Vrikshah Satpurushah Iva Class 6 Chapter 15 Question Answers | वृक्षाः सत्पुरुषाः इव अभ्यास प्रश्न उत्तर

Sooraj Krishna Shastri
By -
0

“Vrikshah Satpurushah Iva” Class 6 Sanskrit Chapter 15 के सभी अभ्यास प्रश्न-उत्तर यहाँ सरल, सुव्यवस्थित और विद्यार्थी-हितकारी रूप में उपलब्ध हैं। इसमें पद्यांश, शब्दार्थ, हिन्दी अनुवाद, व्याख्या, तालिकाएँ, एकपदीय उत्तर, पूर्णवाक्य प्रश्नोत्तर, रिक्तस्थान, रूप, लट्-लकार, तथा पाठ का सारांश शामिल है। यह नोट्स CBSE Class 6 Sanskrit परीक्षा की तैयारी में अत्यंत उपयोगी हैं।

Vrikshah Satpurushah Iva Class 6 Chapter 15 Question Answers | वृक्षाः सत्पुरुषाः इव अभ्यास प्रश्न उत्तर

Vrikshah Satpurushah Iva Class 6 Chapter 15 Question Answers | वृक्षाः सत्पुरुषाः इव अभ्यास प्रश्न उत्तर
Vrikshah Satpurushah Iva Class 6 Chapter 15 Question Answers | वृक्षाः सत्पुरुषाः इव अभ्यास प्रश्न उत्तर

📘 Class 6 Sanskrit – Chapter 15

🌳 वृक्षाः सत्पुरुषाः इव

अभ्यास-प्रश्नोत्तर — सुव्यवस्थित रूप (Decoded + Refined)


🔷 प्रश्न 1 पाठे लिखितानि सुभाषितानि सस्वरं पठन्तु, अवगच्छन्तु, लिखन्तु, स्मरन्तु च।

उत्तर:
छात्राः सुभाषितानि सस्वरं पठेयुः, तेषां अर्थं बोधयेयुः, लिखेयुः, स्मरेयुः च।


🔷 प्रश्न 2 — एकपदेन उत्तराणि लिखन्तु

क्रम प्रश्न एकपदेन उत्तरम्
(क) वृक्षाः स्वयं कुत्र तिष्ठन्ति? आतपे
(ख) परोपकाराय का वहेयुः / का: वहन्ति? नद्यः
(ग) दशवापीसमः कः भवति? हृदः
(घ) सत्पुरुषाः इव के सन्ति? वृक्षाः
(ङ) अर्थिनः केभ्यः न विमुखाः भवन्ति? महीरुहाः
(च) वृक्षाः स्वयं किं न खादन्ति? फलानि

🔷 प्रश्न 3 — पूर्णवाक्येन उत्तराणि लिखन्तु

(क) नद्यः किं न पिबन्ति?
नद्यः स्वयम् अम्बु न पिबन्ति।

(ख) वृक्षाः अस्मभ्यं किं किं यच्छन्ति?
वृक्षाः अस्मभ्यं पुष्पाणि, पत्राणि, फलानि, छायाम्, मूलानि, वल्कलानि च यच्छन्ति।

(ग) इदं शरीरं किमर्थम् अस्ति?
इदं शरीरं परोपकाराय अस्ति।

(घ) दशपुत्रसमः कः भवति?
दशपुत्रसमः द्रुमः भवति।

(ङ) केषां विभूतयः परोपकाराय भवन्ति?
सतां विभूतयः परोपकाराय भवन्ति।

(च) अन्यस्य छायां के कुर्वन्ति?
वृक्षाः अन्यस्य छायां कुर्वन्ति।


🔷 प्रश्न 4 — रिक्तस्थान पूरयन्तु

  1. फलान्यपि परार्थाय वृक्षाः सत्पुरुषाः इव
  2. दशहृदः समः पुत्रः, दशपुत्रसमः द्रुमः
  3. सुजनस्य विभूतयः परोपकाराय भवन्ति।
  4. स्वयं न खादन्ति वृक्षाः फलानि
  5. परोपकाराय इदं शरीरम्
  6. अर्थिनः महीरुहेभ्यः न विमुखाः भवन्ति।

🔷 प्रश्न 5 — वाक्येषु विभक्ति-नामानि निर्दिशन्तु

वाक्य विभक्ति
वृक्षाः अन्यस्मै छायां ददति। चतुर्थी + द्वितीया
नद्यः परोपकाराय वहन्ति। चतुर्थी
वृक्षाः फलानि यच्छन्ति। द्वितीया
अर्थिनः नित्यं याचन्ते। प्रथमा
सत्पुरुषाः परार्थाय जीवितानि। चतुर्थी

🔷 प्रश्न 6 — शब्दानां द्विवचन-बहुवचन रूपाणि लिखन्तु

मूल शब्द द्विवचन बहुवचन
मेघः मेघौ मेघाः
हृदः हृदौ ह्रदाः
सत्पुरुषः सत्पुरुषौ सत्पुरुषाः
वापी वप्यौ वप्यः
नदी नद्योः नद्यः
वृक्षः वृक्षौ वृक्षाः
पुष्पम् पुष्पे पुष्पाणि
शरीरम् शरीरे शरीराणि

🔷 प्रश्न 7 — लट्-लकारे प्रथमपुरुष रूपाणि (एकवचन–द्विवचन–बहुवचन)

धातु / क्रियापद एकवचन द्विवचन बहुवचन
तिष्ठन्ति तिष्ठति तिष्ठतः तिष्ठन्ति
फलन्ति फलति फलतः फलन्ति
यान्ति याति यातः यान्ति
पिबन्ति पिबति पिबतः पिबन्ति
खादन्ति खादति खादतः खादन्ति

🔷 पाठ-सार (संक्षेपेण)

  • वृक्ष स्वयं धूप सहते हैं परन्तु दूसरों को छाया देते हैं।
  • अपने फल, पत्ते, पुष्प, जड़ आदि स्वयं न लेकर जीवों को देते हैं।
  • नदियाँ भी अपना जल स्वयं नहीं पीतीं — परोपकार करती हैं।
  • यही सत्पुरुषों का स्वभाव है — निःस्वार्थ सेवा
  • वृक्ष का महत्व इतना है कि ‘एक वृक्ष दस पुत्रों के समान’ कहा गया।
  • सीख : जीवन का ध्येय परोपकार होना चाहिए।

Vrikshah Satpurushah Iva Class 6

वृक्षाः सत्पुरुषाः इव प्रश्न उत्तर

Class 6 Sanskrit Chapter 15 solutions

Sanskrit Vrikshah Satpurushah Iva explanation

Class 6 Sanskrit notes

वृक्षाः सत्पुरुषाः इव अभ्यास प्रश्न

Class 6 Sanskrit chapter 15 summary

Class 6 Sanskrit question answers

CBSE Class 6 Sanskrit solutions

Class 6 Sanskrit PDF notes

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!