Class 6 Sanskrit Chapter 8 बुद्धिः सर्वार्थसाधिकाः (Buddhih Sarvarthasadhika) complete question answers, summary, word meanings, अभ्यास प्रश्न, पर्यायवाची, वाक्य निर्माण और व्याकरण सहित पूरी समाधान सूची। NCERT आधारित सरल व स्पष्ट समाधान।
Class 6 deepakam Chapter 08 – बुद्धिः सर्वार्थसाधिकाः | Buddhih Sarvarthasadhika Question Answers & Solutions
08 – बुद्धिः सर्वार्थसाधिकाः
🟦 अभ्यास प्रश्नाः
१. पाठस्य आधारेण – एकपदेन उत्तराणि लिखन्तु
| क्रमांक | प्रश्नम् | उत्तरम् |
|---|---|---|
| (क) | सरोवरस्य तीरे सुकोमलभूमौ बिलेषु के निवसन्ति ? | शशकाः |
| (ख) | केषां परिभ्रमणेन शशकाः क्षतविक्षताः मृताः भवन्ति ? | गजानाम् |
| (ग) | शशकराजः कस्य समीपं गच्छति ? | गजराजस्य |
| (घ) | के स्वमतं प्रकाशयन्ति ? | शशकाः |
| (ङ) | कः चन्द्रं नमति ? | गजराजः |
| (च) | के सुखेन तिष्ठन्ति ? | शशकाः |
२. पूर्णवाक्येन उत्तराणि लिखन्तु
-
चन्द्रः कदा प्रसन्नः भवति ?उत्तरम् — यदा शशकाः जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति ।
-
सायङ्काले केषां सभा भवति ?उत्तरम् — सायङ्काले शशकानां सभा भवति ।
-
शशकाः किमर्थम् उपायं चिन्तयन्ति ?उत्तरम् — शशकाः स्वर्क्षार्थम् उपायं चिन्तयन्ति ।
-
चन्द्रः केन नाम्ना प्रसिद्धः अस्ति ?उत्तरम् — चन्द्रः "शशाङ्कः" इति नाम्ना प्रसिद्धः अस्ति ।
-
“आम्, चन्द्रस्य दर्शनाय…” इति कः कथयति ?उत्तरम् — इति शशकः कथयति ।
![]() |
| Class 6 deepakam Chapter 08 – बुद्धिः सर्वार्थसाधिकाः | Buddhih Sarvarthasadhika Question Answers & Solutions |
३. पट्टिकातः उपयुक्तानि क्रियापदानि चित्वा रिक्तस्थानानि पूरयन्तु
(निवसन्ति, चिन्तयन्ति, भवति, कथयति, तिष्ठति)
| क्रमांक | वाक्यम् | उत्तरम् |
|---|---|---|
| (क) | किं चन्द्रः सरोवरे ___ ? | तिष्ठति |
| (ख) | सर्वे शशकाः उपायं ___ । | चिन्तयन्ति |
| (ग) | सायंकाले शशकानां सभा ___ । | भवति |
| (घ) | शशकाः सरोवरस्य तीरे ___ । | निवसन्ति |
| (ङ) | सः गजराजं ___ । | कथयति |
४. पदानां वचन–पुरुष–निर्धारणम्
| पदम् | पुरुषः | वचनम् |
|---|---|---|
| चिन्तयति | प्रथमपुरुषः | एकवचनम् |
| तिष्ठन्ति | प्रथमपुरुषः | बहुवचनम् |
| जीवन्ति | प्रथमपुरुषः | बहुवचनम् |
| नमति | प्रथमपुरुषः | एकवचनम् |
| कथयति | प्रथमपुरुषः | एकवचनम् |
| गच्छति | प्रथमपुरुषः | एकवचनम् |
५. धातुपरकाः रूपाणि — उदाहरणानुसारम्
| धातुः | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| गम् | गच्छति | गच्छतः | गच्छन्ति |
| कथ् | कथयति | कथयतः | कथयन्ति |
| स्था | तिष्ठति | तिष्ठतः | तिष्ठन्ति |
| कृ | करोमि | कुर्वः | कुर्मः |
| जीव् | जीवति | जीवतः | जीवन्ति |
| चल् | चलामि | चलावः | चलामः |
६. चित्रस्य आधारेण पञ्च वाक्यानि
- एतत् चित्रम् उपवनस्य अस्ति ।
- एषः वृक्षः सेवफलस्य अस्ति ।
- वृक्षस्य अधः सेवफलानि सन्ति ।
- सेवफलानि खादित्वा बालकाः प्रसन्नाः भवन्ति ।
- सेवफलस्य वर्णः रक्तः अस्ति ।
७. पर्यायपदानां मेलनम् — सुव्यवस्थित तालिका
| क्रमांक | शब्दः | पर्यायः |
|---|---|---|
| (क) | गजः | हस्ती |
| (ख) | पदम् | चरणः |
| (ग) | चन्द्रः | शशाङ्कः |
| (घ) | सरोवरः | जलाशयः |
| (ङ) | प्रजा | जनता |
Class 6 Sanskrit Chapter 8
बुद्धिः सर्वार्थसाधिकाः question answers
Buddhih Sarvarthasadhika class 6 solutions
Class 6 Sanskrit chapter 8 solutions
Class 6 Sanskrit chapter 8 exercise
Sanskrit class 6 question answers
NCERT class 6 Sanskrit chapter 8

