Varnoccharan Shiksha Class 8 – वर्णोच्चारण शिक्षा 1 | Class 8 Sanskrit Deepakam Chapter 13 Notes, Questions Answers

Sooraj Krishna Shastri
By -
0

Varnoccharan Shiksha Class 8 (वर्णोच्चारण शिक्षा 1) अध्याय, संस्कृत वर्णों के उच्चारण-स्थान (Place of Articulation), करण (Articulators), कण्ठ, तालु, मूर्धा, दन्त, ओष्ठ आदि के प्रयोग को सरल रूप में समझाता है। इस अध्याय में वर्णों की उत्पत्ति, श्वासकोश, उरः, नाभि-प्रदेश, जिह्वा-चलन तथा स्थान-करण संबंध की वैज्ञानिक व्याख्या दी गई है।

इस पेज पर आपको Class 8 Sanskrit Deepakam Chapter 13 के सभी अभ्यास प्रश्न (एकपदेन उत्तरम्, पूर्णवाक्येन उत्तरम्, आम्/न प्रश्न, स्थान-क्रम प्रश्न तथा Matching Questions) अत्यंत व्यवस्थित और सही रूप में मिलेंगे।

यह सामग्री Class 8 students, Sanskrit teachers तथा competitive exam aspirants के लिए उपयोगी है।

यह article हिंदी-English mixed शैली में तैयार किया गया है ताकि विद्यार्थी आसानी से समझ सकें और revision भी कर सकें। यदि आप Class 8 Sanskrit Deepakam Book के Notes, Solutions, Worksheets, सारांश और अभ्यास प्रश्न उत्तर खोज रहे हैं, तो यह पेज आपके लिए सबसे उपयुक्त है।

Varnoccharan Shiksha Class 8 – वर्णोच्चारण शिक्षा 1 | Class 8 Sanskrit Deepakam Chapter 13 Notes, Questions Answers

Varnoccharan Shiksha Class 8 – वर्णोच्चारण शिक्षा 1 | Class 8 Sanskrit Deepakam Chapter 13 Notes, Questions Answers
Varnoccharan Shiksha Class 8 – वर्णोच्चारण शिक्षा 1 | Class 8 Sanskrit Deepakam Chapter 13 Notes, Questions Answers



वर्णोच्चारण-शिक्षा १

अभ्यासात् जायते सिद्धिः


१. अधोलिखित-प्रश्नानाम् उत्तराणि एकपदेन द्विपदेन वा—

(क) उरसि किं तन्त्रं भवति ?
उत्तरम् : वायु-बल-तन्त्रम्

(ख) नाभिप्रदेशे स्थिताः मांसपेश्यः किं नोदयन्ति ?
उत्तरम् : उरः

(ग) आस्यस्य आभ्यन्तरे वार्णानाम् उत्पत्त्यर्थं द्वितीयं तत्त्वं किम् अस्ति ?
उत्तरम् : करणम्

(घ) आस्ये कति स्थानानि सन्ति ?
उत्तरम् : षट्

(ङ) स्थानस्य कार्यनिदर्शनार्थं समुचितं उदाहरणम् ?
उत्तरम् : ‘मुरली’

(च) करणानि मुरल्याः कस्य भागम् इव व्यवहरन्ति ?
उत्तरम् : आस्यस्य स्थानानि


२. अधोलिखित-प्रश्नानाम् उत्तराणि पूर्णवाक्येन—

(क) करणं किं भवति ?
उत्तरम् : वर्णस्य उच्चारण-समये आस्यस्य यः भागः स्थानं स्पृशति, स्थानस्य समीपं वा याति, सः भागः ‘करणम्’ इति कथ्यते।

(ख) उरः श्वासकोशस्थितं वायुं कुत्र निःसारयति ?
उत्तरम् : उरः श्वासकोशस्थितं वायुम् ऊर्ध्वं निःसारयति।

