskrit Class 8 Chapter 10
सन्निमित्ते वरं त्यागः शब्दार्थ
Sanskrit One Word Answers Class 8

_copy_537x347.jpg)