Aham Pratah Uttishthami Class 6 Chapter 4 Sanskrit Question Answers | अहं प्रातः उत्तिष्ठामि अभ्यास प्रश्न उत्तर

Sooraj Krishna Shastri
By -
0

Class 6 Sanskrit Chapter 4 Aham Pratah Uttishthami अभ्यास कार्य – शिष्टाचार पद, समय लेखन, प्रश्न निर्माण और दिनचर्या सहित सभी प्रश्न-उत्तर यहां सरल रूप में।

Class 6 Sanskrit Chapter 4 “Aham Pratah Uttishthami” का यह पूर्ण समाधान छात्रों के लिए अत्यंत उपयोगी है। यहाँ शिष्टाचार पदों की तालिका, समय-संकेतन (संख्याओं व अक्षरों में समय लिखना), कदा-प्रश्न निर्माण, सरल दिनचर्या लेखन और अभ्यास प्रश्नों के विस्तृत उत्तर उपलब्ध हैं। सुव्यवस्थित, परीक्षा-उन्मुख और शिक्षक द्वारा सत्यापित यह सामग्री Class 6 Sanskrit तैयारियों के लिए सर्वोत्तम मार्गदर्शिका है।

Aham Pratah Uttishthami Class 6 Chapter 4 Sanskrit Question Answers | अहं प्रातः उत्तिष्ठामि अभ्यास प्रश्न उत्तर

Aham Pratah Uttishthami Class 6 Chapter 4 Sanskrit Question Answers | अहं प्रातः उत्तिष्ठामि अभ्यास प्रश्न उत्तर
Aham Pratah Uttishthami Class 6 Chapter 4 Sanskrit Question Answers | अहं प्रातः उत्तिष्ठामि अभ्यास प्रश्न उत्तर

📘 अहं प्रातः उत्तिष्ठामि 

अध्याय आधारित सम्पूर्ण अभ्यास-कार्य (Class 6 – Sanskrit Chapter 4 Practice Work – Fully Organized)


१. पट्टिकातः शिष्टाचारपदानि चयनम्

(शिष्टाचार से सम्बन्धित पद चुनकर लिखिए)



गुरुवन्दनम् अतिथिसत्कारः बन्धुषु प्रीतिः सत्यकथनम्
वृद्धसेवा मातृप्रेम परोपकारः सत्पात्रे दानम्
ज्येष्ठेषु आदरः पितृभक्तिः प्रियवचनम् स्वच्छता
कनिष्ठेषु प्रीतिः भ्रातृषु भगिनीषु स्नेहः प्राणिषु दया समयपालनम्
सर्वेषु मैत्रीभावः प्रकृतिरक्षणम् अहिंसा

२. समयं संख्याभिः लेखनम् (उदाहरणानुगुणम्)

संस्कृत समयः संख्यायुक्त समयः
सार्ध-दशवादनम् 10:30
दशवादनम् 10:00
सपाद-षड्वादनम् 06:15
सार्ध–चतुर्वादनम् 04:30
पादोन–एकादशवादनम् 10:45

३. संख्यायुक्त समयस्य अक्षररूपेण लेखनम्

संख्यायुक्त समयः संस्कृत समयः
०५:३० सार्ध–पञ्चवादनम्
०९:४५ पादोन–दशवादनम्
१२:०० द्वादशवादनम्
०६:४५ पादोन–सप्तवादनम्
११:३० सार्ध–एकादशवादनम्

४. उदाहरणानुसार प्रश्ननिर्माणम्

(वाक्ये समयं दृष्ट्वा "कदा?" प्रश्नं निर्मीयते)

मूल-वाक्यम् प्रश्नम्
सा सपाद-नववादने विद्यालयं गच्छति । सा कदा (कति वादने) विद्यालयं गच्छति ?
सतीशः सार्ध-द्वादशवादने भोजनं करोति । सतीशः कदा भोजनं करोति ?
यानं पञ्चवादने आगच्छति । यानं कदा आगच्छति ?
गोपालः षड्वादने गोदोहनं करोति । गोपालः कदा गोदोहनं करोति ?
माता दशवादने कार्यालयं गच्छति । माता कदा कार्यालयं गच्छति ?

५. स्वस्य दिनचर्या (सरलवाक्यैः)

अहं प्रातः षड्वादने उत्तिष्ठामि ।

(क) उत्थाय अहं प्रथमं धरतीं प्रणमामि ।
(ख) ततः माता-पितरौ नमामि ।
(ग) ततोऽहं ऊष्णं जलं पिबामि ।
(घ) सपाद-षड्वादने शौचं कृत्वा दन्तधावनं करोमि ।
(ङ) सार्ध-षड्वादने उद्यानं प्रति गच्छामि ।
(च) तत्र व्यायामं करोमि ।
(छ) सप्तवादने आगत्य स्नानं करोमि ।
(ज) ततः ईशवन्दनां करोमि ।
(झ) सपाद-सप्तवादने प्रातराशं करोमि ।
(ञ) सार्ध-सप्तवादने विद्यालयं गच्छामि ।


६. शिष्टाचारपदानि योजयतु (रिक्तस्थानपूर्ति)

(नियमपालनं, सेवां, मैत्रीभावः, साहाय्यं, सत्कारं, दयाभावः)

वाक्यम् उत्तरम्
सा दुर्बलानां _______ करोति । साहाय्यं
सर्वेषु प्राणिषु _______ भवतु । दयाभावः
सर्वे छात्राः पाठशालायाः _______ कुर्वन्तु । नियमपालनं
वयं सर्वे अतिथीनां _______ कुर्मः । सत्कारं
परस्परं छात्रेषु _______ भवतु । मैत्रीभावः

Aham Pratah Uttishthami Class 6

Class 6 Sanskrit Chapter 4 Solutions

अहं प्रातः उत्तिष्ठामि प्रश्न उत्तर

Sanskrit Shishtachar Words Class 6

Class 6 Sanskrit Time Writing Questions

NCERT Sanskrit Class 6 Chapter 4 Exercise

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!