(ग) मुरल्याः अङ्गुलिच्छिद्राणि कीदृशं व्यवहरन्ति ?
उत्तरम् : मुरल्याः अङ्गुलिच्छिद्राणि आस्यस्य स्थानानि इव व्यवहरन्ति।

(घ) केषां वार्णानाम् उच्चारणे जिह्वा निष्क्रिया भवति ?
उत्तरम् : कण्ठ्यानाम्, ओष्ठ्यानां, नासिक्यानां च वर्णानाम् उच्चारणे जिह्वा निष्क्रिया भवति।

(ङ) तालव्यानां, मूर्धन्यानां, दन्त्यानां च वर्णानाम् सामान्यं करणम् ?
उत्तरम् : तालव्यानां, मूर्धन्यानां, दन्त्यानां च वर्णानाम् उच्चारणार्थं सामान्यं करणं जिह्वा करणम् अस्ति।

(च) कण्ठ्यानां, ओष्ठ्यानां, नासिक्यानां च वर्णानाम् स्थान-करणयोः मध्ये किम् ?
उत्तरम् : कण्ठ्यानां, ओष्ठ्यानां, नासिक्यानां च वर्णानाम् उच्चारणार्थं स्थानस्य करणस्य च मध्ये ‘स्वस्थानं’ भवति।


३. उचितभावं दर्शयन्— आम् / न—

(क) श्वासकोशस्थितः वायुः ऊर्ध्वं चरन् पूर्वम् आस्यं प्राप्नोति।
उत्तरम् :

(ख) नाभि-प्रदेशे स्थिताः मांसपेश्याः कण्ठं नोदयन्ति।
उत्तरम् :

(ग) वर्णोत्पत्त्यर्थम् आभ्यन्तर-प्रयत्नः आवश्यकः।
उत्तरम् : आम्

(घ) तालव्य-वर्णानाम् उच्चारणे दन्तः स्थानं स्पृशति।
उत्तरम् :

(ङ) मूर्धन्यानां वर्णानाम् उच्चारणे जिह्वा स्थानं स्पृशति।
उत्तरम् : आम्

(च) तत्तत्स्थानस्य पूर्वभागः तत्तत्स्थानस्य परभागं स्पृशति।
उत्तरम् :


४. मुखस्थित-स्थानानि बहिष्ठात् अन्तः (विपरीत-क्रमेण)—

उत्तरम् :
(ङ) ओष्ठः
(ख) दन्तः
(ग) तालु
(क) मूर्धा
(घ) कण्ठः


५. यथायोग्य- मेलनम्—

सामान्य-स्थानम् विशेष-स्थानम् सामान्य-करणम् विशेष-करणम्
ओष्ठः उत्तरोष्ठः स्वस्थानं-करणम् अधरोष्ठः
दन्तः दन्तः जिह्वा-करणम् जिह्वोपाग्रः
नासिका नासिकामूलस्य उपरिभागः स्वस्थानं-करणम् कण्ठस्य अग्र
कण्ठः कण्ठस्य पृष्ठभागः जिह्वा-करणम् जिह्वामध्यः
मूर्धा मूर्धा स्वस्थानं-करणम् नासिकामूलस्य अधोभागः
तालु तालु जिह्वा-करणम् जिह्वाग्रः

Varnoccharan Shiksha Class 8

वर्णोच्चारण शिक्षा 1 प्रश्न उत्तर

Class 8 Sanskrit Deepakam Chapter 13

Deepakam Sanskrit Chapter 13 Notes

Class 8 Sanskrit Solutions

वर्णोच्चारण स्थान करण

Class 8 Sanskrit question answer

Sanskrit Deepakam Notes

वर्णोच्चारण शिक्षा अभ्यास प्रश्न

आस्यस्थानम् करणम् Sanskrit

Class 8 Varnoccharan Shiksha Solutions

Class 8 Sanskrit important questions

वर्णोच्चारण-शिक्षा 1 exercise solutions

Deepakam Sanskrit class 8 chapter explanations

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!