Class 8 Sanskrit Deepakam Chapter 6 – डिजिभारतम् (Digital Bharat) युगपरिवर्तनम् | Question Answers, Summary & Solutions

Sooraj Krishna Shastri
By -
0

Class 8 Sanskrit Deepakam Chapter 6 डिजिभारतम् – युगपरिवर्तनम् के सभी प्रश्न–उत्तर, सार, शब्दार्थ और अभ्यास कार्य का पूर्ण समाधान यहाँ उपलब्ध है। Class 8 Sanskrit – डिजिभारतम् युगपरिवर्तनम् | सभी प्रश्न–उत्तर सरल भाषा में | डिजिटल भारत का युग — संस्कृत के माध्यम से समझिए! Class 8 Sanskrit Chapter 6 – डिजिभारतम् युगपरिवर्तनम् | Full Q&A

Class 8 Sanskrit Deepakam Chapter 6 – डिजिभारतम् (Digital Bharat) युगपरिवर्तनम् | Question Answers, Summary & Solutions


📘 Deepakam – Chapter 6 डिजिभारतम् – युगपरिवर्तनम् सभी प्रश्न–उत्तर (पूर्ण समाधान)


1. पाठस्य आधारेण एकपदेन उत्तराणि लिखत —

(क) प्रधानमन्त्रिसङ्ग्रहालये कीदृशी प्रौद्योगिकी प्रयुक्ता अस्ति ?
उत्तरम् — डिजिटल् प्रौद्योगिकी

(ख) हॉलोग्राम्-द्वारा कस्य भाषणं दृश्यते ?
उत्तरम् — प्रधानमन्त्रिणः

(ग) कस्याः प्रभावः दैनन्दिनजीवने दृश्यते ?
उत्तरम् — डिजिटल् योजनायाः

(घ) भारत-सर्वकारस्य महत्त्वाकाङ्क्षिणी योजना का अस्ति ?
उत्तरम् — डिजिटल् इण्डिया

(ङ) ‘फ़ास्टॅग्’ इत्यस्य उपयोगेन कस्य संग्रहणं भवति ?
उत्तरम् — मार्गशुल्कस्य


2. पूर्णवाक्येन उत्तराणि—

(क) प्रधानमन्त्रिसङ्ग्रहालये काः डिजिटल्-प्रौद्योगिक्यः प्रदर्शिताः ?
उत्तरम् — प्रधानमन्त्रिसङ्ग्रहालये अत्याधुनिक-प्रदर्शन-प्रणाल्यः, होलोग्राम्, संवर्धित-वास्तविकता, अन्तर्क्रियात्मक-किओस्क इत्यादि डिजिटल्-प्रौद्योगिक्यः प्रदर्शिताः सन्ति।

(ख) जनाः किमर्थं साङ्गणिक-अपराधेन पीडिताः भवन्ति ?
उत्तरम् — अङ्कीय-साक्षरतायाः अभावात्, सुरक्षा-नियम-अनभिज्ञतया, अनधिकृत-सम्बद्धेषु लिङ्क्स्-क्लिक्-करणेन च जनाः साङ्गणिक-अपराधेन पीडिताः भवन्ति।

(ग) यशिका ‘डिजि-लॉकर्’ इत्यस्य उपयोगं कथं करोति ?
उत्तरम् — मम आधारपत्रं विद्यालयीयं प्रमाणपत्रं च डिजि-लॉकर् मध्ये सुरक्षितम् अस्ति।

(घ) डिजिटल्-भारतस्य वित्तीय-समावेशने काः योजनाः सन्ति ?
उत्तरम् — जनधन-योजना, भीम्-ऐप्, रूपे-कार्ड्, आधार-संलग्न-बैंक-खाता, डिजिटल्-देय-सेवाः इत्यादयः वित्तीय-समावेशने उपयोगी योजनाः सन्ति।

(ङ) डिजिटल्-भारते शिक्षायाः क्षेत्रे केषां पटलानाम् उपयोगः ?
उत्तरम् — स्वयम्, दीक्षा, ई-पाठशाला, एनपीटीईएल्, ई-विद्याभारती, राष्ट्रीय-डिजिटल्-पुस्तकालयः इत्यादि पटलानां उपयोगः करणीयः।

(च) ग्राम्य-क्षेत्रेषु डिजिटल्-सेवानां समस्या कथं निराकर्तुं शक्यते ?
उत्तरम् — द्रुतगत्याः इन्टरनेट्-विस्तारः, डिजिटल्-शिक्षणं, किफायत-दरस्य डेटा-प्लान्-प्रदानम्, डिजिटल्-साक्षरता-वर्धनम्, सहायता-केन्द्र-स्थापना इत्यादिभिः समस्याः निराकर्तुं शक्यन्ते।

