NCERT Solutions for Class 9 Sanskrit Chapter 3 Godohanam (गोदोहनम्) - Question Answers

Sooraj Krishna Shastri
By -
0

Get complete NCERT Solutions for Class 9 Sanskrit Chapter 3 Godohanam (गोदोहनम्). Read full question answers, word meanings, and Hindi translation here. Exam preparation ke liye best notes.

NCERT Solutions for Class 9 Sanskrit Chapter 3 Godohanam (गोदोहनम्) - Question Answers

NCERT Solutions for Class 9 Sanskrit Chapter 3 Godohanam (गोदोहनम्) - Question Answers
NCERT Solutions for Class 9 Sanskrit Chapter 3 Godohanam (गोदोहनम्) - Question Answers




पाठ: गोदोहनम् (संपूर्ण प्रश्न-उत्तर)

प्रश्न 1. एकपदेन उत्तरं लिखत (एक शब्द में उत्तर दें)

प्रश्नउत्तर
(क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?काशीविश्वनाथमन्दिरम्
(ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?त्रिशत / त्रिशतम् (300 लीटर)
(ग) कुम्भकारः घटान् किमर्थ रचयति?जीविकाहेतोः
(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?मोदकानि
(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?चन्दनः

प्रश्न 2. पूर्णवाक्येन उत्तरं लिखत (पूर्ण वाक्य में उत्तर दें)

प्रश्न (Question)उत्तर (Answer)
(क) मल्लिका चन्दनश्व मासपर्यन्तं धेनोः कथम् अकुरुताम्?

संस्कृत: मल्लिका चन्दनश्च मासपर्यन्तं धेनु घासादिकं गडादिकं च भोजयतः। कदाचित् विषाणयोः तैलं लेपयतः तिलक धारयतः रात्रौ नीराजनेनापि तोषयतः।


हिन्दी: मल्लिका और चन्दन ने महीने भर तक गाय को घास और गुड़ आदि खिलाया। कभी-कभी सींगों पर तेल लगाया, तिलक लगाया और रात में आरती करके भी उसे प्रसन्न किया।

(ख) कालः कस्य रसं पिबति?

संस्कृत: कालः क्षिप्रमक्रियमाणस्य आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः रसं पिबति।


हिन्दी: समय (काल) उस आदान-प्रदान और कर्तव्य कर्म का रस पी जाता है, जो शीघ्रता से नहीं किया जाता।

(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?

संस्कृत: पुत्रिके। नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु।


हिन्दी: पुत्री! मैं पाप कर्म नहीं करता। मैं तुम्हें आभूषण रहित नहीं करना चाहता। अपनी इच्छा अनुसार घड़े ले जाओ। दूध बेचकर ही घड़ों का मूल्य दे देना।

(घ) मल्लिकया किं दृष्ट्वा धेनोः ताडनस्य वास्तविक कारणं ज्ञातम्?

संस्कृत: मल्लिकया दुग्धहीनताम् दृष्ट्वा धेनोः ताडनस्य वास्तविकं कारणं ज्ञातम्।


हिन्दी: मल्लिका ने दूध की कमी (दुग्धहीनता) देखकर गाय के मारने का वास्तविक कारण जाना।

(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?

संस्कृत: मासपर्यन्तं धेनोः अदोहनस्य ग्रामप्रमुखस्य गृहे त्रिशत सेटकमितं दुग्धप्रदानस्य लोभः कारणमासीत्।


हिन्दी: महीने भर तक गाय का दोहन न करने का कारण ग्राम प्रमुख के घर में 300 लीटर दूध देने का लोभ था।


प्रश्न 3. प्रश्ननिर्माणं कुरुत (प्रश्न निर्माण करें)

रेखांकित शब्द (उत्तर)प्रश्नवाचक शब्द/पद
(क) सखीभिः सहकाभिः सह
(ख) स्वप्रातराशस्य प्रबन्धम्कस्य प्रबन्धम्
(ग) मोदकानिकानि
(घ) चतुरतमंकीदृशम्
(ङ) नन्दिनीका

प्रश्न 4. रिक्तस्थानानि पूरयत (रिक्त स्थान भरें)

कहानी के सारांश में रिक्त स्थानों का सही क्रम निम्नलिखित है:

  1. धर्मयात्रायाः

  2. गृहव्यवस्थायै

  3. मङ्गलकामनाम्

  4. कल्याणकारिणः

  5. उत्पादयेत्

  6. समर्थकः


प्रश्न 5. घटनाक्रमानुसारं लिखत (सही क्रम में लिखें)

कहानी की घटनाओं का सही अनुक्रम इस प्रकार है:

  1. (क) मल्लिका पूजार्थं मोदकानि रचयति।

  2. (ख) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिर प्रति गच्छति।

  3. (ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।

  4. (घ) चन्दनः उत्सवसमये अधिक प्राप्तुं मासपर्यन्तं दोहन न करोति।

  5. (ङ) चन्दनस्य पत्नी तीर्थयात्रा समाप्य गृह प्रत्यागच्छति।

  6. (च) उभौ नन्दिन्याः सर्वविधपरिचर्या कुरुतः।

  7. (छ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।

  8. (ज) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।


प्रश्न 6. कः के प्रति कथयति (किसने किससे कहा)

वाक्यकः (किसने)कं प्रति (किससे)
(क) धन्यवाद मातुल! याम्यधुना।उमाचन्दनं प्रति
(ख) त्रिशतसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति।चन्दनःउमा प्रति
(ग) मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते।चन्दनःदेवेशं प्रति
(घ) पुत्रिके! नाहं पापकर्म करोमि।देवेशःमल्लिका प्रति
(ङ) देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्।चन्दनःमल्लिका प्रति

प्रश्न 7. व्याकरणम् (सन्धि और प्रकृति-प्रत्यय)

सन्धि/सन्धिच्छेद:

पदविच्छेद
(क) शिवास्तेशिवाः + ते
(ख) मनोहरःमनः + हरः
(ग) सप्ताहान्तेसप्ताह + अन्ते
(घ) नेच्छामिन + इच्छामि
(ङ) अत्युत्तमःअति + उत्तमः

प्रकृति-प्रत्यय (मूल शब्द और प्रत्यय):

पदप्रकृति + प्रत्यय
(क) करणीयम्कृ + अनीयर्
(ख) विक्रीयवि + क्री + ल्यप्
(ग) पठितम्पठ् + क्त
(घ) ताडयित्वाताडय् + क्त्वा
(ङ) दोग्धुम्दुह + तुमुन्

Class 9 Sanskrit Chapter 3 Godohanam

Godohanam Question Answer

Godohanam Class 9 Solutions

NCERT Sanskrit Class 9 Chapter 3

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!