Class 7 deepakam Chapter 10 — Tvam Aapanam Gachchha NCERT Exercise Solutions

Sooraj Krishna Shastri
By -
0

“NCERT Class 7 Sanskrit Deepakām Chapter 10 Tvam Aapanam Gachchha Exercise — शब्दार्थ, लोट्-लकार रूप, प्रश्न-उत्तर व समाधान

“Get Class 7 Sanskrit Deepakam Chapter 10 — Tvam Aapanam Gachchha NCERT Solutions. यहाँ मिलेंगे लोट्-लकार रूप, तालिका-रूप में अभ्यास प्रश्न-उत्तर, अनुवाद, रूप-रचना एवं परीक्षा-उपयोगी नोट्स। छात्र और शिक्षकों दोनों के लिए अत्यंत उपयोगी सामग्री।”

Class 7 deepakam Chapter 10 — Tvam Aapanam Gachchha NCERT Exercise Solutions
Class 7 deepakam Chapter 10 — Tvam Aapanam Gachchha NCERT Exercise Solutions

Class 7 deepakam Chapter 10 — Tvam Aapanam Gachchha NCERT Exercise Solutions


📘 अध्याय 10 — त्वम् आपणं गच्छ

अभ्यास कार्य 


🔵 1. प्रश्न 1 — कोष्ठक देखकर रिक्त स्थान पूरक (लोट्-लकार रूप)

(क) धातु “लिख्”

एकवचन द्विवचन बहुवचन
लिख लिखतम् लिखत
लिखानि लिखाव लिखाम
लिखतु लिखताम् लिखन्तु

(ख) धातु “क्रीड्”

एकवचन द्विवचन बहुवचन
क्रीड क्रीडतम् क्रीडत
क्रीडानि क्रीडाव क्रीडाम
क्रीडतु क्रीडताम् क्रीडन्तु

🔵 2. सुभाषितेषु — लोट् लकार क्रियापद चयन

(क) “कालं वर्षतु पर्जन्यः …”

भाग उत्तर (लोट्-रूप)
सुभाषित से वर्षतु, सन्तु
व्याख्या से वर्षन्तु, भवतु, यापयन्तु

(ख) “सर्वे भवन्तु सुखिनः …”

भाग उत्तर (लोट्-रूप)
सुभाषित से भवन्तु, सन्तु, पश्यन्तु
व्याख्या से तिष्ठन्तु, भवन्तु, पश्यन्तु, भवतु

(ग) “इमा आपः शिवाः सन्तु …”

भाग उत्तर (लोट्-रूप)
सुभाषित से सन्तु, सन्तु
व्याख्या से भवतु

(घ) “निन्दन्तु नीतिनिपुणाः …”

भाग उत्तर (लोट्-रूप)
सुभाषित से निन्दन्तु, स्तुवन्तु, समाविशतु, गच्छतु, अस्तु
व्याख्या से कुर्वन्तु, भवतु, प्रशंसन्तु

🔵 3. उदाहरणानुगुणम् — लोट्लकार रूप लिखनम्

धातु/रूप लोट्-रूप
पठति पठतु
खादति खादतु
क्रीडामि क्रीडानि
पश्यसि पश्य
हसति हसतु
नयसि नय
नृत्यति नृत्यतु
गच्छामि गच्छानि

🔵 4. उदाहरणानुगुणम् — बहुवचन रूप लिखनम्

एकवचन बहुवचन
उत्तिष्ठतु उत्तिष्ठन्तु
खादतु खादन्तु
आगच्छतु आगच्छन्तु
पठतु पठन्तु
उपविशतु उपविशन्तु
पततु पतन्तु
गच्छतु गच्छन्तु

🔵 5. वार्षिकोत्सव—लोट्लकार वाक्य पुनर्लेखन

मूल वाक्य उत्तर
प्रधानाध्यापकः वार्षिकं विवरणं पठति । प्रधानाध्यापकः वार्षिकं विवरणं पठतु ।
बालिकाः नृत्यन्ति । बालिकाः नृत्यन्तु ।
यूयम् आसन्दान् स्थापयथ । यूयम् आसन्दान् स्थापयत ।
छात्रनायकः स्वागतं करोति । छात्रनायकः स्वागतं करोतु ।
मम मित्रं धन्यवादं निवेदयति । मम मित्रं धन्यवादं निवेदयतु ।
संस्कृत–शिक्षिका वेदिकां सञ्चालयति । संस्कृत–शिक्षिका वेदिकां सञ्चालयतु ।
राष्ट्रगीतं गायन्ति । राष्ट्रगीतं गायन्तु ।

🔵 6. सूचनानुसारं — रिक्तस्थान पूर्ति (लोट् रूप)

रिक्त स्थान उत्तर
प्रथमं सर्वे … उत्तिष्ठन्तु
उपचारवाक्येन तम् … अभिवादयन्तु
तदा एव सर्वे … उपविशन्तु
पाठं … पठन्तु
गृहपाठं … लिखन्तु
वार्तालापं न … कुर्वन्तु
उत्तरं … वदन्तु
संशयं … पृच्छन्तु
उपदेशं … शृण्वन्तु
बहिः मा … गच्छन्तु

🔵 7. मार्गे फलकानि — यातायात संकेत: (Traffic Signs in Sanskrit)

यातायात संकेत (Traffic Signs in Sanskrit)
यातायात संकेत (Traffic Signs in Sanskrit)

🔵 8. लोट्-लकार रूपों से वाक्य पूर्ति

वाक्य उत्तर
अम्ब! अहं क्रीडार्थं …… । गच्छानि
आगच्छन्तु वयं प्रार्थनागीतं …… । गायाम
पुत्र! वृष्टौ न …… । क्रीड
लते! भवती मम उपनेत्रम् …… । आनयतु
आर्ये! अहं अन्तः …… । प्रविशानि
अहं पृच्छामि त्वम् उत्तरं …… । वद
यूयं शीघ्रं नगरम् …… । आगच्छत
तात! वयं कदा चलचित्र …… ? पश्याम

🔵 9. चिह्नयोग ( ? ! । , ) — भावानुसार वाक्य

मूल वाक्य उत्तर
पुत्र किं करोषि पुत्र ! किं करोषि ?
क: श्लोकं वदति क: श्लोकं वदति ?
भवान् तत्र तिष्ठतु भवान् तत्र तिष्ठतु ।
आचार्यः कदा आगच्छति आचार्यः कदा आगच्छति ?
अहो रमणीयः पर्वतः अहो ! रमणीयः पर्वतः ।

Class 7 Sanskrit Chapter 10

Tvam Aapanam Gachchha Solutions

NCERT Sanskrit Chapter 10 Answers

Sanskrit Lakar Roop Class 7

Class 7 Sanskrit Exercise Solution

Tvam Aapanam Gachchha Question Answer

Class 7 Deepakam Chapter 10 Explanation

Sanskrit Lote Lakar Examples

NCERT Sanskrit Solutions PDF

Class 7 Sanskrit Notes

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!