Class 8 Sanskrit Deepakam Chapter 9 – Ko’ruk? Explanation, Questions Answers: कोऽरुक्? कोऽरुक्? कोऽरुक्?

Sooraj Krishna Shastri
By -
0

 Class 8 Sanskrit Deepakam Chapter 9 Ko’ruk? का आसान सार, शब्दार्थ, प्रश्नोत्तर, अभ्यास तथा सभी समाधान यहाँ उपलब्ध हैं। छात्रों व शिक्षकों के लिए उपयोगी।

“Class 8 Deepakam Sanskrit chapter 9 Ko’ruk explanation, translation, summary and all exercise solutions in Hindi for CBSE students.”


Class 8 Sanskrit Deepakam Chapter 9 – Ko’ruk? Explanation, Questions Answers:  कोऽरुक्? कोऽरुक्? कोऽरुक्?

Class 8 Sanskrit Deepakam Chapter 9 – Ko’ruk? Explanation, Questions Answers:  कोऽरुक्? कोऽरुक्? कोऽरुक्?
Class 8 Sanskrit Deepakam Chapter 9 – Ko’ruk? Explanation, Questions Answers:  कोऽरुक्? कोऽरुक्? कोऽरुक्?

अभ्यासात् जायते सिद्धिः


१. एकपदेन उत्तराणि (One-word Answers)

क्रमांक प्रश्न उत्तर
(क) शुकरूपं कः धृतवान्? धन्वन्तरिः
(ख) धन्वन्तरिः (शुक:) कुत्र उपविश्य ध्वनिम् अकरोत्? पुष्पतरौ
(ग) अन्ते शुकः कस्य आश्रमस्य समीपं गतवान्? वाग्भटस्य
(घ) ऋतवः कति सन्ति? षट्
(ङ) वाग्भटः शुकस्य रहस्यं केभ्यः उक्तवान्? शिष्येभ्यः

२. रिक्तस्थानपूरणम् (Fill in the blanks)

क्रम वाक्य उत्तर
(क) _________ जनाः कथं निरामयाः भवन्ति? भारतवर्षे
(ख) अन्ते सः वैद्यस्य वाग्भटस्य _________ गतवान्। कुटीरसमीपम्
(ग) तव उत्कृष्टेन _________ अहम् अतीव सन्तुष्टः अस्मि। आयुर्वेदज्ञानेन
(घ) महर्षेः _________ नाम भवन्तः श्रुतवन्तः स्युः। चरकस्य
(ङ) लघुद्रव्याणि _________ सेवनेन हानिकराणि जायन्ते। अतिमात्रम्

३. पूर्णवाक्येन उत्तराणि (Answer in complete sentences)

क्रमांक प्रश्न उत्तर
(क) मधुरां वाणीं श्रुत्वा चिकित्सानिरतः वाग्भटः किम् अकरोत्? मधुरां वाणीं श्रुत्वा वाग्भटः शुकाय फलानि अर्पितवान्।
(ख) वाग्भटः झटिति किम् अकरोत्? वाग्भटः झटिति विहगाय फलानि समर्पितवान्।
(ग) छात्रा: पुनः जिज्ञासया आचार्यं किम् अपृच्छन्? छात्राः अपृच्छन्—शुकः ‘कोऽरुक्’ इति उक्तवान्, तस्य कः अर्थः?
(घ) भगवान् धन्वन्तरिः अस्माकं कृते संक्षेपेण किं प्रदत्तवान्? धन्वन्तरिः अस्माकं कृते सन्देशं दत्तवान्—व्यायामः, दन्तधावनम्, स्वच्छजलेन स्नानम् कर्तव्यम्।
(ङ) ऋषयः नित्यं कां प्रार्थनां कुर्वन्ति? ऋषयः नित्यं प्रार्थनां कुर्वन्ति—"सर्वे भवन्तु सुखिनः"।

४. विशेषण–विशेष्य पदानाम् सारणी

(क) प्रथम सारणी

विशेषणम् विशेष्यम्
प्रख्याता: वैद्या:
पार्श्वस्थे वृक्षे
मधुराम् वाणीम्
लौकिक: खगः
समुचितम् उत्तरम्
विस्मिता: शिष्याः
सात्त्विकम् भोजनम्

(ख) द्वितीय सारणी

विशेषणम् विशेष्यम्
विभिन्नानाम् व्याधीनाम्
मनोहरम् शुकरूपम्
विशाले प्राङ्गणे
वैद्य: वाग्भट:
मधुराणि फलानि
उत्तमस्य वैद्यस्य
महर्षे: चरकस्य

५. पाठात् पद–चयनम् (विशेषण–विशेष्य सारणी)

विशेषणम् विशेष्यम्
लौकिकः व्याधीनाम्
देवः वृक्षे
त्रीणि वाणीम्
उत्तमस्य प्रश्नान्
विस्मितः खगः
मधुरया शुकम्
पूज्यः वाग्भटः
विशाले

६. पाठसम्बद्धाः श्लोकाः

(क) व्यायाम–स्नान–भोजन विषयक श्लोकः

व्यायामः प्रातरुत्थाय नित्यं दन्तविशोधनम् ।
स्वच्छजलेन सुस्नानं बुभुक्षायाञ्च भोजनम् ।।


(ख) हितकर–आहार विषयक श्लोकः

तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येन मुर्त्तते ।
अजातानां विकाराणामनुत्पत्तिकरं च यत् ।।


(ग) ऋतुसात्म्य–आहार विषयक श्लोकः

तस्यांशिताद्यादाहारात् बलं वर्णश्च वर्धते ।
तस्यर्तुसात्म्यं विदितं चेष्टाहारव्यपाश्रयम् ।।


Class 8 Sanskrit Deepakam Chapter 9, Ko’ruk Sanskrit chapter explanation, कक्षा 8 संस्कृत अध्याय 9 कोऽरुक्, Deepakam Sanskrit solutions, Class 8 Sanskrit question answers, Sanskrit chapter summary Hindi, CBSE Class 8 Sanskrit solutions.

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!