Class 6 Chapter 6 – Saḥ Eva Mahān Chitrakāraḥ Question Answers | सः एव महान् चित्रकारः अभ्यास प्रश्न उत्तर

Sooraj Krishna Shastri
By -
0

Class 6 Sanskrit Chapter 6 “सः एव महान् चित्रकारः” अभ्यास प्रश्न उत्तर। एकपदेन उत्तर, पूर्णवाक्य उत्तर, रिक्तस्थान-पूर्ति एवं रंगों पर आधारित प्रश्न—साफ-सुथरी तालिकाओं सहित।

Class 6 Chapter 6 – Saḥ Eva Mahān Chitrakāraḥ Question Answers | सः एव महान् चित्रकारः अभ्यास प्रश्न उत्तर

Class 6 Chapter 6 – Saḥ Eva Mahān Chitrakāraḥ Question Answers | सः एव महान् चित्रकारः अभ्यास प्रश्न उत्तर
Class 6 Chapter 6 – Saḥ Eva Mahān Chitrakāraḥ Question Answers | सः एव महान् चित्रकारः अभ्यास प्रश्न उत्तर

📘 Chapter 06 – स एव महान् चित्रकारः

अभ्यास कार्यम् (Exercise Work)


🟦 १. एकपदेन उत्तराणि (One-word Answers)

क्रमांक प्रश्न उत्तरम् (एकपदेन)
(क) श्रद्धा सर्वत्र किं पश्यति ? सौन्दर्यम्
(ख) शुकः केन वर्णेन शोभते ? हरिद्वर्णेन
(ग) श्रद्धायाः इष्टवर्णः कः ? नीलः
(घ) कः महान् चित्रकारः ? ईश्वरः
(ङ) आदित्यः कान् द्रष्टुम् इच्छति ? चित्रवर्णशुकान्

🟦 २. पूर्णवाक्येन उत्तराणि (Full-sentence Answers)

क्रमांक प्रश्न उत्तरम् (पूर्णवाक्येन)
(क) आचार्यस्य प्रावारकस्य वर्णः कः ? आचार्यस्य प्रावारकस्य वर्णः श्वेतः अस्ति ।
(ख) कुत्र विविधेषु वर्णेषु पाटलपुष्पाणि सन्ति ? उद्याने विविधेषु वर्णेषु पाटलपुष्पाणि सन्ति ।
(ग) किं बहवर्णमयम् इति मञ्जुलस्य अभिप्रायः ? मञ्जुलस्य अभिप्रायः अस्ति यत् प्रकृतिः बहुवर्णमयी अस्ति ।
(घ) चित्रवर्णशुकाः कीदृशाः भवन्ति ? चित्रवर्णशुकाः अतिसुन्दराः भवन्ति ।
(ङ) कस्य कस्य वर्णः कृष्णः ? काकस्य, केशस्य च वर्णः कृष्णः अस्ति ।


Colour identification: question 3 answer
Colour identification: question 3 answer 


🟦 ४. राष्ट्रध्वजः — रिक्तस्थान-पूर्ति (Fill in the blanks)

क्रमांक वाक्य उत्तरम्
(क) उपरि ______ वर्णः अस्ति । श्वेत
(ख) मध्ये ______ वर्णः अस्ति । हरित
(ग) अधः ______ वर्णः अस्ति । केसर
(घ) ध्वजस्य केन्द्रे ______ वर्णः अस्ति । नील

🟦 ५. एकपदेन उत्तराणि (Colours – One-word Answers)

क्रमांक वस्तु प्रश्न उत्तरम्
(क) केशाः केशानां वर्णः कः ? कृष्णः
(ख) आकाशः आकाशस्य वर्णः कः ? नीलः
(ग) कदलीफलम् कदलीफलस्य वर्णः कः ? पीतः
(घ) तृणम् तृणस्य वर्णः कः ? हरितः
(ङ) महिषः महिषस्य वर्णः कः ? कृष्णः
(च) मयूरः मयूरस्य वर्णः कः ? नीलः

Colour filing in images question 6 answer
Colour filing in images question 6 answer 

Class 6 Sanskrit Chapter 6

Sah Eva Mahan Chitrakarah Question Answers

सः एव महान् चित्रकारः प्रश्न उत्तर

Class 6 Sanskrit solutions

Sanskrit chapter 6 exercise

NCERT Class 6 Sanskrit Chapter 6

चित्रकारः अभ्यास प्रश्न

रंगों के नाम संस्कृत में

One-word answers Sanskrit

Complete chapter solution Sanskrit

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!