Class 8 Sanskrit Deepakam Chapter 3 – सुभाषितरसं पीत्वा जीवनं सफलं कुरु | Subhashitarasam Pitva Jeewanam Saphalam Kuru Question Answers

Sooraj Krishna Shastri
By -
0

Class 8 Sanskrit Deepakam Chapter 3 – “सुभाषितरसं पीत्वा जीवनं सफलं कुरु” के सभी अभ्यास प्रश्नों के सरल, सटीक और परीक्षा–उपयोगी समाधान यहाँ उपलब्ध हैं। इस chapter में सुंदर सुभाषितों के माध्यम से जीवन के विभिन्न मूल्य—परोपकार, नम्रता, सत्य, पुरुषकार और सत्संग—को समझाया गया है। Here you will find one-word answers, full sentence answers, matching questions, fill in the blanks, and multiple-choice questions (MCQs) arranged in a clear and systematic format.

यह पेज Class 8 NCERT Sanskrit Deepakam के विद्यार्थियों, शिक्षकों, और competitive exam aspirants के लिए अत्यंत उपयोगी है, क्योंकि इसमें chapter के सभी महत्वपूर्ण concepts, meanings तथा तात्पर्य को सरल भाषा में समझाया गया है। साथ ही, पाठ का भावार्थ, शिक्षाप्रद संदेश और grammar से जुड़ी महत्वपूर्ण बातें भी शामिल की गई हैं।

If you are searching for Class 8 Sanskrit Chapter 3 Solutions, Subhashitarasam Pitva Jeewanam Saphalam Kuru Question Answers, or Deepakam Sanskrit Book Exercise Solutions, then this page provides the most reliable and well-structured content. छात्रों को गृहकार्य, परीक्षा की तैयारी तथा अध्यापन—सभी में यह सामग्री अत्यंत सहायक रहेगी। Sanskrit सीखने वाले सभी विद्यार्थियों के लिए यह chapter moral values को जीवन में अपनाने का श्रेष्ठ माध्यम है।

Class 8 Sanskrit Deepakam Chapter 3 – सुभाषितरसं पीत्वा जीवनं सफलं कुरु | Subhashitarasam Pitva Jeewanam Saphalam Kuru Question Answers

Class 8 Sanskrit Deepakam Chapter 3 – सुभाषितरसं पीत्वा जीवनं सफलं कुरु | Subhashitarasam Pitva Jeewanam Saphalam Kuru Question Answers
Class 8 Sanskrit Deepakam Chapter 3 – सुभाषितरसं पीत्वा जीवनं सफलं कुरु | Subhashitarasam Pitva Jeewanam Saphalam Kuru Question Answers

सुभाषितरसं पीत्वा जीवनं सफलं कुरु

अभ्यास प्रश्नोत्तर (सुसंगठित एवं व्यवस्थित रूप में) (NCERT Class 8 Sanskrit – Deepakam)


१. एकपदेन उत्तराणि लिखत—

(क) गीतानि के गायन्ति?
उत्तरम् – देवाः

(ख) कः बलं न वेत्ति ?
उत्तरम् – निर्बलः

(ग) कः वसन्तस्य गुणं वेत्ति ?
उत्तरम् – पिकः

(घ) मूषकः कस्य बलं न वेत्ति ?
उत्तरम् – सिंहस्य

(ङ) फलोद्गमैः के नम्राः भवन्ति ?
उत्तरम् – तरवः

(च) केन समं सख्यं न करणीयम् ?
उत्तरम् – दुर्जनेन

(छ) केन विना दैवं न सिध्यति ?
उत्तरम् – पुरुषकारेण


२. पूर्णवाक्येन उत्तराणि लिखत—

(क) तरवः कदा नम्राः भवन्ति ?
उत्तरम् – तरवः फलोद्गमैः नम्राः भवन्ति।

(ख) समृद्धिभिः के अनुद्धताः भवन्ति ?
उत्तरम् – समृद्धिभिः सत्पुरुषाः अनुद्धताः भवन्ति।

