Class 8 Sanskrit Deepakam Chapter 1 Sangacchadhvam संगच्छध्वं संवदध्वम् – अभ्यास प्रश्नोत्तर | पाठ 1 Solutions

Sooraj Krishna Shastri
By -
0

Class 8 Sanskrit Deepakam Chapter 1 Sangacchadhvam संगच्छध्वं संवदध्वम् के अभ्यास प्रश्नोत्तर, रिक्तस्थान, शब्दार्थ तथा प्रश्न निर्माण सरल भाषा में। परीक्षा की तैयारी हेतु उपयोगी। Class 8 Sanskrit Deepakam Chapter 1 – Sangacchadhvam Samvadadhvam (संगच्छध्वं संवदध्वम्) Notes and Solutions यहाँ आपको आसान और परीक्षोपयोगी रूप में मिलेंगे। इस page पर Deepakam पाठ 1 के Hindi translation, word meaning, summary, NCERT questions answers, grammar explanation, exercise solutions, MCQs, fill in the blanks, and short notes बेहद सरल भाषा में उपलब्ध हैं।

यह अध्याय एकता, सहकार्य (teamwork) और समन्वय (coordination) के महत्व को समझाता है—“संगच्छध्वं संवदध्वम्: साथ चलो, साथ बोलो, साथ सोचो।” यहाँ दिए गए solutions Class 8 Sanskrit के CBSE syllabus 2025 के अनुसार updated हैं और exam preparation के लिए सर्वोत्तम हैं।

Class 8 Sanskrit Deepakam Chapter 1 Sangacchadhvam संगच्छध्वं संवदध्वम् — अभ्यास प्रश्नोत्तर | पाठ 1 Solutions


१. छात्र स्वयं करे ।


२. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत —

(क) सर्वेषां मनः कीदृशं भवेत्?

उत्तर: सर्वेषां मनः समानं भवेत् ।

(ख) सङ्गच्छध्वं संवदध्वम् इत्यस्य कः अभिप्रायः?

उत्तर: सङ्गच्छध्वं संवदध्वम् इत्यस्य अभिप्रायः यत्—सर्वे मिलित्वा चलन्तु परस्परं च वार्तालापं कुर्वन्तु ।

(ग) सर्वे किं परित्यज्य ऐक्यभावेन जीवेयुः?

उत्तर: सर्वे भेदभावं परित्यज्य ऐक्यभावेन जीवेयुः ।

(घ) अस्मिन् पाठे का प्रेरणा अस्ति?

उत्तर: अस्मिन् पाठे एकतायाः सद्भावस्य च प्रेरणा अस्ति ।

Class 8 Sanskrit Deepakam Chapter 1 Sangacchadhvam – अभ्यास प्रश्नोत्तर | पाठ 1 Solutions
Class 8 Sanskrit Deepakam Chapter 1 Sangacchadhvam – अभ्यास प्रश्नोत्तर | पाठ 1 Solutions

३. रेखाङ्कितपदानि आधृत्य प्रश्न-निर्माणं कुरुत —

(क) परमेश्वरः सर्वत्र व्याप्तः अस्ति।

प्रश्न: कः सर्वत्र व्याप्तः अस्ति?

(ख) वयम् ईश्वरं नमामः।

प्रश्न: वयम् कं नमामः?

(ग) वयम् ऐक्यभावेन जीवामः।

प्रश्न: वयम् कथं जीवामः?

(घ) ईश्वरस्य प्रार्थनया शान्तिः प्राप्यते।

प्रश्न: कस्य प्रार्थनया शान्तिः प्राप्यते?

(ङ) अहं समाजाय श्रमं करोमि।

प्रश्न: अहं कस्मै श्रमं करोमि?

(च) अयं पाठः ऋग्वेदात् सङ्कलितः।

प्रश्न: अयं पाठः कुतः सङ्कलितः?

(छ) वेदस्य अपरं नाम श्रुतिः।

प्रश्न: कस्य अपरं नाम श्रुतिः?

(ज) मन्त्राः वेदेषु भवन्ति।

प्रश्न: मन्त्राः केषु भवन्ति?


४. पट्टिकातः शब्दान् चित्वा रिक्तस्थानपूर्तिः

(क)

सङ्गच्छध्वं संवदध्वम् सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे सं जानाना उपासते ।


(ख)

समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् ।
समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि ।


(ग)

समानी व आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः सुसहासति ।


५. पाठे प्रयुक्तानां शब्दानां युग्मनम् (भावानुसारम्)

पाठ्यशब्दः अर्थः / योजकशब्दः
(क) सङ्गच्छध्वम् मिलित्वा चलत
(ख) संवदध्वम् एकस्वरेण वदत
(ग) मनः सङ्कल्पः
(घ) उपासते सेवन्ते
(ङ) वसूनि धनानि
(च) विश्वानि समस्तानि
(छ) आकूतिः चित्तम्

६. लट्-लकार से लोट्-लकारान्त वाक्यनिर्माणम्

उदाहरण: बालिकाः नृत्यन्ति → बालिकाः नृत्यन्तु

(क) बालकाः हसन्ति → बालकाः हसन्तु
(ख) युवां तत्र गच्छथः → युवां तत्र गच्छतम्
(ग) यूयं धावथ → यूयं धावत
(घ) आवां लिखावः → आवां लिखाव
(ङ) वयं पठामः → वयं पठाम


Class 8 Sanskrit Deepakam Chapter 1

Deepakam Sangacchadhvam question answers

Class 8 Sanskrit Deepakam solutions

Sangacchadhvam पाठ प्रश्नोत्तर

Deepakam Sangacchadhvam question answers

NCERT Class 8 Sanskrit Deepakam solutions

Class 8 Sanskrit Deepakam chapter 1 Sangacchadhvam explanation

Deepakam Class 8 Sanskrit solved exercises

Sanskrit Deepakam पाठ 1 अभ्यास प्रश्न उत्तर

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!