Class 8 Sanskrit Deepakam Chapter 6 – डिजिभारतम् (Digital Bharat) युगपरिवर्तनम् | Question Answers, Summary & Solutions
Class 8 Sanskrit Deepakam Chapter 6 – डिजिभारतम् (Digital Bharat) युगपरिवर्तनम् | Question Answers, Summary & Solutions


3. शब्दानां संयोजनम् —

क. हॉलोग्राम् — आभासीया वास्तविकता
ख. यूपीआई — सुगमं सुरक्षितं डिजिटल् देय–प्रत्यर्पणम्
ग. डिजि-लॉकर् — डिजिटल्-प्रमाणपत्रम्
घ. फ़ास्टॅग् — स्वचालित मार्गशुल्क-संग्रहणम्
ङ. वीआर — कृत्रिम-बुद्धिः


4. रिक्तस्थान-पूर्ति—

(क) प्रधानमन्त्रिसङ्ग्रहालये हॉलोग्राम्-द्वारा प्रधानमन्त्रिणः भाषणं दृश्यते।
(ख) आर्थिक-समावेशनाय यूपीआई प्रणाली अस्ति।
(ग) डिजिटल्-शासनं स्वचालितं पारदर्शकं च भवति।
(घ) शिक्षायां दीक्षा नाम डिजिटल्-मञ्चः अस्ति।
(ङ) डिजिटल्-परिवर्तनं सर्वाणि जीवन क्षेत्राणि स्पृशति।


5. शब्दजालम् — (उत्तरम्)

डिजिटल् – सेवा – भारत – ज्ञानम् – शिक्षा – स्वयं – तन्त्र – अर्थम्


6. शब्दविभागः —

सङ्गणकसम्बद्धाः :

  • अन्तर्जालम्

  • सङ्गणकः

  • ई-पत्रम्

  • डिजिटल्

असङ्गणकसम्बद्धाः :

  • शिक्षिका

  • विद्यालयः

  • पाठ्यपुस्तकम्

  • लेखनी


7. शुद्ध-अशुद्ध-चिह्नांकनम् —

(क) हॉलोग्राम् कृत्रिमबुद्धेः प्रकारः — (x)
(ख) वर्धित-वास्तविकता ऐतिहासिक-घटनानां अनुभूत्यै — (✓)
(ग) डिजिटल्-मानचित्रं विकासयात्रां दर्शयति — (✓)
(घ) फ़ास्टॅग् मार्गशुल्कं शीघ्रं संग्रहति — (✓)
(ङ) डिजि-लॉकर् केवलम् आधारपत्रं सुरक्षितुं शक्यते — (x)
(च) डिजिटल्-परिवर्तनं केवलं शासने प्रभावं करोति — (x)
(छ) उमङ्ग, माय-गव्, जेम् इत्यादयः ई-शासन-मञ्चाः — (✓)


8. अव्यवस्थित-वर्णानाम् शुद्ध-रूपम् —

(क) कसङ्गम्ण → सङ्गणकम्
(ख) कार्वसरः → सर्वरः
(ग) लयःविद्या → विद्यालयः
(घ) जिकडिलॉर् → डिजि-लॉकर्
(ङ) शक्तसुम् → सक्षमम्


9. परिच्छेदाधारित-प्रश्नोत्तराणि —

(क) अद्यतनं युगं कीदृशम् ?
उत्तरम् — अद्यतनं युगं विज्ञानयुगम् अस्ति।

(ख) मानवाः केषां साहाय्येन कार्याणि शीघ्रं कुर्वन्ति ?
उत्तरम् — अन्तर्जालस्य, सचलदूरवाण्याः, सङ्गणकस्य च साहाय्येन।

(ग) ई-अधिगम-प्रणाल्याः प्रयोगं के कुर्वन्ति ?
उत्तरम् — विद्यार्थीणः ई-अधिगम-प्रणाल्याः प्रयोगं कुर्वन्ति।


Class 8 Sanskrit Chapter 6 Question Answer, Deepakam Chapter 6 Digibharatam Solutions, 
डिजिभारतम् युगपरिवर्तनम् प्रश्न उत्तर, Class 8 Sanskrit Notes Hindi, Class 8 Sanskrit NCERT Solutions, 
Digital Bharat Sanskrit Chapter Explanation, Class 8 Sanskrit Chapter 6 Summary, Deepakam Sanskrit Book Solutions, Sanskrit Class 8 Chapter 6 Exercises, Digi Bharatam Yuga Parivartanam Q&A.

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!