Class 6 Sanskrit Chapter 9 – Yo janati sa panditah | NCERT Solutions, Exercises, Questions Answers

Sooraj Krishna Shastri
By -
0

Class 6 Sanskrit Chapter 9 – यो जानाति सः पण्डितः के सम्पूर्ण NCERT Solutions, शब्दार्थ, प्रश्न-उत्तर, एकपदेन उत्तर, पूर्णवाक्य, अभ्यास-कार्य, तालिकाएँ एवं अनुवाद यहाँ सरल भाषा में उपलब्ध हैं। परीक्षा की तैयारी के लिए सर्वोत्तम सामग्री।

Class 6 Sanskrit Chapter 9 – Yo janati sa panditah | NCERT Solutions, Exercises, Questions Answers


📘 अध्याय 09 — यो जानाति सः पण्डितः

अभ्यास-कार्य 


१. पाठानुसार एकपदेन उत्तराणि लिखन्तु

क्रम प्रश्न उत्तर (एक पदेन)
(क) भोजनान्ते पातुं योग्यं किम् ? तक्रम्
(ख) सर्वदेवानां वन्दनीयः कः ? मृत्युंजयः
(ग) जयन्तः कस्य सुतः ? इन्द्रस्य
(घ) लङ्कायां मिलित्वा कस्य पूर्णरूपम् अस्ति ? कुम्भकर्णः

२. पाठानुसार पूर्णवाक्येन उत्तरं लिखन्तु

क्रम प्रश्न उत्तर
(क) विष्णुपदं कथं प्रोक्तम् ? विष्णुपदं दुर्लभम् प्रोक्तम् ।
(ख) कस्य आदिः अन्तः च ‘न’ अस्ति ? ‘नयनम्’ अस्य पदस्य आदिः अन्तः च ‘न’ अस्ति ।
(ग) नरः काश्यां किम् इच्छति ? नरः काश्यां मृत्युम् / मोक्षम् इच्छति ।
(घ) कुलालस्य गृहे अर्धं किम् अस्ति ? कुलालस्य गृहे अर्धं कुम्भम् अस्ति ।

३. शब्दरूपाणि

छात्राः छात्राश्च — शब्दरूपाणि पठन्तु, अवगच्छन्तु, स्मरन्तु च।
(यहाँ शिक्षक द्वारा रूप पढ़ाए जाएँ, विद्यार्थी स्वयं लिखें।)

Class 6 Sanskrit Chapter 9 – Yo janati sa panditah | NCERT Solutions, Exercises, Questions Answers
Class 6 Sanskrit Chapter 9 – Yo janati sa panditah | NCERT Solutions, Exercises, Questions Answers


४. उदाहरणानुसार वाक्यानि लिखन्तु

उदाहरण:
विद्यालयः छात्रः → विद्यालयस्य छात्रः गच्छति ।

क्रम दिए गए पद उत्तर-वाक्य
(क) द्विचक्रिका — चक्रम् द्विचक्रिकायाः चक्रं भ्रमति ।
(ख) वृक्षः — फलम् वृक्षस्य फलं खादति ।
(ग) छात्रा — नाम छात्रायाः नाम पृच्छति ।
(घ) रामः — पुस्तकम् रामस्य पुस्तकम् आनयति ।
(ङ) मन्दिरम् — शिखरम् मन्दिरस्य शिखरं पश्यति ।

५. षष्ठी-विभक्तिः — रिक्तस्थाने रूपाणि लिखन्तु

पुल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
देवस्य रमायाः भवनस्य
वृक्षस्य छात्रायाः उद्यानस्य
द्वारपालस्य दोलायाः वनस्य
स्यूतस्य उपासनायाः सूत्रस्य
अनुजस्य पुस्तिकायाः पत्रस्य
अग्रजस्य भातृजायाः यन्त्रस्य
पितामहस्य अग्रजायाः वातायनस्य
मातुलस्य स्नुषायाः पुष्पस्य
प्राचार्यस्य लेखन्याः संगणकस्य
विद्यालयस्य पत्न्याः गृहस्य
पितृव्यस्य पुत्र्याः वार्तापत्रस्य

६. कुटुम्ब-परिचयम् रिक्तस्थाने लिखन्तु

उदाहरण:
मम नाम दिनेशः ।
मम पितुः नाम सुरेशः ।

➡ छात्र/छात्राएँ अपने परिवार का परिचय स्वयं लिखें।


७. श्रीरामस्य कुटुम्बम् — चित्रं दृष्ट्वा वाक्यानि रचयन्तु

(i) रामः

  1. रामस्य पिता दशरथः ।
    दशरथस्य पुत्रः रामः ।
  2. रामस्य माता कौशल्या ।
    कौशल्यायाः पुत्रः रामः ।
  3. रामस्य श्वसुरः जनकः ।
    जनकस्य जमाता रामः ।
  4. रामस्य पत्नी सीता ।
    सीतायाः पतिः रामः ।
  5. रामस्य श्वश्रूः सुनयना ।
    सुनयनायाः जमाता रामः ।
  6. रामस्य अनुजः लक्ष्मणः ।
    लक्ष्मणस्य अग्रजः रामः ।
  7. रामस्य पुत्रः लवः ।
    लवस्य पिता रामः ।

(ii) सीता

  1. सीतायाः श्वसुरः दशरथः ।
    सीता दशरथस्य स्नुषा ।
  2. सीतायाः श्वश्रूः कौशल्या ।
    कौशल्यायाः स्नुषा सीता ।
  3. सीतायाः पिता जनकः ।
    जनकस्य पुत्री सीता ।
  4. सीतायाः पति रामः ।
    रामस्य पत्नी सीता ।
  5. सीतायाः माता सुनयना ।
    सुनयनायाः पुत्री सीता ।
  6. सीतायाः देवरः लक्ष्मणः ।
    लक्ष्मणस्य भ्रातृजाया सीता ।
  7. सीतायाः पुत्रः लवः ।
    लवस्य माता सीता ।

८. पुस्तकसूच्याः आधारेण वाक्यानि लिखन्तु

क्रम वाक्य
(i) लीलावत्याः उपरि पञ्चतन्त्रम् अस्ति ।
(ii) भगवद्गीतायाः उपरि लीलावती अस्ति ।
(iii) रामायणस्य उपरि भगवद्गीता अस्ति ।
(iv) हितोपदेशस्य उपरि रामायणम् अस्ति ।
(v) योगशास्त्रस्य उपरि हितोपदेशः अस्ति ।
(vi) रघुवंशस्य उपरि योगशास्त्रम् अस्ति ।
(vii) मनुस्मृत्याः उपरि रघुवंशः अस्ति ।
(viii) अमरकोषस्य उपरि मनुस्मृतिः अस्ति ।
(ix) अष्टाध्याय्याः उपरि अमरकोषः अस्ति ।
(x) महाभारतस्य उपरि अष्टाध्यायी अस्ति ।
(xi) अर्थशास्त्रस्य उपरि महाभारतम् अस्ति ।

Class 6 Sanskrit Chapter 9 Solutions

यो जानाति सः पण्डितः प्रश्न उत्तर

Yo janati sa panditah class 6th Sanskrit chapter 9

Class 6 Sanskrit Chapter 9 in Hindi

NCERT Solutions for Class 6 Sanskrit Chapter 9

Sanskrit Vyakaran Class 6 Chapter 9

यो जानाति सः पण्डितः Exercises

Class 6 Sanskrit solutions pdf

Sanskrit Chapter 9 Questions Answers

class 6 sanskrit bhag 1 chapter 9

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!