Shurah Vayam Dheerah Vayam Class 6 Sanskrit Chapter 5 – Question Answers, Solutions & Notes | शूराः वयं धीराः वयम्

Sooraj Krishna Shastri
By -
0

Class 6 Sanskrit Chapter 5 Shurah Vayam Dheerah Vayam Question Answers, Exercises, Solutions, Tables and Notes with Hindi meanings. शूराः वयं धीराः वयम् अभ्यास सहित।

“शूराः वयं धीराः वयम्” Class 6 Sanskrit Chapter 5 का यह पेज आपको सभी अभ्यास प्रश्न उत्तर, तालिकाएँ, शब्दार्थ, वचन परिवर्तन, धातुरूप, और पुस्तक-स्तरीय नोट्स उपलब्ध कराता है। विद्यार्थी, शिक्षक और परीक्षार्थी इसे NCERT आधारित संपूर्ण समाधान की तरह उपयोग कर सकते हैं।

Shurah Vayam Dheerah Vayam Class 6 Sanskrit Chapter 5 – Question Answers, Solutions & Notes | शूराः वयं धीराः वयम्

Shurah Vayam Dheerah Vayam Class 6 Sanskrit Chapter 5 – Question Answers, Solutions & Notes | शूराः वयं धीराः वयम्
Shurah Vayam Dheerah Vayam Class 6 Sanskrit Chapter 5 – Question Answers, Solutions & Notes | शूराः वयं धीराः वयम्

📘 05 – शूराः वयं धीराः वयम्

अभ्यास-कार्य( Exercise work)


1. छात्र स्वयं करे।


2. पाठानुसार एकपदेन उत्तर लिखिए

प्रश्न उत्तर
(क) शूराः के? शूराः वयम् / भारतीयाः
(ख) वयं कीदृशमानसाः स्मः? दृढमानसाः
(ग) वयं कीदृश चिन्तकाः स्मः? शुभचिन्तकाः
(घ) वयं कुत्र अतिनिश्चलाः स्मः? समरे
(ङ) वयं विजयार्थिनः कुत्र यामः? रणम्

3. उदाहरणानुसार वचन-परिवर्तन

बहुवचनम् एकवचनम्
शूराः वयम् शूरः अहम्
वीराः वयम् वीरः अहम्
बलशालिनः बलशाली
जयगामिनः जयगामी
दृढमानसाः दृढमानसः
प्रियसाहसाः प्रियसाहसः
अतिभावुकाः अतिभावुकः
शुभचिन्तकाः शुभचिन्तकः
धनकामना धनकामनम्
वञ्चना वञ्चनम्
वर्चस्वलाः वर्चस्वला
अतिनिश्चलाः अतिनिश्चलः

4. ‘क’ स्तम्भ का ‘ख’ स्तम्भ से मिलान करें

(क) स्तम्भ (ख) स्तम्भ सही मिलान
गतभीतयो धृतनीतयो दृढशक्तयो निखिलाः गतभीतयो धृतनीतयो – दृढशक्तयो निखिलाः
यामो वयं समराङ्गणं विजयार्थिनो बालाः यामो वयं समराङ्गणं – विजयार्थिनो बालाः
जगदीश हे! परमेश हे! सकलेश हे भगवन्! जगदीश हे! परमेश हे! – सकलेश हे भगवन्!
जयमङ्गलं परमोज्ज्वलं नो देहि परमात्मन्! जयमङ्गलं परमोज्ज्वलं – नो देहि परमात्मन्!
जनसेवका अतिभावुकाः शुभचिन्तका नियतम् जनसेवका अतिभावुकाः – शुभचिन्तका नियतम्
ऊर्जस्वला वर्चस्वला अतिनिश्चला विजये ऊर्जस्वला वर्चस्वला – अतिनिश्चला विजये

5. वचन-परिवर्तन (एकवचन → बहुवचन)

एकवचनम् बहुवचनम्
धीरः धीराः
वीरः वीराः
जनसेवकः जनसेवकाः
धनकामना धनकामनाः
निखिलः निखिलाः
बाला बालाः

6. पदानां संयोजनम् (उदाहरणानुसार वाक्य निर्माण)

पद वाक्य
छात्रः छात्रः पठति
छात्रौ छात्रौ पठतः
छात्राः छात्राः पठन्ति
अहम् अहम् पठामि
आवाम् आवाम् पठावः
वयम् वयम् पठामः
त्वम् त्वम् पठसि
युवाम् युवाम् पठथः
यूयम् यूयम् पठथ

7. कोष्ठकात् उचितं पदं लिखन्तु

विवरण उत्तर
अस्मद्, प्रथमा, एकवचनम् अहम्
युष्मद्, प्रथमा, द्विवचनम् युवाम्
तद्, पुंलिङ्गम्, प्रथमा, बहुवचनम् ते
एतद्, नपुंसक, प्रथमा, बहुवचनम् एतानि
एतद्, स्त्रीलिङ्गम्, प्रथमा, एकवचनम् एषा
तद्, स्त्रीलिङ्गम्, प्रथमा, द्विवचनम् ते

8. धातुरूपानुसार रिक्तस्थान-पूर्ति

वाक्य धातुः
बालकः लिखति । (लिख्)
छात्रौ क्रीडितः । → त्रुटि सुधार: छात्रौ क्रीडतः । (क्रीड्)
अहम् गच्छामि । (गच्छ्)
कविः पश्यति । (पश्य्)
महिलाः वदन्ति । (वद्)
देवाः आगच्छन्ति । (आगच्छ्)
फलानि पतन्ति । (पत्)
गृहिण्यः उपविशन्ति । (उपविश्)

Shurah Vayam Dheerah Vayam

Shurah Vayam Dheerah Vayam Class 6

Shurah Vayam Dheerah Vayam question answers

Class 6 Sanskrit Chapter 5 solutions

शूराः वयं धीराः वयम् प्रश्न उत्तर

Class 6 Sanskrit NCERT solutions

Sanskrit chapter wise question answer

Shurah Vayam Dheerah Vayam notes

Shurah Vayam Dheerah Vayam explanation

Sanskrit class 6 chapter 5 exercises

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!