Aalasyam Hi Manushyanam Class 6 Sanskrit Chapter 12 Question Answers | आलस्यं हि मनुष्याणां अभ्यास प्रश्नोत्तर

Sooraj Krishna Shastri
By -
0

Class 6 Sanskrit Chapter 12 “Aalasya Hi Manushyanam” के सभी अभ्यास प्रश्नों के एकपदेन उत्तर, ‘आम्/न’ प्रकार के उत्तर, द्वितीयाविभक्ति रूप, चित्राधारित वाक्य, तथा बहुवचन परिवर्तन यहाँ सरल एवं सुव्यवस्थित रूप में दिए गए हैं। यह पेज छात्रों, शिक्षकों और परीक्षार्थियों के लिए अत्यंत उपयोगी है। Chapter 12 Sanskrit NCERT Solutions को टेबल सहित व्यवस्थित रूप में प्राप्त करें और परीक्षा की तैयारी को आसान बनाएं।

Aalasyam Hi Manushyanam Class 6 Sanskrit Chapter 12 Question Answers | आलस्यं हि मनुष्याणां अभ्यास प्रश्नोत्तर

Aalasyam Hi Manushyanam Class 6 Sanskrit Chapter 12 Question Answers | आलस्यं हि मनुष्याणां अभ्यास प्रश्नोत्तर
Aalasyam Hi Manushyanam Class 6 Sanskrit Chapter 12 Question Answers | आलस्यं हि मनुष्याणां अभ्यास प्रश्नोत्तर

📘 Class 6 Sanskrit – Chapter 12

आलस्यं हि मनुष्याणां – अभ्यास प्रश्न उत्तर (Well-Organised Format)


🟦 प्रश्न 1 — एकपदेन उत्तराणि —

क्रम प्रश्न उत्तर (एकपदेन)
(क) भिक्षुकः किं करोति स्म? भिक्षाटनम्
(ख) कदाचित् तेन मार्गेण कः आगच्छति? धनिकः
(ग) भिक्षुकः धनिकात् किं इच्छति? प्रभूतधनम्
(घ) धनिकः भिक्षुकात् किं याचितवान्? शरीराङ्गानि
(ङ) सौभाग्येन वयं किं प्राप्तवन्तः? मानवजन्म

🟦 प्रश्न 2 — ‘आम्’ / ‘न’ लिखन्तु

क्रम वाक्यम् उत्तर
(क) भिक्षुकः उन्नतः दृढकायः च आसीत्। आम्
(ख) जनाः तस्मै दण्डं यच्छन्ति।
(ग) भिक्षुकः प्रभूतं धनम् इच्छति। आम्
(घ) भिक्षुकः धनिकाय पादौ ददाति।
(ङ) भिक्षुकः भिक्षाटनं त्यजति। आम्

🟦 प्रश्न 3 — द्वितीयाविभक्ति (एकवचन → द्विवचन)

मूल वाक्य परिवर्तित वाक्य
आपणिकः अङकनीं ददाति। आपणिका: अङ्कन्यौ ददाति।
मातामही कथां श्रावयति। मातामही कथे श्रावयति।
सैनिकः मां रक्षति। सैनिक आवाम् रक्षति।
कृष्णः कन्दुकं गृह्णाति। कृष्णा: कन्दुके गृह्णाति।
छात्रः श्लोकं पठति। छात्रः श्लोके पठति।

🟦 प्रश्न 4 — चित्रानुसार द्वितीयाविभक्तिवाक्यानि

उत्तर (उदाहरण वाक्य):

  1. बालिका: विद्यालयं गच्छन्ति।
  2. पक्षिणः फलं खादन्ति।
  3. शिक्षक छात्रौ पाठयति।
  4. नर्तकी नृत्यं दर्शयति।
  5. अहं लेखनीं गृह्णामि।

🟦 प्रश्न 5 — कोष्ठकस्थ शब्द → द्वितीयाविभक्ति (एकवचन)

क्रम वाक्य उत्तर
(क) छात्राः — (ग्रन्थ:) छात्राः ग्रन्थं पठन्ति।
(ख) बालकाः — (कथा) बालकाः कथां लिखन्ति।
(ग) रमा — (लेखनी) रमा लेखनीं क्रीणाति।
(घ) शिक्षकः — (अहम्) शिक्षकः माम् पाठयति।
(ङ) अर्जुनः — (नदी) अर्जुनः नदीं पश्यति।
(च) पितामही — (रजनी) पितामही रजनीं आह्वयति।
(छ) अहम् — (त्वम्) अहं त्वाम् नमस्करोमि।
(ज) कृषकः — (क्षेत्र) कृषकः क्षेत्रं कर्षति।
(झ) पर्यटकः — (कन्याकुमारी) पर्यटकः कन्याकुमारीं गच्छति।
(ञ) चित्रकारः — (चित्र) चित्रकारः चित्रं रचयति।

🟦 प्रश्न 6 — द्वितीयाविभक्ति (एकवचन → बहुवचन)

मूल वाक्य परिवर्तित वाक्य
अरुण दूरवाणीम् नयति। अरुण दूरवाणीं नयति।
पिता लेखनीम् आनयति। पिता लेखनीयः आनयति।
जननी पाकम् पचति। जननी पाकान् पचति।
मातामहः अस्मान् बोधयति। मातामहः अस्मान् बोधयति। (बहुवचन यथावत्)
अग्रजा युष्मान् आह्वयति। अग्रजा युष्मान् आह्वयति। (बहुवचन यथावत्)

🟦 प्रश्न 7 — चित्रानुसार 10 वाक्य (द्वितीयाविभक्ति प्रयोग)

  1. शिक्षकाः छात्रान् पाठयन्ति।
  2. छात्राः पुस्तकम् पठन्ति।
  3. बालकाः कन्दुकम् क्रीडन्ति।
  4. बालिकाः पुष्पाणि चिन््वन्ति।
  5. कृषकः क्षेत्रं कर्षति।
  6. नर्तकी नृत्यं दर्शयति।
  7. पर्यटकः उद्यानं पश्यति।
  8. विद्यार्थी उपस्कराणि वहन्ति।
  9. अध्यापकः कार्यम् लेखयति।
  10. चित्रकारः चित्रं रचयति।

Aalasya Hi Manushyanam Class 6

Class 6 Sanskrit Chapter 12 Solutions

आलस्यं हि मनुष्याणां प्रश्नोत्तर

Class 6 Sanskrit Question Answers

NCERT Solutions Sanskrit Class 6

Chapter 12 Sanskrit Exercise Solutions

Aalasya Hi Manushyanam Answers

आलस्यं हि मनुष्याणां अभ्यास प्रश्न

Sanskrit Class 6 Chapter 12 PDF

Class 6 Sanskrit Lesson 12 Explanation

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!