Class 6 deepakam Chapter 08 – बुद्धिः सर्वार्थसाधिकाः | Buddhih Sarvarthasadhika Question Answers & Solutions

Sooraj Krishna Shastri
By -
0

Class 6 Sanskrit Chapter 8 बुद्धिः सर्वार्थसाधिकाः (Buddhih Sarvarthasadhika) complete question answers, summary, word meanings, अभ्यास प्रश्न, पर्यायवाची, वाक्य निर्माण और व्याकरण सहित पूरी समाधान सूची। NCERT आधारित सरल व स्पष्ट समाधान।

Class 6 deepakam Chapter 08 – बुद्धिः सर्वार्थसाधिकाः | Buddhih Sarvarthasadhika Question Answers & Solutions


08 – बुद्धिः सर्वार्थसाधिकाः

🟦 अभ्यास प्रश्नाः


१. पाठस्य आधारेण – एकपदेन उत्तराणि लिखन्तु

क्रमांक प्रश्नम् उत्तरम्
(क) सरोवरस्य तीरे सुकोमलभूमौ बिलेषु के निवसन्ति ? शशकाः
(ख) केषां परिभ्रमणेन शशकाः क्षतविक्षताः मृताः भवन्ति ? गजानाम्
(ग) शशकराजः कस्य समीपं गच्छति ? गजराजस्य
(घ) के स्वमतं प्रकाशयन्ति ? शशकाः
(ङ) कः चन्द्रं नमति ? गजराजः
(च) के सुखेन तिष्ठन्ति ? शशकाः

२. पूर्णवाक्येन उत्तराणि लिखन्तु

  1. चन्द्रः कदा प्रसन्नः भवति ?
    उत्तरम् — यदा शशकाः जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति ।

  2. सायङ्काले केषां सभा भवति ?
    उत्तरम् — सायङ्काले शशकानां सभा भवति ।

  3. शशकाः किमर्थम् उपायं चिन्तयन्ति ?
    उत्तरम् — शशकाः स्वर्क्षार्थम् उपायं चिन्तयन्ति ।

  4. चन्द्रः केन नाम्ना प्रसिद्धः अस्ति ?
    उत्तरम् — चन्द्रः "शशाङ्कः" इति नाम्ना प्रसिद्धः अस्ति ।

  5. “आम्, चन्द्रस्य दर्शनाय…” इति कः कथयति ?
    उत्तरम् — इति शशकः कथयति ।

Class 6 deepakam Chapter 08 – बुद्धिः सर्वार्थसाधिकाः | Buddhih Sarvarthasadhika Question Answers & Solutions
Class 6 deepakam Chapter 08 – बुद्धिः सर्वार्थसाधिकाः | Buddhih Sarvarthasadhika Question Answers & Solutions

३. पट्टिकातः उपयुक्तानि क्रियापदानि चित्वा रिक्तस्थानानि पूरयन्तु

(निवसन्ति, चिन्तयन्ति, भवति, कथयति, तिष्ठति)

क्रमांक वाक्यम् उत्तरम्
(क) किं चन्द्रः सरोवरे ___ ? तिष्ठति
(ख) सर्वे शशकाः उपायं ___ । चिन्तयन्ति
(ग) सायंकाले शशकानां सभा ___ । भवति
(घ) शशकाः सरोवरस्य तीरे ___ । निवसन्ति
(ङ) सः गजराजं ___ । कथयति

४. पदानां वचन–पुरुष–निर्धारणम्

पदम् पुरुषः वचनम्
चिन्तयति प्रथमपुरुषः एकवचनम्
तिष्ठन्ति प्रथमपुरुषः बहुवचनम्
जीवन्ति प्रथमपुरुषः बहुवचनम्
नमति प्रथमपुरुषः एकवचनम्
कथयति प्रथमपुरुषः एकवचनम्
गच्छति प्रथमपुरुषः एकवचनम्

५. धातुपरकाः रूपाणि — उदाहरणानुसारम्

धातुः एकवचनम् द्विवचनम् बहुवचनम्
गम् गच्छति गच्छतः गच्छन्ति
कथ् कथयति कथयतः कथयन्ति
स्था तिष्ठति तिष्ठतः तिष्ठन्ति
कृ करोमि कुर्वः कुर्मः
जीव् जीवति जीवतः जीवन्ति
चल् चलामि चलावः चलामः

६. चित्रस्य आधारेण पञ्च वाक्यानि

  1. एतत् चित्रम् उपवनस्य अस्ति ।
  2. एषः वृक्षः सेवफलस्य अस्ति ।
  3. वृक्षस्य अधः सेवफलानि सन्ति ।
  4. सेवफलानि खादित्वा बालकाः प्रसन्नाः भवन्ति ।
  5. सेवफलस्य वर्णः रक्तः अस्ति ।

७. पर्यायपदानां मेलनम् — सुव्यवस्थित तालिका

क्रमांक शब्दः पर्यायः
(क) गजः हस्ती
(ख) पदम् चरणः
(ग) चन्द्रः शशाङ्कः
(घ) सरोवरः जलाशयः
(ङ) प्रजा जनता

Class 6 Sanskrit Chapter 8

बुद्धिः सर्वार्थसाधिकाः question answers

Buddhih Sarvarthasadhika class 6 solutions

Class 6 Sanskrit chapter 8 solutions

Class 6 Sanskrit chapter 8 exercise

Sanskrit class 6 question answers

NCERT class 6 Sanskrit chapter 8

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!