Class 6 Sanskrit Chapter 9 – यो जानाति सः पण्डितः के सम्पूर्ण NCERT Solutions, शब्दार्थ, प्रश्न-उत्तर, एकपदेन उत्तर, पूर्णवाक्य, अभ्यास-कार्य, तालिकाएँ एवं अनुवाद यहाँ सरल भाषा में उपलब्ध हैं। परीक्षा की तैयारी के लिए सर्वोत्तम सामग्री।
Class 6 Sanskrit Chapter 9 – Yo janati sa panditah | NCERT Solutions, Exercises, Questions Answers
📘 अध्याय 09 — यो जानाति सः पण्डितः
अभ्यास-कार्य
१. पाठानुसार एकपदेन उत्तराणि लिखन्तु
| क्रम | प्रश्न | उत्तर (एक पदेन) |
|---|---|---|
| (क) | भोजनान्ते पातुं योग्यं किम् ? | तक्रम् |
| (ख) | सर्वदेवानां वन्दनीयः कः ? | मृत्युंजयः |
| (ग) | जयन्तः कस्य सुतः ? | इन्द्रस्य |
| (घ) | लङ्कायां मिलित्वा कस्य पूर्णरूपम् अस्ति ? | कुम्भकर्णः |
२. पाठानुसार पूर्णवाक्येन उत्तरं लिखन्तु
| क्रम | प्रश्न | उत्तर |
|---|---|---|
| (क) | विष्णुपदं कथं प्रोक्तम् ? | विष्णुपदं दुर्लभम् प्रोक्तम् । |
| (ख) | कस्य आदिः अन्तः च ‘न’ अस्ति ? | ‘नयनम्’ अस्य पदस्य आदिः अन्तः च ‘न’ अस्ति । |
| (ग) | नरः काश्यां किम् इच्छति ? | नरः काश्यां मृत्युम् / मोक्षम् इच्छति । |
| (घ) | कुलालस्य गृहे अर्धं किम् अस्ति ? | कुलालस्य गृहे अर्धं कुम्भम् अस्ति । |
३. शब्दरूपाणि
छात्राः छात्राश्च — शब्दरूपाणि पठन्तु, अवगच्छन्तु, स्मरन्तु च।
(यहाँ शिक्षक द्वारा रूप पढ़ाए जाएँ, विद्यार्थी स्वयं लिखें।)
![]() |
| Class 6 Sanskrit Chapter 9 – Yo janati sa panditah | NCERT Solutions, Exercises, Questions Answers |
४. उदाहरणानुसार वाक्यानि लिखन्तु
उदाहरण:
विद्यालयः छात्रः → विद्यालयस्य छात्रः गच्छति ।
| क्रम | दिए गए पद | उत्तर-वाक्य |
|---|---|---|
| (क) | द्विचक्रिका — चक्रम् | द्विचक्रिकायाः चक्रं भ्रमति । |
| (ख) | वृक्षः — फलम् | वृक्षस्य फलं खादति । |
| (ग) | छात्रा — नाम | छात्रायाः नाम पृच्छति । |
| (घ) | रामः — पुस्तकम् | रामस्य पुस्तकम् आनयति । |
| (ङ) | मन्दिरम् — शिखरम् | मन्दिरस्य शिखरं पश्यति । |
५. षष्ठी-विभक्तिः — रिक्तस्थाने रूपाणि लिखन्तु
| पुल्लिङ्गम् | स्त्रीलिङ्गम् | नपुंसकलिङ्गम् |
|---|---|---|
| देवस्य | रमायाः | भवनस्य |
| वृक्षस्य | छात्रायाः | उद्यानस्य |
| द्वारपालस्य | दोलायाः | वनस्य |
| स्यूतस्य | उपासनायाः | सूत्रस्य |
| अनुजस्य | पुस्तिकायाः | पत्रस्य |
| अग्रजस्य | भातृजायाः | यन्त्रस्य |
| पितामहस्य | अग्रजायाः | वातायनस्य |
| मातुलस्य | स्नुषायाः | पुष्पस्य |
| प्राचार्यस्य | लेखन्याः | संगणकस्य |
| विद्यालयस्य | पत्न्याः | गृहस्य |
| पितृव्यस्य | पुत्र्याः | वार्तापत्रस्य |
६. कुटुम्ब-परिचयम् रिक्तस्थाने लिखन्तु
उदाहरण:
मम नाम दिनेशः ।
मम पितुः नाम सुरेशः ।
➡ छात्र/छात्राएँ अपने परिवार का परिचय स्वयं लिखें।
७. श्रीरामस्य कुटुम्बम् — चित्रं दृष्ट्वा वाक्यानि रचयन्तु
(i) रामः
- रामस्य पिता दशरथः ।दशरथस्य पुत्रः रामः ।
- रामस्य माता कौशल्या ।कौशल्यायाः पुत्रः रामः ।
- रामस्य श्वसुरः जनकः ।जनकस्य जमाता रामः ।
- रामस्य पत्नी सीता ।सीतायाः पतिः रामः ।
- रामस्य श्वश्रूः सुनयना ।सुनयनायाः जमाता रामः ।
- रामस्य अनुजः लक्ष्मणः ।लक्ष्मणस्य अग्रजः रामः ।
- रामस्य पुत्रः लवः ।लवस्य पिता रामः ।
(ii) सीता
- सीतायाः श्वसुरः दशरथः ।सीता दशरथस्य स्नुषा ।
- सीतायाः श्वश्रूः कौशल्या ।कौशल्यायाः स्नुषा सीता ।
- सीतायाः पिता जनकः ।जनकस्य पुत्री सीता ।
- सीतायाः पति रामः ।रामस्य पत्नी सीता ।
- सीतायाः माता सुनयना ।सुनयनायाः पुत्री सीता ।
- सीतायाः देवरः लक्ष्मणः ।लक्ष्मणस्य भ्रातृजाया सीता ।
- सीतायाः पुत्रः लवः ।लवस्य माता सीता ।
८. पुस्तकसूच्याः आधारेण वाक्यानि लिखन्तु
| क्रम | वाक्य |
|---|---|
| (i) | लीलावत्याः उपरि पञ्चतन्त्रम् अस्ति । |
| (ii) | भगवद्गीतायाः उपरि लीलावती अस्ति । |
| (iii) | रामायणस्य उपरि भगवद्गीता अस्ति । |
| (iv) | हितोपदेशस्य उपरि रामायणम् अस्ति । |
| (v) | योगशास्त्रस्य उपरि हितोपदेशः अस्ति । |
| (vi) | रघुवंशस्य उपरि योगशास्त्रम् अस्ति । |
| (vii) | मनुस्मृत्याः उपरि रघुवंशः अस्ति । |
| (viii) | अमरकोषस्य उपरि मनुस्मृतिः अस्ति । |
| (ix) | अष्टाध्याय्याः उपरि अमरकोषः अस्ति । |
| (x) | महाभारतस्य उपरि अष्टाध्यायी अस्ति । |
| (xi) | अर्थशास्त्रस्य उपरि महाभारतम् अस्ति । |
Class 6 Sanskrit Chapter 9 Solutions
यो जानाति सः पण्डितः प्रश्न उत्तर
Yo janati sa panditah class 6th Sanskrit chapter 9
Class 6 Sanskrit Chapter 9 in Hindi
NCERT Solutions for Class 6 Sanskrit Chapter 9
Sanskrit Vyakaran Class 6 Chapter 9
यो जानाति सः पण्डितः Exercises
Class 6 Sanskrit solutions pdf
Sanskrit Chapter 9 Questions Answers
class 6 sanskrit bhag 1 chapter 9