(ग) सत्पुरुषाणां स्वभावः कीदृशः भवति ?
उत्तरम् – सत्पुरुषाणां स्वभावः परोपकाराय भवति, यथा तरवः फलोद्गमैः नम्राः भवन्ति, मेघाः जलैः नम्राः भवन्ति, तथा सत्पुरुषाः समृद्धिभिः अनुद्धताः भवन्ति।

(घ) सत्यम् कदा सत्यम् न भवति ?
उत्तरम् – सत्यम् अप्रियं च अनृतं च न भवति।

(ङ) दैवं कदा न सिध्यति ?
उत्तरम् – दैवं प्रयत्नेन विना न सिध्यति।


३. स्तम्भयोः मेलनम्—

१. गायन्ति देवाः किल गीतकानि – भारतभूमेः माहात्म्यवर्णनम्
२. गुणी गुणं वेत्ति – सज्जनः एव गुणानां मर्मज्ञः
३. भवन्ति नम्राः तरवः फलोद्गमैः – सत्पुरुषाणां स्वाभाविकी नम्रता
४. यथा चतुर्भिः कनकं परीक्ष्यते – सुवर्णं चतुर्भिः प्रकारैः परीक्ष्यते
५. अष्टौ गुणाः पुरुषं दीपयन्ति – प्रज्ञा, दमः, दानं, कृतज्ञता इत्यादयः
६. दुर्जनेन समं सख्यं न कारयेत् – दुष्टसङ्गः दुःखदः
७. एकेन चक्रेण न रथस्य गति: – केवलं दैवं प्रयत्नं विना असिद्धम्


४. रिक्तस्थानपूर्तिः—

(क) गुणी गुणं वेत्ति न वेत्ति निर्गुणः।

(ख) भवन्ति नम्राः तरवः फलोद्गमैः

(ग) पुरुषः परीक्ष्यते कुलेन, शीलेन, गुणेन, कर्मणा।

(घ) गुणाः पुरुषं दीपयन्ति – प्रज्ञा, कौल्यं, दमः, श्रुतम्

(ङ) दानं यथाशक्ति कृतज्ञता च।

(च) एवं पुरुषकारेण विना दैवं न सिद्ध्यति


५. समुचितं विकल्पं चिनुत—

(क) “गायन्ति देवाः किल गीतकानि” – मुख्यविषयः
उत्तरम् – (ii) भारतभूमेः गौरवम्

(ख) “गुणी गुणं वेत्ति” – गुणं न जानाति
उत्तरम् – (ii) निर्गुणः

(ग) “पिको वसन्तस्य गुणं न वायसः”
उत्तरम् – (ii) सुजन एव गुणं जानाति

(घ) “भवन्ति नम्राः तरवः फलोद्गमैः”
उत्तरम् – (iii) फलयुक्ताः वृक्षाः नम्राः भवन्ति

(ङ) “न सा सभा यत्र न सन्ति वृद्धाः”
उत्तरम् – (iii) धर्मोपदेशाय ज्ञानवृद्धाः जनाः आवश्यकाः

(च) दुर्जनेन सह सख्यं न करणीयम्
उत्तरम् – (iv) सः उष्णाङ्गारवद् हानिकरः भवति


Subhashitarasam Pitva Jeewanam Saphalam Kuru

Class 8 Sanskrit Chapter 3

Deepakam Chapter 3 Solutions

Sanskrit Deepakam Class 8

सुभाषितरसं पीत्वा प्रश्नोत्तर

Class 8 Sanskrit NCERT Solutions

Deepakam Sanskrit book answers

सुभाषितरसं पीत्वा जीवनं सफलं कुरु

8th class Sanskrit question answer

Sanskrit subhashita chapter

Class 8 Deepakam Sanskrit

Sanskrit chapter 3 solutions

सुभाषित अध्याय प्रश्न उत्तर

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!